HYMN LXV. Indra – Rig Veda – Book 8

यदिन्द्र परागपागुदं नयग वा हूयसे नर्भिः |
आ याहि तूयमाशुभिः ||

यद वा परस्रवणे दिवो मादयासे सवर्णरे |
यद वा समुद्रेन्धसः ||

आ तवा गीर्भिर्महामुरुं हुवे गामिव भोजसे |
इन्द्र सोमस्य पीतये ||

आ त इन्द्र महिमानं हरयो देव ते महः |
रथे वहन्तु बिभ्रतः ||

इन्द्र गर्णीष उ सतुषे महानुग्र ईशानक्र्त |
एहि नः सुतं पिब ||

सुतावन्तस्त्वा वयं परयस्वन्तो हवामहे |
इदं नो बर्हिरासदे ||

यच्चिद धि शश्वतामसीन्द्र साधारणस्त्वम |
तं तवा वयं हवामहे ||

इदं ते सोम्यं मध्वधुक्षन्नद्रिभिर्नरः |
जुषाण इन्द्र तत पिब ||

विश्वानर्यो विपश्चितो.अति खयस्तूयमा गहि |
अस्मे धेहिश्रवो बर्हत ||

दाता मे पर्षतीनां राजा हिरण्यवीनाम |
मा देवा मघवा रिषत ||

सहस्रे पर्षतीनामधि शचन्द्रं बर्हत पर्थु |
शुक्रं हिरण्यमा ददे ||

नपातो दुर्गहस्य मे सहस्रेण सुराधसः |
शरवो देवेष्वक्रत ||

 

yadindra prāghapāghudaṃ nyagh vā hūyase nṛbhiḥ |
ā yāhi tūyamāśubhiḥ ||

yad vā prasravaṇe divo mādayāse svarṇare |
yad vā samudreandhasaḥ ||

ā tvā ghīrbhirmahāmuruṃ huve ghāmiva bhojase |
indra somasya pītaye ||

ā ta indra mahimānaṃ harayo deva te mahaḥ |
rathe vahantu bibhrataḥ ||

indra ghṛṇīṣa u stuṣe mahānughra īśānakṛt |
ehi naḥ sutaṃ piba ||

sutāvantastvā vayaṃ prayasvanto havāmahe |
idaṃ no barhirāsade ||

yaccid dhi śaśvatāmasīndra sādhāraṇastvam |
taṃ tvā vayaṃ havāmahe ||

idaṃ te somyaṃ madhvadhukṣannadribhirnaraḥ |
juṣāṇa indra tat piba ||

viśvānaryo vipaścito.ati khyastūyamā ghahi |
asme dhehiśravo bṛhat ||

dātā me pṛṣatīnāṃ rājā hiraṇyavīnām |
mā devā maghavā riṣat ||

sahasre pṛṣatīnāmadhi ścandraṃ bṛhat pṛthu |
śukraṃ hiraṇyamā dade ||

napāto durghahasya me sahasreṇa surādhasaḥ |
śravo deveṣvakrata ||

English Translation

Translated by Ralph T.H. Griffith

1. NOT to forsake me, I invoke this Indra girt by Maruts,
Lord Of magic power who rules with might.

2 This Indra with his Marut Friends clave into pieces Vṛtra’s bead
With hundred-knotted thunderbolt.

3 Indra, with Marut Friends grown strong, hath rent asunder Vṛtra, and
Released the waters of the sea.

4 This is that Indra who, begirt by Maruts, won the light of heaven
That he might drink the Soma juice.

5 Mighty, impetuous, begirt by Maruts, him who loudly roars,
Indra we invocate with songs.

6 Indra begirt by Maruts we invoke after the ancient plan,
That he may drink the Soma juice.

7 O liberal Indra, Marut-girt, much-lauded Śatakratu, drink
The Soma at this sacrifice.

8 To thee, O Indra, Marut-girt, these Soma juices, Thunderer!
Are offered from the heart with lauds.

9 Drink, Indra, with thy Marut Friends, pressed Soma at the morning rites,
Whetting thy thunderbolt with strength.

10 Arising in thy might, thy jaws thou shookest, Indra, having quaffed
The Soma which the mortar pressed.

11 Indra, both worlds complained to thee when uttering thy fearful roar,
What time thou smotest Dasyus dead.

12 From Indra have I measured out a song eight-footed with nine parts,
Delicate, faithful. to the Law.