HYMN LXXIII. Aśvins: Rig Veda – Book 5 – Ralph T.H. Griffith, Translator

यद अद्य सथः परावति यद अर्वावत्य अश्विना |
यद वा पुरू पुरुभुजा यद अन्तरिक्ष आ गतम ||

इह तया पुरुभूतमा पुरू दंसांसि बिभ्रता |
वरस्या याम्य अध्रिगू हुवे तुविष्टमा भुजे ||

ईर्मान्यद वपुषे वपुश चक्रं रथस्य येमथुः |
पर्य अन्या नाहुषा युगा मह्ना रजांसि दीयथः ||

तद ऊ षु वाम एना कर्तं विश्वा यद वाम अनु षटवे |
नाना जाताव अरेपसा सम अस्मे बन्धुम एयथुः ||

आ यद वां सूर्या रथं तिष्ठद रघुष्यदं सदा |
परि वाम अरुषा वयो घर्णा वरन्त आतपः ||

युवोर अत्रिश चिकेतति नरा सुम्नेन चेतसा |
घर्मं यद वाम अरेपसं नासत्यास्ना भुरण्यति ||

उग्रो वां ककुहो ययिः शर्ण्वे यामेषु संतनिः |
यद वां दंसोभिर अश्विनात्रिर नराववर्तति ||

मध्व ऊ षु मधूयुवा रुद्रा सिषक्ति पिप्युषी |
यत समुद्राति पर्षथः पक्वाः पर्क्षो भरन्त वाम ||

सत्यम इद वा उ अश्विना युवाम आहुर मयोभुवा |
ता यामन यामहूतमा यामन्न आ मर्ळयत्तमा ||

इमा बरह्माणि वर्धनाश्विभ्यां सन्तु शंतमा |
या तक्षाम रथां इवावोचाम बर्हन नमः ||

yad adya sthaḥ parāvati yad arvāvaty aśvinā |
yad vā purū purubhujā yad antarikṣa ā ghatam ||

iha tyā purubhūtamā purū daṃsāṃsi bibhratā |
varasyā yāmy adhrighū huve tuviṣṭamā bhuje ||

īrmānyad vapuṣe vapuś cakraṃ rathasya yemathuḥ |
pary anyā nāhuṣā yughā mahnā rajāṃsi dīyathaḥ ||

tad ū ṣu vām enā kṛtaṃ viśvā yad vām anu ṣṭave |
nānā jātāv arepasā sam asme bandhum eyathuḥ ||

ā yad vāṃ sūryā rathaṃ tiṣṭhad raghuṣyadaṃ sadā |
pari vām aruṣā vayo ghṛṇā varanta ātapaḥ ||

yuvor atriś ciketati narā sumnena cetasā |
gharmaṃ yad vām arepasaṃ nāsatyāsnā bhuraṇyati ||

ughro vāṃ kakuho yayiḥ śṛṇve yāmeṣu saṃtaniḥ |
yad vāṃ daṃsobhir aśvinātrir narāvavartati ||

madhva ū ṣu madhūyuvā rudrā siṣakti pipyuṣī |
yat samudrāti parṣathaḥ pakvāḥ pṛkṣo bharanta vām ||

satyam id vā u aśvinā yuvām āhur mayobhuvā |
tā yāman yāmahūtamā yāmann ā mṛḷayattamā ||

imā brahmāṇi vardhanāśvibhyāṃ santu śaṃtamā |
yā takṣāma rathāṃ ivāvocāma bṛhan namaḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. WHETHER, O Aśvins, ye this day be far remote or near at hand,
In many spots or in mid-air, come hither, Lords of ample wealth.

2 These here, who show o’er widest space, bringing full many a wondrous act,
Resistless, lovingly I seek, I call the Mightiest to enjoy.

3 Another beauteous wheel have ye fixed there to decorate your car.
With others through the realms ye roam in might unto the neighbouring tribes.

4 That deed of yours that is extolled, Visvas! hath all been done with this.
Born otherwise, and spotless, ye have entered kinship’s bonds with us.

5 When Sūrya mounted on your car that rolls for ever rapidly,
Birds of red hue were round about and burning splendours compassed you.

6 Atri bethinks himself of you, O Heroes, with a friendly mind,
What time, Nāsatyas, with his mouth he stirs the spotless flame for you.

7 Strong is your swiftly moving steed, famed his exertion in the course
When by your great deeds, Aśvins, Chiefs, Atri is brought to us again.

8 Lovers of sweetness, Rudras, she who streams with sweetness waits on you.
When ye have travelled through the seas men bring you gifts of well-dressed food.

9 Aśvins, with truth they call you Twain bestowers of felicity;
At sacrifice most prompt to hear, most gracious ye at sacrifice.

10 Most pleasing to the Aśvins be these prayers which magnify their might,
Which we have fashioned, even as cars high reverence have we spoken forth.