HYMN LXXIV. Soma-Rudra: Rig Veda – Book 6 – Ralph T.H. Griffith, Translator

सोमारुद्रा धारयेथामसुर्यं पर वामिष्टयो.अरमश्नुवन्तु |
दमे-दमे सप्त रत्ना दधाना शं नो भूतं दविपदेशं चतुष्पदे ||

सोमारुद्रा वि वर्हतं विषूचीममीवा या नो गयमाविवेश |
आरे बाधेथां निरतिं पराचैरस्मे भद्रा सौश्रवसानि सन्तु ||

सोमारुद्रा युवमेतान्यस्मे विश्वा तनूषु भेषजानि धत्तम |
अव सयतं मुञ्चतं यन नो अस्ति तनूषु बद्धं कर्तमेनो अस्मत ||

तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राविह सु मर्ळतं नः |
पर नो मुञ्चतं वरुणस्य पाशाद गोपायतं नः सुमनस्यमाना ||

somārudrā dhārayethāmasuryaṃ pra vāmiṣṭayo.aramaśnuvantu |
dame-dame sapta ratnā dadhānā śaṃ no bhūtaṃ dvipadeśaṃ catuṣpade ||

somārudrā vi vṛhataṃ viṣūcīmamīvā yā no ghayamāviveśa |
āre bādhethāṃ nirtiṃ parācairasme bhadrā sauśravasāni santu ||

somārudrā yuvametānyasme viśvā tanūṣu bheṣajāni dhattam |
ava syataṃ muñcataṃ yan no asti tanūṣu baddhaṃ kṛtameno asmat ||

tighmāyudhau tighmahetī suśevau somārudrāviha su mṛḷataṃ naḥ |
pra no muñcataṃ varuṇasya pāśād ghopāyataṃ naḥ sumanasyamānā ||

English Translation

Translated by Ralph T.H. Griffith

1. HOLD fast your Godlike sway, O Soma-Rudra: let these our sacrifices quickly reach you.
Placing in every house your seven great treasures, bring blessing to our quadrupeds and bipeds.

2 Soma and Rudra, chase to every quarter the sickness that hath visited our dwelling.
Drive Nirrti away into the distance, and give us excellent and happy glories.

3 Provide, O Soma-Rudra, for our bodies all needful medicines to heal and cure us.
Set free and draw away the sin committed which we have still inherent in our persons.

4 Armed with keen shafts and weapons, kind and loving, be gracious unto us, Soma and Rudra.
Release us from the noose of Varuṇa; keep us from sorrow, in your tender loving-kindness.