HYMN LXVI. Indra – Rig Veda – Book 8

तरोभिर्वो विदद्वसुमिन्द्रं सबाध ऊतये |
बर्हद गायन्तः सुतसोमे अध्वरे हुवे भरं न कारिणम ||

न यं दुध्रा वरन्ते न सथिरा मुरो मदे सुषिप्रमन्धसः |
य आद्र्त्या शशमानाय सुन्वते दाता जरित्र उक्थ्यम ||

यः शक्रो मर्क्षो अश्व्यो यो वा कीजो हिरण्ययः |
स ऊर्वस्य रेजयत्यपाव्र्तिमिन्द्रो गव्यस्य वर्त्रहा ||

निखातं चिद यः पुरुसम्भ्र्तं वसूदिद वपति दाशुषे |
वज्री सुशिप्रो हर्यश्व इत करदिन्द्रः करत्वा यथा वशत ||

यद वावन्थ पुरुष्टुत पुरा चिच्छूर नर्णाम |
वयं तत्त इन्द्र सं भरामसि यज्ञमुक्थं तुरं वचः ||

सचा सोमेषु पुरुहूत वज्रिवो मदाय दयुक्ष सोमपाः |
तवमिद धि बरह्मक्र्ते काम्यं वसु देष्ठः सुन्वते भुवः ||

वयमेनमिदा हयो.अपीपेमेह वज्रिणम |
तस्मा उ अद्य समना सुतं भरा नूनं भूषत शरुते ||

वर्कश्चिदस्य वारण उरामथिरा वयुनेषु भूषति |
सेमं नः सतोमं जुजुषाण आ गहीन्द्र पर चित्रया धिया ||

कदू नवस्याक्र्तमिन्द्रस्यास्ति पौंस्यम |
केनो नु कं शरोमतेन न शुश्रुवे जनुषः परि वर्त्रहा ||

कदू महीरध्र्ष्टा अस्य तविषीः कदु वर्त्रघ्नो अस्त्र्तम |
इन्द्रो विश्वान बेकनाटानहर्द्र्श उत करत्वा पणीन्रभि ||

वयं घा ते अपूर्व्येन्द्र बरह्माणि वर्त्रहन |
पुरूतमासःपुरुहूत वज्रिवो भर्तिं न पर भरामसि ||

पूर्वीश्चिद धि तवे तुविकूर्मिन्नाशसो हवन्त इन्द्रोतयः |
तिरश्चिदर्यः सवना वसो गहि शविष्ठ शरुधि मे हवम ||

वयं घा ते तवे इद विन्द्र विप्र अपि षमसि |
नहि तवदन्यः पुरुहूत कश्चन मघवन्नस्ति मर्डिता ||

तवं नो अस्या अमतेरुत कषुधो.अभिशस्तेरव सप्र्धि |
तवं न उती तव चित्रया धिया शिक्षा शचिष्ठ गातुवित ||

सोम इद वः सुतो अस्तु कलयो मा बिभीतन |
अपेदेष धवस्मायति सवयं घैषो अपायति ||

 

tarobhirvo vidadvasumindraṃ sabādha ūtaye |
bṛhad ghāyantaḥ sutasome adhvare huve bharaṃ na kāriṇam ||

na yaṃ dudhrā varante na sthirā muro made suṣipramandhasaḥ |
ya ādṛtyā śaśamānāya sunvate dātā jaritra ukthyam ||

yaḥ śakro mṛkṣo aśvyo yo vā kījo hiraṇyayaḥ |
sa ūrvasya rejayatyapāvṛtimindro ghavyasya vṛtrahā ||

nikhātaṃ cid yaḥ purusambhṛtaṃ vasūdid vapati dāśuṣe |
vajrī suśipro haryaśva it karadindraḥ kratvā yathā vaśat ||

yad vāvantha puruṣṭuta purā cicchūra nṛṇām |
vayaṃ tatta indra saṃ bharāmasi yajñamukthaṃ turaṃ vacaḥ ||

sacā someṣu puruhūta vajrivo madāya dyukṣa somapāḥ |
tvamid dhi brahmakṛte kāmyaṃ vasu deṣṭhaḥ sunvate bhuvaḥ ||

vayamenamidā hyo.apīpemeha vajriṇam |
tasmā u adya samanā sutaṃ bharā nūnaṃ bhūṣata śrute ||

vṛkaścidasya vāraṇa urāmathirā vayuneṣu bhūṣati |
semaṃ naḥ stomaṃ jujuṣāṇa ā ghahīndra pra citrayā dhiyā ||

kadū nvasyākṛtamindrasyāsti pauṃsyam |
keno nu kaṃ śromatena na śuśruve januṣaḥ pari vṛtrahā ||

kadū mahīradhṛṣṭā asya taviṣīḥ kadu vṛtraghno astṛtam |
indro viśvān bekanāṭānahardṛśa uta kratvā paṇīnrabhi ||

vayaṃ ghā te apūrvyendra brahmāṇi vṛtrahan |
purūtamāsaḥpuruhūta vajrivo bhṛtiṃ na pra bharāmasi ||

pūrvīścid dhi tve tuvikūrminnāśaso havanta indrotayaḥ |
tiraścidaryaḥ savanā vaso ghahi śaviṣṭha śrudhi me havam ||

vayaṃ ghā te tve id vindra vipra api ṣmasi |
nahi tvadanyaḥ puruhūta kaścana maghavannasti marḍitā ||

tvaṃ no asyā amateruta kṣudho.abhiśasterava spṛdhi |
tvaṃ na utī tava citrayā dhiyā śikṣā śaciṣṭha ghātuvit ||

soma id vaḥ suto astu kalayo mā bibhītana |
apedeṣa dhvasmāyati svayaṃ ghaiṣo apāyati ||

English Translation

Translated by Ralph T.H. Griffith

1. SCARCELY was Śatakratu, born when of his Mother he inquired,
Who are the mighty? Who are famed?

2. Then Śavasī declared to him Aurṇavābha, Ahīśuva:
Son, these be they thou must o’erthrow

3 The Vṛtra-slayer smote them all as spokes are hammered into naves:
The Dasyu-killer waxed in might.

4 Then Indra at a single draught drank the contents of thirty pails,
Pails that were filled with Soma juice.

5 Indra in groundless realms of space pierced the Gandharva through, that he
Might make Brahmans’ strength increase.

6 Down from the mountains Indra shot hither his well-directed shaft:
He gained the ready brew of rice.

7 One only is that shaft of thine, with thousand feathers, hundred barbs,
Which, Indra, thou hast made thy friend.

8 Strong as the Ṛbhus at thy birth, therewith to those who praise thee, men,
And women, bring thou food to eat.

9 By thee these exploits were achieved, the mightiest deeds, abundantly:
Firm in thy heart thou settest them.

10 All these things Viṣṇu brought, the Lord of ample stride whom thou hadst sent-
A hundred buffaloes, a brew of rice and milk: and Indra, slew the ravening boar

11 Most deadly is thy bow, successful, fashioned well: good is thine arrow, decked with gold.
Warlike and well equipped thine arms are, which increase sweetness for him who drinks the sweet.