HYMN LXX. Indra – Rig Veda – Book 8

यो राजा चर्षणीनां याता रथेभिर अध्रिगुः |
विश्वासां तरुता पर्तनानां जयेष्ठो यो वर्त्रहा गर्णे ||

इन्द्रं तं शुम्भ पुरुहन्मन्न अवसे यस्य दविता विधर्तरि |
हस्ताय वज्रः परति धायि दर्शतो महो दिवे न सूर्यः ||

नकिष टं कर्मणा नशद यश चकार सदाव्र्धम |
इन्द्रं न यज्ञैर विश्वगूर्तम रभ्वसम अध्र्ष्टं धर्ष्ण्व्जसम ||

अषाळ्हम उग्रम पर्तनासु सासहिं यस्मिन महीर उरुज्रयः |
सं धेनवो जायमाने अनोनवुर दयावः कषामो अनोनवुः ||

यद दयाव इन्द्र ते शतं शतम भूमीर उत सयुः |
न तवा वज्रिन सहस्रं सूर्या अनु न जातम अष्ट रोदसी ||

आ पप्राथ महिना वर्ष्ण्या वर्षन विश्वा शविष्ठ शवसा |
अस्मां अव मघवन गोमति वरजे वज्रिञ चित्राभिर ऊतिभिः ||

न सीम अदेव आपद इषं दीर्घायो मर्त्यः |
एतग्वा चिद य एतशा युयोजते हरी इन्द्रो युयोजते ||

तं वो महो महाय्यम इन्द्रं दानाय सक्षणिम |
यो गाधेषु य आरणेषु हव्यो वाजेष्व अस्ति हव्यः ||

उद ऊ षु णो वसो महे मर्शस्व शूर राधसे |
उद ऊ षु मह्यै मघवन मघत्तय उद इन्द्र शरवसे महे ||

तवं न इन्द्र रतयुस तवानिदो नि तर्म्पसि |
मध्ये वसिष्व तुविन्र्म्णोर्वोर नि दासं शिश्नथो हथैः ||

अन्यव्रतम अमानुषम अयज्वानम अदेवयुम |
अव सवः सखा दुधुवीत पर्वतः सुघ्नाय दस्युम पर्वतः ||

तवं न इन्द्रासां हस्ते शविष्ठ दावने |
धानानां न सं गर्भायास्मयुर दविः सं गर्भायास्मयुः ||

सखायः करतुम इछत कथा राधाम शरस्य |
उपस्तुतिम भोजः सूरिर यो अह्रयः ||

भूरिभिः समह रषिभिर बर्हिष्मद्भि सतविष्यसे |
यद इत्थम एकम-एकम इच छर वत्सान पराददः ||

कर्णग्र्ह्या मघवा शौरदेव्यो वत्सं नस तरिभ्य आनयत |
अजां सूरिर न धातवे ||

 

yo rājā carṣaṇīnāṃ yātā rathebhir adhrighuḥ |
viśvāsāṃ tarutā pṛtanānāṃ jyeṣṭho yo vṛtrahā ghṛṇe ||

indraṃ taṃ śumbha puruhanmann avase yasya dvitā vidhartari |
hastāya vajraḥ prati dhāyi darśato maho dive na sūryaḥ ||

nakiṣ ṭaṃ karmaṇā naśad yaś cakāra sadāvṛdham |
indraṃ na yajñair viśvaghūrtam ṛbhvasam adhṛṣṭaṃ dhṛṣṇvjasam ||

aṣāḷham ughram pṛtanāsu sāsahiṃ yasmin mahīr urujrayaḥ |
saṃ dhenavo jāyamāne anonavur dyāvaḥ kṣāmo anonavuḥ ||

yad dyāva indra te śataṃ śatam bhūmīr uta syuḥ |
na tvā vajrin sahasraṃ sūryā anu na jātam aṣṭa rodasī ||

ā paprātha mahinā vṛṣṇyā vṛṣan viśvā śaviṣṭha śavasā |
asmāṃ ava maghavan ghomati vraje vajriñ citrābhir ūtibhiḥ ||

na sīm adeva āpad iṣaṃ dīrghāyo martyaḥ |
etaghvā cid ya etaśā yuyojate harī indro yuyojate ||

taṃ vo maho mahāyyam indraṃ dānāya sakṣaṇim |
yo ghādheṣu ya āraṇeṣu havyo vājeṣv asti havyaḥ ||

ud ū ṣu ṇo vaso mahe mṛśasva śūra rādhase |
ud ū ṣu mahyai maghavan maghattaya ud indra śravase mahe ||

tvaṃ na indra ṛtayus tvānido ni tṛmpasi |
madhye vasiṣva tuvinṛmṇorvor ni dāsaṃ śiśnatho hathaiḥ ||

anyavratam amānuṣam ayajvānam adevayum |
ava svaḥ sakhā dudhuvīta parvataḥ sughnāya dasyum parvataḥ ||

tvaṃ na indrāsāṃ haste śaviṣṭha dāvane |
dhānānāṃ na saṃ ghṛbhāyāsmayur dviḥ saṃ ghṛbhāyāsmayuḥ ||

sakhāyaḥ kratum ichata kathā rādhāma śarasya |
upastutim bhojaḥ sūrir yo ahrayaḥ ||

bhūribhiḥ samaha ṛṣibhir barhiṣmadbhi staviṣyase |
yad ittham ekam-ekam ic chara vatsān parādadaḥ ||

karṇaghṛhyā maghavā śauradevyo vatsaṃ nas tribhya ānayat |
ajāṃ sūrir na dhātave ||

English Translation

Translated by Ralph T.H. Griffith

1. INDRA, God of the mighty arm, gather for us with thy right hand
Manifold and nutritious spoil.

2 We know thee mighty in thy deeds, of mighty bounty, mighty wealth,
Mighty in measure, prompt to aid.

3 Hero, when thou art fain to give, neither may Gods nor mortal men
Restrain thee like a fearful Bull.

4 Come, let us glorify Indra, Lord supreme of wealth, Self-ruling King:
In bounty may he harm us not.

5 Let prelude sound and following chant so let him hear the Sāman sung,
And with his bounty answer us.

6 O Indra, with thy right hand bring, and with thy left remember us.
Let us not lose our share of wealth.

7 Come nigh, O Bold One, boldly bring hither the riches of the churl
Who giveth least of all the folk.

8 Indra, the booty which thou hast with holy singers to receive,
Even that booty win with us.

9 Indra, thy swiftly-coming spoil, the booty which rejoices all,
Sounds quick in concert with our hopes.