HYMN LXXV. Aśvins – Rig Veda – Book 8

युक्ष्वा हि देवहूतमानश्वानग्ने रथीरिव |
नि होता पूर्व्यः सदः ||

उत नो देव देवानछा वोचो विदुष्टरः |
शरद विश्वा वार्या कर्धि ||

तवं ह यद यविष्ठ्य सहसः सूनवाहुत |
रतावा यज्ञियो भुवः ||

अयमग्निः सहस्रिणो वाजस्य शतिनस पतिः |
मूर्धा कवी रयीणाम ||

तं नेमिं रभवो यथा नमस्व सहूतिभिः |
नेदीयो यज्ञमङगिरः ||

तस्मै नूनमभिद्यवे वाचा विरूप नित्यया |
वर्ष्णे चोदस्व सुष्टुतिम ||

कमु षविदस्य सेनयाग्नेरपाकचक्षसः |
पणिं गोषु सतरामहे ||

मा नो देवानां विशः परस्नातीरिवोस्राः |
कर्शं न हासुरघ्न्याः ||

मा नः समस्य दूढ्यः परिद्वेषसो अंहतिः |
ऊर्मिर्न नावमा वधीत ||

नमस्ते अग्न ओजसे गर्णन्ति देव कर्ष्टयः |
अमैरमित्रमर्दय ||

कुवित सु नो गविष्टये.अग्ने संवेषिषो रयिम |
उरुक्र्दुरु णस कर्धि ||

मा नो अस्मिन महाधने परा वर्ग भारभ्र्द यथा |
संवर्गं सं रयिं जय ||

अन्यमस्मद भिया इयमग्ने सिषक्तु दुछुना |
वर्धा नो अमवच्छवः ||

यस्याजुषन नमस्विनः शमीमदुर्मखस्य वा |
तं घेदग्निर्व्र्धावति ||

परस्या अधि संवतो.अवरानभ्या तर |
यत्राहमस्मि तानव ||

विद्मा हि ते पुरा वयमग्ने पितुर्यथावसः |
अधा ते सुम्नमीमहे ||

 

yukṣvā hi devahūtamānaśvānaghne rathīriva |
ni hotā pūrvyaḥ sadaḥ ||

uta no deva devānachā voco viduṣṭaraḥ |
śrad viśvā vāryā kṛdhi ||

tvaṃ ha yad yaviṣṭhya sahasaḥ sūnavāhuta |
ṛtāvā yajñiyo bhuvaḥ ||

ayamaghniḥ sahasriṇo vājasya śatinas patiḥ |
mūrdhā kavī rayīṇām ||

taṃ nemiṃ ṛbhavo yathā namasva sahūtibhiḥ |
nedīyo yajñamaṅghiraḥ ||

tasmai nūnamabhidyave vācā virūpa nityayā |
vṛṣṇe codasva suṣṭutim ||

kamu ṣvidasya senayāghnerapākacakṣasaḥ |
paṇiṃ ghoṣu starāmahe ||

mā no devānāṃ viśaḥ prasnātīrivosrāḥ |
kṛśaṃ na hāsuraghnyāḥ ||

mā naḥ samasya dūḍhyaḥ paridveṣaso aṃhatiḥ |
ūrmirna nāvamā vadhīt ||

namaste aghna ojase ghṛṇanti deva kṛṣṭayaḥ |
amairamitramardaya ||

kuvit su no ghaviṣṭaye.aghne saṃveṣiṣo rayim |
urukṛduru ṇas kṛdhi ||

mā no asmin mahādhane parā vargh bhārabhṛd yathā |
saṃvarghaṃ saṃ rayiṃ jaya ||

anyamasmad bhiyā iyamaghne siṣaktu duchunā |
vardhā no amavacchavaḥ ||

yasyājuṣan namasvinaḥ śamīmadurmakhasya vā |
taṃ ghedaghnirvṛdhāvati ||

parasyā adhi saṃvato.avarānabhyā tara |
yatrāhamasmi tānava ||

vidmā hi te purā vayamaghne pituryathāvasaḥ |
adhā te sumnamīmahe ||

English Translation

Translated by Ralph T.H. Griffith

1. YE Twain are wondrous strong, well-skilled in arts that heal, both bringers of delight, ye both won Dakṣa’s praise.
Viśvaka calls on you as such to save his life. Break ye not off our friendship, come and set me free.

2 How shall he praise you now who is distraught in mind? Ye Twain give wisdom for the gainof what is good.
Viśvaka calls on you as such to save his life. Break ye not off our friendship, come and set me free.

3 Already have ye Twain, possessors of great wealth, prospered Viṣṇāpū thus for gain of what is good.
Viśvaka calls on you as such to save his life. Break ye not off our friendship, come and set me free.

4 And that Impetuous Hero, winner of the spoil, though he is far away, we call to succour us,
Whose gracious favour, like a father’s, is most sweet. Break ye not off our friendship, come and set me free.

5 About the holy Law toils Savitar the God the horn of holy Law hath he spread far and wide.
The holy Law hath quelled even mighty men of war. Break ye not off our ftiendship, come and act me free.