HYMN LXVI Mitra-Varuṇa – Rig Veda – Book 7

पर मित्रयोर्वरुणयोः सतोमो न एतु शूष्यः |
नमस्वान तुविजातयोः ||

या धारयन्त देवाः सुदक्षा दक्षपितरा |
असुर्याय परमहसा ||

ता न सतिपा तनूपा वरुण जरितॄणाम |
मित्र साधयतं धियः ||

यदद्य सूर उदिते.अनागा मित्रो अर्यमा |
सुवाति सविताभगः ||

सुप्रावीरस्तु स कषयः पर नु यामन सुदानवः |
ये नो अंहो.अतिपिप्रति ||

उत सवराजो अदितिरदब्धस्य वरतस्य ये |
महो राजान ईशते ||

परति वां सूर उदिते मित्रं गर्णीषे वरुणम |
अर्यमणंरिशादसम ||

राया हिरण्यया मतिरियमव्र्काय शवसे |
इयं विप्रामेधसातये ||

ते सयाम देव वरुण ते मित्र सूरिभिः सह |
इषं सवश्च धीमहि ||

बहवः सूरचक्षसो.अग्निजिह्वा रताव्र्धः |
तरीणि ये येमुर्विदथानि धीतिभिर्विश्वानि परिभूतिभिः ||

वि ये दधुः शरदं मासमादहर्यज्ञमक्तुं चाद रचम |
अनाप्यं वरुणो मित्रो अर्यमा कषत्रं राजान आशत ||

तद वो अद्य मनामहे सूक्तैः सूर उदिते |
यदोहते वरुणो मित्रो अर्यमा यूयं रतस्य रथ्यः ||

रतावान रतजाता रताव्र्धो घोरासो अन्र्तद्विषः |
तेषांवः सुम्ने सुछर्दिष्टमे नरः सयाम ये च सूरयः ||

उदु तयद दर्शतं वपुर्दिव एति परतिह्वरे |
यदीमाशुर्वहति देव एतशो विश्वस्मै चक्षसे अरम ||

शीर्ष्णः-शीर्ष्णो जगतस्तस्थुषस पतिं समया विश्वमा रजः |
सप्त सवसारः सुविताय सूर्यं वहन्ति हरितो रथे ||

तच्चक्षुर्देवहितं शुक्रमुच्चरत |
पश्येम शरदः शतं जीवेम शरदः शतम ||

काव्येभिरदाभ्या यातं वरुण दयुमत |
मित्रश्च सोमपीतये ||

दिवो धामभिर्वरुण मित्रश्चा यातमद्रुहा |
पिबतं सोममातुजी ||

आ यातं मित्रावरुणा जुषाणावाहुतिं नरा |
पातं सोमं रताव्र्धा ||

pra mitrayorvaruṇayoḥ stomo na etu śūṣyaḥ |
namasvān tuvijātayoḥ ||

yā dhārayanta devāḥ sudakṣā dakṣapitarā |
asuryāya pramahasā ||

tā na stipā tanūpā varuṇa jaritṝṇām |
mitra sādhayataṃ dhiyaḥ ||

yadadya sūra udite.anāghā mitro aryamā |
suvāti savitābhaghaḥ ||

suprāvīrastu sa kṣayaḥ pra nu yāman sudānavaḥ |
ye no aṃho.atipiprati ||

uta svarājo aditiradabdhasya vratasya ye |
maho rājāna īśate ||

prati vāṃ sūra udite mitraṃ ghṛṇīṣe varuṇam |
aryamaṇaṃriśādasam ||

rāyā hiraṇyayā matiriyamavṛkāya śavase |
iyaṃ viprāmedhasātaye ||

te syāma deva varuṇa te mitra sūribhiḥ saha |
iṣaṃ svaśca dhīmahi ||

bahavaḥ sūracakṣaso.aghnijihvā ṛtāvṛdhaḥ |
trīṇi ye yemurvidathāni dhītibhirviśvāni paribhūtibhiḥ ||

vi ye dadhuḥ śaradaṃ māsamādaharyajñamaktuṃ cād ṛcam |
anāpyaṃ varuṇo mitro aryamā kṣatraṃ rājāna āśata ||

tad vo adya manāmahe sūktaiḥ sūra udite |
yadohate varuṇo mitro aryamā yūyaṃ ṛtasya rathyaḥ ||

