HYMN LXXVI. Agni: Rig Veda – Book 1 – Ralph T.H. Griffith, Translator

का त उपेतिर्मनसो वराय भुवदग्ने शन्तमा का मनीषा |
को वा यज्ञैः परि दक्षं त आप केन वा ते मनसादाशेम ||

एह्यग्न इह होता नि षीदादब्धः सु पुरेता भवा नः |
अवतां तवा रोदसी विश्वमिन्वे यजा महे सौमनसाय देवान ||

पर सु विश्वान रक्षसो धक्ष्यग्ने भवा यज्ञानामभिशस्तिपावा |
अथा वह सोमपतिं हरिभ्यामातिथ्यमस्मै चक्र्मा सुदाव्ने ||

परजावता वचसा वह्निरासा च हुवे नि च सत्सीह देवैः |
वेषि होत्रमुत पोत्रं यजत्र बोधि परयन्तर्जनितर्वसूनाम ||

यथा विप्रस्य मनुषो हविर्भिर्देवानयजः कविभिः कविः सन |
एवा होतः सत्यतर तवमद्याग्ने मन्द्रया जुह्वा यजस्व ||

kā ta upetirmanaso varāya bhuvadaghne śantamā kā manīṣā |
ko vā yajñaiḥ pari dakṣaṃ ta āpa kena vā te manasādāśema ||

ehyaghna iha hotā ni ṣīdādabdhaḥ su puraetā bhavā naḥ |
avatāṃ tvā rodasī viśvaminve yajā mahe saumanasāya devān ||

pra su viśvān rakṣaso dhakṣyaghne bhavā yajñānāmabhiśastipāvā |
athā vaha somapatiṃ haribhyāmātithyamasmai cakṛmā sudāvne ||

prajāvatā vacasā vahnirāsā ca huve ni ca satsīha devaiḥ |
veṣi hotramuta potraṃ yajatra bodhi prayantarjanitarvasūnām ||

yathā viprasya manuṣo havirbhirdevānayajaḥ kavibhiḥ kaviḥ san |
evā hotaḥ satyatara tvamadyāghne mandrayā juhvā yajasva ||

English Translation

Translated by Ralph T.H. Griffith

1. How may the mind draw nigh to please thee, Agni? What hymn of praise shall bring us greatest blessing?
Or who hath gained thy power by sacrifices? or with what mind shall we bring thee oblations?

2 Come hither, Agni; sit thee down as Hotar; be thou who never wast deceived our leader.
May Heaven and Earth, the all-pervading, love thee: worship the Gods to win for us their favour.

3 Burn thou up all the Rākṣasas, O Agni; ward thou off curses from our sacrifices.
Bring hither with his Bays the Lord of Soma: here is glad welcome for the Bounteous Giver.

4 Thou Priest with lip and voice that bring us children hast been invoked. Here with the Gods be seated.
Thine is the task of Cleanser and Presenter: waken us, Wealth-bestower and Producer.

5 As with oblations of the priestly Manus thou worshippedst the Gods, a Sage with sages,
So now, O truthfullest Invoker Agni, worship this day with joy-bestowing ladle.