HYMN LXVI. Viśvedevas. – Rig Veda – Book 10

देवान हुवे बर्हच्छ्रवसः सवस्तये जयोतिष्क्र्तो अध्वरस्यप्रचेतसः |
ये वाव्र्धुः परतरं विश्ववेदसैन्द्रज्येष्ठासो अम्र्ता रताव्र्धः ||

इन्द्रप्रसूता वरुणप्रशिष्टा ये सूर्यस्य जयोतिषो भागमानशुः |
मरुद्गणे वर्जने मन्म धीमहि माघोने यज्ञंजनयन्त सूरयः ||

इन्द्रो वसुभिः परि पातु नो गयमादित्यैर्नो अदितः शर्मयछ्तु |
रुद्रो रुद्रेभिर्देवो मर्ळयाति नस्त्वष्टा नोग्नाभिः सुविताय जिन्वतु ||

अदितिर्द्यावाप्र्थिवी रतं महदिन्द्राविष्णू मरुतःस्वर्ब्र्हत |
देवानादित्यानवसे हवामहे वसून रुद्रांसवितारं सुदंससम ||

सरस्वान धीभिर्वरुणो धर्तव्रतः पूषा विष्णुर्महिमावायुरश्विना |
बरह्मक्र्तो अम्र्ता विश्ववेदसः शर्म नोयंसन तरिवरूथमंहसः ||

वर्षा यज्ञो वर्षणः सन्तु यज्ञिया वर्षणो देवाव्र्षणो हविष्क्र्तः |
वर्षणा दयावाप्र्थिवी रतावरीव्र्षा पर्जन्यो वर्षणो वर्षस्तुभः ||

अग्नीषोमा वर्षणा वाजसातये पुरुप्रशस्ता वर्षणा उपब्रुवे |
यावीजिरे वर्षणो देवयज्यया ता नः शर्मत्रिवरूथं वि यंसतः ||

धर्तव्रताः कषत्रिया यज्ञनिष्क्र्तो बर्हद्दिवा अध्वराणामभिश्रियः |
अग्निहोतार रतसापो अद्रुहो.अपो अस्र्जन्ननुव्र्त्रतूर्ये ||

दयावाप्र्थिवी जनयन्नभि वरताप ओषधीर्वनिनानियज्ञिया |
अन्तरिक्षं सवरा पप्रुरूतये वशं देवासस्तन्वी नि माम्र्जुः ||

धर्तारो दिव रभवः सुहस्ता वातापर्जन्या महिषस्यतन्यतोः |
आप ओषधीः पर तिरन्तु नो गिरो भगो रातिर्वाजिनो यन्तु मे हवम ||

समुद्रः सिन्धू रजो अन्तरिक्षमज एकपात तनयित्नुरर्णवः |
अहिर्बुध्न्यः शर्णवद वचांसि मे विश्वे देवासौत सूरयो मम ||

सयाम वो मनवो देववीतये पराञ्चं नो यज्ञं पर णयतसाधुया |
आदित्या रुद्रा वसवः सुदानव इमा बरह्मशस्यमानानि जिन्वत ||

दैव्या होतारा परथमा पुरोहित रतस्य पन्थामन्वेमिसाधुया |
कषेत्रस्य पतिं परतिवेशमीमहे विश्वान देवानम्र्तानप्रयुछतः ||

वसिष्ठासः पित्र्वद वाचमक्रत देवानीळाना रषिवत्स्वस्तये |
परीता इव जञातयः काममेत्यास्मे देवासो.अवधूनुता वसु ||

देवान वसिष्ठो अम्र्तान ववन्दे … ||

devān huve bṛhacchravasaḥ svastaye jyotiṣkṛto adhvarasyapracetasaḥ |
ye vāvṛdhuḥ prataraṃ viśvavedasaindrajyeṣṭhāso amṛtā ṛtāvṛdhaḥ ||

indraprasūtā varuṇapraśiṣṭā ye sūryasya jyotiṣo bhāghamānaśuḥ |
marudghaṇe vṛjane manma dhīmahi māghone yajñaṃjanayanta sūrayaḥ ||

indro vasubhiḥ pari pātu no ghayamādityairno aditḥ śarmayachtu |
rudro rudrebhirdevo mṛḷayāti nastvaṣṭā noghnābhiḥ suvitāya jinvatu ||

aditirdyāvāpṛthivī ṛtaṃ mahadindrāviṣṇū marutaḥsvarbṛhat |
devānādityānavase havāmahe vasūn rudrāṃsavitāraṃ sudaṃsasam ||

sarasvān dhībhirvaruṇo dhṛtavratḥ pūṣā viṣṇurmahimāvāyuraśvinā |
brahmakṛto amṛtā viśvavedasaḥ śarma noyaṃsan trivarūthamaṃhasaḥ ||

vṛṣā yajño vṛṣaṇaḥ santu yajñiyā vṛṣaṇo devāvṛṣaṇo haviṣkṛtaḥ |
vṛṣaṇā dyāvāpṛthivī ṛtāvarīvṛṣā parjanyo vṛṣaṇo vṛṣastubhaḥ ||

