HYMN LXX. Aśvins – Rig Veda – Book 7

आ विश्ववाराश्विना गतं नः पर तत सथानमवाचि वां पर्थिव्याम |
अश्वो न वाजी शुनप्र्ष्ठो अस्थादा यत सेदथुर्ध्रुवसे न योनिम ||

सिषक्ति सा वां सुमतिश्चनिष्ठातापि घर्मो मनुषो दुरोणे |
यो वां समुद्रान सरितः पिपर्त्येतग्वा चिन न सुयुजा युजानः ||

यानि सथानान्यश्विना दधाथे दिवो यह्वीष्वोषधीषु विक्षु |
नि पर्वतस्य मूर्धनि सदन्तेषं जनाय दाशुषेवहन्ता ||

चनिष्टं देवा ओषधीष्वप्सु यद योग्या अश्नवैथे रषीणाम |
पुरूणि रत्ना दधतौ नयस्मे अनु पूर्वाणि चख्यथुर्युगानि ||

शुश्रुवांसा चिदश्विना पुरूण्यभि बरह्माणि चक्षाथे रषीणाम |
परति पर यातं वरमा जनायास्मे वामस्तु सुमतिश्चनिष्ठा ||

यो वां यज्ञो नासत्या हविष्मान कर्तब्रह्मा समर्यो भवाति |
उप पर यातं वरमा वसिष्ठमिमा बरह्माण्य रच्यन्ते युवभ्याम ||

इयं मनीषा इयमश्विना गीरिमां सुव्र्क्तिं वर्षणा जुषेथाम |
इमा बरह्माणि युवयून्यग्मन यूयं पात … ||

 

ā viśvavārāśvinā ghataṃ naḥ pra tat sthānamavāci vāṃ pṛthivyām |
aśvo na vājī śunapṛṣṭho asthādā yat sedathurdhruvase na yonim ||

siṣakti sā vāṃ sumatiścaniṣṭhātāpi gharmo manuṣo duroṇe |
yo vāṃ samudrān saritaḥ pipartyetaghvā cin na suyujā yujānaḥ ||

yāni sthānānyaśvinā dadhāthe divo yahvīṣvoṣadhīṣu vikṣu |
ni parvatasya mūrdhani sadanteṣaṃ janāya dāśuṣevahantā ||

caniṣṭaṃ devā oṣadhīṣvapsu yad yoghyā aśnavaithe ṛṣīṇām |
purūṇi ratnā dadhatau nyasme anu pūrvāṇi cakhyathuryughāni ||

śuśruvāṃsā cidaśvinā purūṇyabhi brahmāṇi cakṣāthe ṛṣīṇām |
prati pra yātaṃ varamā janāyāsme vāmastu sumatiścaniṣṭhā ||

yo vāṃ yajño nāsatyā haviṣmān kṛtabrahmā samaryo bhavāti |
upa pra yātaṃ varamā vasiṣṭhamimā brahmāṇy ṛcyante yuvabhyām ||

iyaṃ manīṣā iyamaśvinā ghīrimāṃ suvṛktiṃ vṛṣaṇā juṣethām |
imā brahmāṇi yuvayūnyaghman yūyaṃ pāta … ||

English Translation

Translated by Ralph T.H. Griffith

1. RICH in all blessings, Aśvins come ye hither: this place on earth is called your own possession,
Like a strong horse with a fair back it standeth, whereon, as in a lap, ye seat you firmly.

2 This most delightful eulogy awaits you in the man’s house drink-offering hath been heated,
Which bringeth you over the seas and rivers, yoking as’twere two well-matched shining horses.

3 Whatever dwellings ye possess, O Aśvins, in fields of men or in the streams of heaven,
Resting upon the summit of the mountain, or bringing food to him who gives oblation,

4 Delight yourselves, ye Gods, in plants and waters when Ṛṣis give them and ye find they suit You.
Enriching us with treasures in abundance ye have looked back to former generations.

5 Aśvins, though ye have heard them oft aforetime, regard the many prayers which Ṛṣis offer.
Come to the man even as his heart desireth: may we enjoy your most delightful favour.

6 Come to the sacrifice offered you, Nāsatyas, with men, oblations, and prayer duly uttered.
Come to Vasiṣṭha as his heart desireth, for unto you these holy hymns are chanted.

7 This is the thought, this is the song, O Aśvins: accept this hymn of ours, ye Steers, with favour.
May these our prayers addressed to you come nigh you. Preserve us evermore, ye Gods, with blessings.