HYMN LXV. Soma Pavamana. – Rig Veda – Book 9

हिन्वन्ति सूरमुस्रयः सवसारो जामयस पतिम |
महामिन्दुं महीयुवः ||

पवमान रुचा-रुचा देवो देवेभ्यस परि |
विश्वा वसून्याविश ||

आ पवमान सुष्टुतिं वर्ष्टिं देवेभ्यो दुवः |
इषे पवस्व संयतम ||

वर्षा हयसि भानुना दयुमन्तं तवा हवामहे |
पवमान सवाध्यः ||

आ पवस्व सुवीर्यं मन्दमानः सवायुध |
इहो षविन्दवा गहि ||

यदद्भिः परिषिच्यसे मर्ज्यमानो गभस्त्योः |
दरुणा सधस्थमश्नुषे ||

पर सोमाय वयश्ववत पवमानाय गायत |
महे सहस्रचक्षसे ||

यस्य वर्णं मधुश्चुतं हरिं हिन्वन्त्यद्रिभिः |
इन्दुमिन्द्राय पीतये ||

तस्य ते वाजिनो वयं विश्वा धनानि जिग्युषः |
सखित्वमा वर्णीमहे ||

वर्षा पवस्व धारया मरुत्वते च मत्सरः |
विश्वा दधान ओजसा ||

तं तवा धर्तारमोण्योः पवमान सवर्द्र्शम |
हिन्वे वाजेषु वाजिनम ||

अया चित्तो विपानया हरिः पवस्व धारया |
युजं वाजेषु चोदय ||

आ न इन्दो महीमिषं पवस्व विश्वदर्शतः |
अस्मभ्यं सोम गातुवित ||

आ कलशा अनूषतेन्दो धाराभिरोजसा |
एन्द्रस्य पीतयेविश ||

यस्य ते मद्यं रसं तीव्रं दुहन्त्यद्रिभिः |
स पवस्वाभिमातिहा ||

राजा मेधाभिरीयते पवमानो मनावधि |
अन्तरिक्षेण यातवे ||

आ न इन्दो शतग्विनं गवां पोषं सवश्व्यम |
वहा भगत्तिमूतये ||

आ नः सोम सहो जुवो रूपं न वर्चसे भर |
सुष्वाणो देववीतये ||

अर्षा सोम दयुमत्तमो.अभि दरोणानि रोरुवत |
सीदञ्छ्येनोन योनिमा ||

अप्सा इन्द्राय वायवे वरुणाय मरुद्भ्यः |
सोमो अर्षति विष्णवे ||

इषं तोकाय नो दधदस्मभ्यं सोम विश्वतः |
आ पवस्वसहस्रिणम ||

ये सोमासः परावति ये अर्वावति सुन्विरे |
ये वादः शर्यणावति ||

य आर्जीकेषु कर्त्वसु ये मध्ये पस्त्यानाम |
ये वा जनेषुपञ्चसु ||

ते नो वर्ष्टिं दिवस परि पवन्तामा सुवीर्यम |
सुवाना देवास इन्दवः ||

पवते हर्यतो हरिर्ग्र्णानो जमदग्निना |
हिन्वानो गोरधित्वचि ||

पर शुक्रासो वयोजुवो हिन्वानासो न सप्तयः |
शरीणानाप्सु मर्ञ्जत ||

तं तवा सुतेष्वाभुवो हिन्विरे देवतातये |
स पवस्वानया रुचा ||

आ ते दक्षं मयोभुवं वह्निमद्या वर्णीमहे |
पान्तमापुरुस्प्र्हम ||

आ मन्द्रमा वरेण्यमा विप्रमा मनीषिणम |
पान्तमा पुरुस्प्र्हम ||

आ रयिमा सुचेतुनमा सुक्रतो तनूष्वा |
पान्तमा पुरुस्प्र्हम ||

hinvanti sūramusrayaḥ svasāro jāmayas patim |
mahāminduṃ mahīyuvaḥ ||

pavamāna rucā-rucā devo devebhyas pari |
viśvā vasūnyāviśa ||

ā pavamāna suṣṭutiṃ vṛṣṭiṃ devebhyo duvaḥ |
iṣe pavasva saṃyatam ||

vṛṣā hyasi bhānunā dyumantaṃ tvā havāmahe |
pavamāna svādhyaḥ ||

ā pavasva suvīryaṃ mandamānaḥ svāyudha |
iho ṣvindavā ghahi ||

yadadbhiḥ pariṣicyase mṛjyamāno ghabhastyoḥ |
druṇā sadhasthamaśnuṣe ||

pra somāya vyaśvavat pavamānāya ghāyata |
mahe sahasracakṣase ||

yasya varṇaṃ madhuścutaṃ hariṃ hinvantyadribhiḥ |
indumindrāya pītaye ||

tasya te vājino vayaṃ viśvā dhanāni jighyuṣaḥ |
sakhitvamā vṛṇīmahe ||

vṛṣā pavasva dhārayā marutvate ca matsaraḥ |
viśvā dadhāna ojasā ||

taṃ tvā dhartāramoṇyoḥ pavamāna svardṛśam |
hinve vājeṣu vājinam ||

ayā citto vipānayā hariḥ pavasva dhārayā |
yujaṃ vājeṣu codaya ||

ā na indo mahīmiṣaṃ pavasva viśvadarśataḥ |
asmabhyaṃ soma ghātuvit ||

ā kalaśā anūṣatendo dhārābhirojasā |
endrasya pītayeviśa ||

yasya te madyaṃ rasaṃ tīvraṃ duhantyadribhiḥ |
sa pavasvābhimātihā ||

rājā medhābhirīyate pavamāno manāvadhi |
antarikṣeṇa yātave ||

ā na indo śataghvinaṃ ghavāṃ poṣaṃ svaśvyam |
vahā bhaghattimūtaye ||

ā naḥ soma saho juvo rūpaṃ na varcase bhara |
suṣvāṇo devavītaye ||

arṣā soma dyumattamo.abhi droṇāni roruvat |
sīdañchyenona yonimā ||

apsā indrāya vāyave varuṇāya marudbhyaḥ |
somo arṣati viṣṇave ||

iṣaṃ tokāya no dadhadasmabhyaṃ soma viśvataḥ |
ā pavasvasahasriṇam ||

ye somāsaḥ parāvati ye arvāvati sunvire |
ye vādaḥ śaryaṇāvati ||

ya ārjīkeṣu kṛtvasu ye madhye pastyānām |
ye vā janeṣupañcasu ||

te no vṛṣṭiṃ divas pari pavantāmā suvīryam |
suvānā devāsa indavaḥ ||