ṛtāvāna ṛtajātā ṛtāvṛdho ghorāso anṛtadviṣaḥ |
teṣāṃvaḥ sumne suchardiṣṭame naraḥ syāma ye ca sūrayaḥ ||

udu tyad darśataṃ vapurdiva eti pratihvare |
yadīmāśurvahati deva etaśo viśvasmai cakṣase aram ||

śīrṣṇaḥ-śīrṣṇo jaghatastasthuṣas patiṃ samayā viśvamā rajaḥ |
sapta svasāraḥ suvitāya sūryaṃ vahanti harito rathe ||

taccakṣurdevahitaṃ śukramuccarat |
paśyema śaradaḥ śataṃ jīvema śaradaḥ śatam ||

kāvyebhiradābhyā yātaṃ varuṇa dyumat |
mitraśca somapītaye ||

divo dhāmabhirvaruṇa mitraścā yātamadruhā |
pibataṃ somamātujī ||

ā yātaṃ mitrāvaruṇā juṣāṇāvāhutiṃ narā |
pātaṃ somaṃ ṛtāvṛdhā ||

English Translation

Translated by Ralph T.H. Griffith

1. LET our strong hymn of praise go forth, the laud of Mitra-Varuṇa,
With homage to that high-born Pair;

2 The Two exceeding wise, the Sons of Dakṣa, whom the gods ordained
For lordship, excellently great.

3 Such, Guardians of our homes and us, O Mitra-Varuṇa, fulfil
The thoughts of those who sing your praise.

4 So when the Sun hath risen to-day, may sinless Mitra, Aryaman,
Bhaga, and Savitar sendus forth.

5 May this our home be guarded well forward, ye Bounteous, on the way,
Who bear us safely o’er distress.

6. And those Self-reigning, Aditi, whose statute is inviolate,
The Kings who rule a vast domain.

7 Soon as the Sun hath risen, to you, to Mitra-Varuṇa, I sing,
And Aryarnan who slays the foe.

8 With wealth of gold may this my song bring unmolested power and might,
And, Brahmans, gain the sacrifice.

9 May we be thine, God Varuṇa, and with our princes, Mitra, thine.
Food and Heaven’s light will we obtain.

10 Many are they who strengthen Law, Sun-eyed, with Agni for their tongue,
They who direct the three great gatherings with their thoughts, yea, all things with surpassing might.

11 They who have stablished year and month and then the day, night, sacrifice and holy verse,
Varuṇa, Mitra, Aryarnan, the Kings, have won dominion which none else may gain.

12 So at the rising of the Sun we think of you with hymns to-day,
Even as Varuṇa, Mitra, Aryaman deserve: ye are the charioteers of Law.

13 True to Law, born in Law the strengtheners of Law, terrible, haters of the false,
In their felicity which gives the best defence may we men and our princes dwell.

14 Uprises, on the slope of heaven, that marvel that attracts die sight
As swift celestial Etaśa bears it away, prepared for every eye to see.

15 Lord of each single head, of fixt and moving things, equally through the whole expanse,
The Seven sister Bays bear Sūrya on his car, to bring us wealth and happiness.

16 A hundred autumns may we see that bright Eye, God-ordained, arise
A hundred autumns may we live.

17 Infallible through your wisdom, come hither, resplendent Varuṇa,
And Mitra, to the Soma draught.

18 Come as the laws of Heaven ordain, Varuṇa, Mitra, void of guile:
Press near and drink the Soma juice.

19 Come, Mitra, Varuṇa, accept, Heroes, our sacrificial gift:
Drink Soma, ye who strengthen Law.