HYMN LXXIII. Soma Pavamana. – Rig Veda – Book 9

सरक्वे दरप्सस्य धमतः समस्वरन्न्र्तस्य योना समरन्तनाभयः |
तरीन स मूर्ध्नो असुरश्चक्र आरभे सत्यस्यनावः सुक्र्तमपीपरन ||

सम्यक सम्यञ्चो महिषा अहेषत सिन्धोरूर्मावधि वेना अवीविपन |
मधोर्धाराभिर्जनयन्तो अर्कमित परियामिन्द्रस्य तन्वमवीव्र्धन ||

पवित्रवन्तः परि वाचमासते पितैषां परत्नो अभि रक्षति वरतम |
महः समुद्रं वरुणस्तिरो दधे धीरा इच्छेकुर्धरुणेष्वारभम ||

सहस्रधारे.अव ते समस्वरन दिवो नाके मधुजिह्वा असश्चतः |
अस्य सपशो न नि मिषन्ति भूर्णयः पदे-पदे पाशिनः सन्ति सेतवः ||

पितुर्मातुरध्या ये समस्वरन्न्र्चा शोचन्तः सन्दहन्तो अव्रतान |
इन्द्रद्विष्टामप धमन्ति मायया तवचमसिक्नीं भूमनो दिवस परि ||

परत्नान मानादध्या ये समस्वरञ्छ्लोकयन्त्रासो रभसस्य मन्तवः |
अपानक्षासो बधिरा अहासत रतस्य पन्थां न तरन्ति दुष्क्र्तः ||

सहस्रधारे वितते पवित्र आ वाचं पुनन्ति कवयो मनीषिणः |
रुद्रास एषामिषिरासो अद्रुह सपशः सवञ्चः सुद्र्शो नर्चक्षसः ||

रतस्य गोपा न दभाय सुक्रतुस्त्री ष पवित्रा हर्द्यन्तरा दधे |
विद्वान स विश्वा भुवनाभि पश्यत्यवाजुष्टान विध्यति कर्ते अव्रतान ||

रतस्य तन्तुर्विततः पवित्र आ जिह्वाया अग्रे वरुणस्य मायया |
धीराश्चित तत समिनक्षन्त आशतात्रा कर्तमव पदात्यप्रभुह ||

srakve drapsasya dhamataḥ samasvarannṛtasya yonā samarantanābhayaḥ |
trīn sa mūrdhno asuraścakra ārabhe satyasyanāvaḥ sukṛtamapīparan ||

samyak samyañco mahiṣā aheṣata sindhorūrmāvadhi venā avīvipan |
madhordhārābhirjanayanto arkamit priyāmindrasya tanvamavīvṛdhan ||

pavitravantaḥ pari vācamāsate pitaiṣāṃ pratno abhi rakṣati vratam |
mahaḥ samudraṃ varuṇastiro dadhe dhīrā icchekurdharuṇeṣvārabham ||

sahasradhāre.ava te samasvaran divo nāke madhujihvā asaścataḥ |
asya spaśo na ni miṣanti bhūrṇayaḥ pade-pade pāśinaḥ santi setavaḥ ||

piturmāturadhyā ye samasvarannṛcā śocantaḥ sandahanto avratān |
indradviṣṭāmapa dhamanti māyayā tvacamasiknīṃ bhūmano divas pari ||

pratnān mānādadhyā ye samasvarañchlokayantrāso rabhasasya mantavaḥ |
apānakṣāso badhirā ahāsata ṛtasya panthāṃ na taranti duṣkṛtaḥ ||

sahasradhāre vitate pavitra ā vācaṃ punanti kavayo manīṣiṇaḥ |
rudrāsa eṣāmiṣirāso adruha spaśaḥ svañcaḥ sudṛśo nṛcakṣasaḥ ||

ṛtasya ghopā na dabhāya sukratustrī ṣa pavitrā hṛdyantarā dadhe |
vidvān sa viśvā bhuvanābhi paśyatyavājuṣṭān vidhyati karte avratān ||

ṛtasya tanturvitataḥ pavitra ā jihvāyā aghre varuṇasya māyayā |
dhīrāścit tat saminakṣanta āśatātrā kartamava padātyaprabhuh ||

English Translation

Translated by Ralph T.H. Griffith

1. THEY from the spouting drop have sounded at the rim: naves speed together to the place of sacrifice.
That Asura hath formed, to seize, three lofty heights. The ships of truth have borne the pious man across.

2 The strong Steers, gathering, have duly stirred themselves,and over the stream’s wave the friends sent forth the song.
Engendering the hymn, with flowing streams of meath, Indra’s dear body have they caused to wax in strength.

3 With sanctifying gear they sit around the song: their ancient Father guards their holy work from harm.
Varuṇa hath o’erspread the mighty sea of air. Sages had power to hold him in sustaining floods.

4 Sweet-tongued, exhaustless, they have sent their voices down togetlier, in heaven’s vault that pours a thousand streams.
His wildly-restless warders never close an eye: in every place are found the bonds that bind man last.

5 O’er Sire and Mother they have roared in unison bright with the verse of praise, burning up riteless men,
Blowing away with supernatural might from earth and from the heavens the swarthy skin which Indra hates.

6 Those which, as guides of song and counsellors of speed, were manifested from their ancient dwelling place,—
From these the eyeless and the deaf have turned aside: the wicked travel not the pathway of the Law.

7 What time the filter with a thousand streams is stretched, the thoughtful sages purify their song therein.
Bright-coloured are their spies, vigorous, void of guile, excellent, fair to see, beholders of mankind.

8 Guardian of Law, most wise, he may not be deceived: three Purifiers hath he set within his heart.
With wisdom he beholds all creatures that exist: he drives into the pit the hated riteliess ones.

9 The thread of sacrifice spun in the cleansing sieve, on Varuṇa’s tongue-tip, by supernatural might,—
This, by their striving, have the prudent ones attained: he who hath not this power shall sink into the pit.