pavate haryato harirghṛṇāno jamadaghninā |
hinvāno ghoradhitvaci ||

pra śukrāso vayojuvo hinvānāso na saptayaḥ |
śrīṇānāapsu mṛñjata ||

taṃ tvā suteṣvābhuvo hinvire devatātaye |
sa pavasvānayā rucā ||

ā te dakṣaṃ mayobhuvaṃ vahnimadyā vṛṇīmahe |
pāntamāpuruspṛham ||

ā mandramā vareṇyamā vipramā manīṣiṇam |
pāntamā puruspṛham ||

ā rayimā sucetunamā sukrato tanūṣvā |
pāntamā puruspṛham ||

English Translation

Translated by Ralph T.H. Griffith

1. THE, glittering maids send Sūra forth, the glorious sisters, close-allied,
Send Indu forth, their mighty Lord.

2 Pervade, O Pavamana, all our treasures with repeated light,
God, coming hither from the Gods.

3 Pour on us, Pavamana, rain, as service and rain praise for Gods:
Pour all to be our nourishment.

4 Thou art a Steer by lustre: we, O Pavamana, faithfully
Call upon thee the Splendid One.

5 Do thou, rejoicing, nobly-armed! pour upon us heroic strength:
O Indu, come thou bitherward.

6 When thou art cleansed with both the hands and dipped in waters, with the wood.
Thou comest to the gathering-place.

7 Sing forth your songs, as Vyaśva sang, to Soma Pavamana, to,
The Mighty One with thousand eyes;

8 Whose coloured sap they drive with stones, the yellow meath-distilling juice,
Indu for Indra, for his drink.

9 We seek to gain the friendly love of thee that Strong and Mighty One,
Of thee the winner of all wealth.

10 Flow onward with thy stream, a Steer, inspiriting the Maruts’ Lord,
Winning all riches by thy might.

11 I send thee forth to battle from the press, O Pavamana, Strong,
Sustainer, looker on the light.

12 Acknowledged by this song of mine, flow, tawny-coloured, with thy stream
Incite to battle thine ally.

13 O Indu, visible to all pour out for us abundant food:
Soma, be thou our prosperer.

14 The pitchers, Indu, with thy streams have sung aloud in vigorous might
Enter them, and let Indra drink.

15 O thou whose potent gladdening juice they milk out with the stones, flow on,
Destroyer of our enemies.

16 King Pavamana is implored with holy songs, on man’s behalf,
To travel through the firmament.

17 Bring us, O Indu, hundredfold increase of kine, and noble steeds,
The gift of fortune for our help.

18 Pressed for the banquet of the Gods, O Soma, bring us might, and speed,
Like beauty for a brilliant show.

19 Soma, flow on exceeding bright with loud roar to the wooden vats,
Falcon-like resting in thine home.

20 Soma, the Water-winner flows to Indra, Vāyu, Varuṇa,
To Viṣṇu and the Marut host.

21 Soma , bestowing food upon our progeny, from every sides,
Pour on us riches thousandfold

22 The Soma juices which have been expressed afar or near at hand,
Or there on Śaryaṇāvān’s bank,

23 Those pressed among Arjikas, pressed among the active, in men’s homes,
Or pressed among the Races Five-

24 May these celestial drops, expressed, pour forth upon us, as they flow,
Rain from the heavens apd hero strength.

25 Urged forward o’er the ox-hide flows the Lovely One of tawny hue,
Lauded by Jamadagni’s song.

26 Like horses urged to speed, the drops, bright, stirring vital power, when blent
With milk, are beautified in streams.

27 So they who toil with juices send thee forward for the Gods’ repast:
So with this splendour flow thou on.

28 We choose to-day that chariot-steed of thine, the Strong, that brings us bliss,
The Guardian, the desire of all,

29 The Excellent, the Gladdener, the Sage with heart that understands,
The Guardian, the desire of all;

30 Who for ourselves, O thou Most Wise, is wealth and fair intelligence,
The Guardian, the desire of all.