aghnīṣomā vṛṣaṇā vājasātaye purupraśastā vṛṣaṇā upabruve |
yāvījire vṛṣaṇo devayajyayā tā naḥ śarmatrivarūthaṃ vi yaṃsataḥ ||

dhṛtavratāḥ kṣatriyā yajñaniṣkṛto bṛhaddivā adhvarāṇāmabhiśriyaḥ |
aghnihotāra ṛtasāpo adruho.apo asṛjannanuvṛtratūrye ||

dyāvāpṛthivī janayannabhi vratāpa oṣadhīrvanināniyajñiyā |
antarikṣaṃ svarā paprurūtaye vaśaṃ devāsastanvī ni māmṛjuḥ ||

dhartāro diva ṛbhavaḥ suhastā vātāparjanyā mahiṣasyatanyatoḥ |
āpa oṣadhīḥ pra tirantu no ghiro bhagho rātirvājino yantu me havam ||

samudraḥ sindhū rajo antarikṣamaja ekapāt tanayitnurarṇavaḥ |
ahirbudhnyaḥ śṛṇavad vacāṃsi me viśve devāsauta sūrayo mama ||

syāma vo manavo devavītaye prāñcaṃ no yajñaṃ pra ṇayatasādhuyā |
ādityā rudrā vasavaḥ sudānava imā brahmaśasyamānāni jinvata ||

daivyā hotārā prathamā purohita ṛtasya panthāmanvemisādhuyā |
kṣetrasya patiṃ prativeśamīmahe viśvān devānamṛtānaprayuchataḥ ||

vasiṣṭhāsaḥ pitṛvad vācamakrata devānīḷānā ṛṣivatsvastaye |
prītā iva jñātayaḥ kāmametyāsme devāso.avadhūnutā vasu ||

devān vasiṣṭho amṛtān vavande … ||

English Translation

Translated by Ralph T.H. Griffith

1. I CALL the Gods of lofty glory for our weal, the makers of the light, well-skilled in sacrifice;
Those who have waxen mightily, Masters of all wealth, Immortal, strengthening Law, the Gods whom Indra leads.

2 For the strong band of Maruts will we frame a hymn: the chiefs shall bring forth sacrifice for Indra’s troop,
Who, sent by Indra and advised by Varuṇa, have gotten for themselves a share of Sūrya’s light

3 May Indra with the Vasus keep our dwelling safe, and Aditi with Ādityas lend us sure defence.
May the God Rudra with the Rudras favour us, and Tvaṣṭar with the Dames further us to success.

4 Aditi, Heaven and Earth, the great eternal Law, Indra, Viṣṇu, the Maruts, and the lofty Sky.
We call upon Ādityas, on the Gods, for help, on Vasus, Rudras, Savitar of wondrous deeds.

5 With Holy Thoughts Sarasvān, firm-lawed Varuṇa, great Vāyu, Pūṣan, Viṣṇu, and the Aśvins Twain,
Lords of all wealth, Immortal, furtherers of prayer, grant us a triply-guarding refuge from distress.

6 Strong be the sacrifice, strong be the Holy Ones, strong the preparers of oblation, strong the Gods.
Mighty be Heaven and Earth, true to eternal Law, strong be Parjanya, strong be they who laud the Strong.

7 To win us strength I glorify the Mighty Twain, Agni and Soma, Mighty Ones whom many laud.
May these vouchsafe us shelter with a triple guard, these whom the strong have served in worship of the Gods.

8 Potent, with firm-fixt laws, arranging sacrifice, visiting solemn rites in splendour of the day,
Obeying Order, these whose priest is Agni, free from falsehood, poured the waters out when Vṛtra died.

9 The Holy Ones engendered, for their several laws, the heavens and earth, the waters, and the plants and trees.
They filled the firmament with heavenly light for help: the Gods embodied Wish and made it beautiful.

10 May they who bear up heaven, the Ṛbhus deft of hand, and Vāta and Parjanya of the thundering Bull,
The waters and the plants, promote the songs we sing: come Bhaga, Rati, and the Vaijns to my call.

11 Sindhu, the sea, the region, and the firmament, the thunder, and the ocean, Aja-Ekapād,
The Dragon of the Deep, shall listen to my words, and all the Deities and Princes shall give ear.

12 May we, be yours, we men, to entertain the Gods: further our sacrifice and give it full success.
Ādityas, Rudras, Vasus, givers of good gifts, quicken the holy hymns which we are singing now

13 I follow with success upon the path of Law the two celestial Hotars, Priests of oldest time.
We pray to him who dwelleth near, Guard of the Field, to all Immortal Gods who never are remiss.

14 Vasiṣṭha’s sons have raised their voices, like their sire. Ṛṣi-like praying to the Gods for happiness.
Like friendly-minded kinsmen, come at our desire, O Gods, and shake down treasures on us from above.

15 Immortal Gods have I, Vasiṣṭha, lauded, Gods set on high above all other beings.
May they this day grant us wide space and freedom: ye Gods, preserve us evermore with blessings.