HYMN LXXI. Indra – Rig Veda – Book 8

तवं नो अग्ने महोभिः पाहि विश्वस्या अरातेः |
उत दविषो मर्त्यस्य ||

नहि मन्युः पौरुषेय ईशे हि वः परियजात |
तवम इद असि कषपावान ||

स नो विश्वेभिर देवेभिर ऊर्जो नपाद भद्रशोचे |
रयिं देहि विश्ववारम ||

न तम अग्ने अरातयो मर्तं युवन्त रायः |
यं तरायसे दाश्वांसम ||

यं तवं विप्र मेधसाताव अग्ने हिनोषि धनाय |
स तवोती गोषु गन्ता ||

तवं रयिम पुरुवीरम अग्ने दाशुषे मर्ताय |
पर णो नय वस्यो अछ ||

उरुष्या णो मा परा दा अघायते जातवेदः |
दुराध्ये मर्ताय ||

अग्ने माकिष टे देवस्य रातिम अदेवो युयोत |
तवम ईशिषे वसूनाम ||

स नो वस्व उप मास्य ऊर्जो नपान माहिनस्य |
सखे वसो जरित्र्भ्यः ||

अछा नः शीरशोचिषं गिरो यन्तु दर्शतम |
अछा यज्ञासो नमसा पुरूवसुम पुरुप्रशस्तम ऊतये ||

अग्निं सूनुं सहसो जातवेदसं दानाय वार्याणाम |
दविता यो भूद अम्र्तो मर्त्येष्व आ होता मन्द्रतमो विशि ||

अग्निं वो देवयज्ययाग्निम परयत्य अध्वरे |
अग्निं धीषु परथमम अग्निम अर्वत्य अग्निं कषैत्राय साधसे ||

अग्निर इषां सख्ये ददातु न ईशे यो वार्याणाम |
अग्निं तोके तनये शश्वद ईमहे वसुं सन्तं तनूपाम ||

अग्निम ईळिष्वावसे गाथाभिः शीरशोचिषम |
अग्निं राये पुरुमीळ्ह शरुतं नरो ऽगनिं सुदीतये छर्दिः ||

अग्निं दवेषो योतवै नो गर्णीमस्य अग्निं शं योश च दातवे |
विश्वासु विक्ष्व अवितेव हव्यो भुवद वस्तुर रषूणाम ||

 

tvaṃ no aghne mahobhiḥ pāhi viśvasyā arāteḥ |
uta dviṣo martyasya ||

nahi manyuḥ pauruṣeya īśe hi vaḥ priyajāta |
tvam id asi kṣapāvān ||

sa no viśvebhir devebhir ūrjo napād bhadraśoce |
rayiṃ dehi viśvavāram ||

na tam aghne arātayo martaṃ yuvanta rāyaḥ |
yaṃ trāyase dāśvāṃsam ||

yaṃ tvaṃ vipra medhasātāv aghne hinoṣi dhanāya |
sa tavotī ghoṣu ghantā ||

tvaṃ rayim puruvīram aghne dāśuṣe martāya |
pra ṇo naya vasyo acha ||

uruṣyā ṇo mā parā dā aghāyate jātavedaḥ |
durādhye martāya ||

aghne mākiṣ ṭe devasya rātim adevo yuyota |
tvam īśiṣe vasūnām ||

sa no vasva upa māsy ūrjo napān māhinasya |
sakhe vaso jaritṛbhyaḥ ||

achā naḥ śīraśociṣaṃ ghiro yantu darśatam |
achā yajñāso namasā purūvasum purupraśastam ūtaye ||

aghniṃ sūnuṃ sahaso jātavedasaṃ dānāya vāryāṇām |
dvitā yo bhūd amṛto martyeṣv ā hotā mandratamo viśi ||

aghniṃ vo devayajyayāghnim prayaty adhvare |
aghniṃ dhīṣu prathamam aghnim arvaty aghniṃ kṣaitrāya sādhase ||

aghnir iṣāṃ sakhye dadātu na īśe yo vāryāṇām |
aghniṃ toke tanaye śaśvad īmahe vasuṃ santaṃ tanūpām ||

aghnim īḷiṣvāvase ghāthābhiḥ śīraśociṣam |
aghniṃ rāye purumīḷha śrutaṃ naro ‘ghniṃ sudītaye chardiḥ ||

aghniṃ dveṣo yotavai no ghṛṇīmasy aghniṃ śaṃ yoś ca dātave |
viśvāsu vikṣv aviteva havyo bhuvad vastur ṛṣūṇām ||

English Translation

Translated by Ralph T.H. Griffith

1. HASTE forward to us from afar, or, Vṛtra-slayer, from anear,
To meet the offering to the meath.

2 Strong are the Soma-draughts; come nigh: the juices fill thee with delight:
Drink boldly even as thou art wont’.

3 Joy, Indra, in the strengthening food et it content thy wish and thought,
And be delightful to thine heart.

4 Come to us thou who hast no foe: we call thee down to hymns of praise,
In heaven’s sublimest realm of light.

5 This Soma here expressed with stones and dressed with milk for thy carouse,
Indra, is offered up to thee.

6 Graciously, Indra, hear my call. Come and obtain the draught, and sate
Thyself with juices blent with milk.

7 The Soma, Indra, which is shed in chalices and vats for thee,
Drink thou, for thou art Lord thereof.

8 The Soma seen within the vats, as in the flood the Moon is seen,
Drink thou, for thou art Lord thereof.

9 That which the Hawk brought in his claw, inviolate, through the air to thee,
Drink thou, for thou art Lord thereof.