HYMN LXXVI. Dawn – Rig Veda – Book 7

उदु जयोतिरम्र्तं विश्वजन्यं विश्वानरः सविता देवो अश्रेत |
करत्वा देवानामजनिष्ट चक्षुराविरकर्भुवनंविश्वमुषाः ||

पर मे पन्था देवयाना अद्र्श्रन्नमर्धन्तो वसुभिरिष्क्र्तासः |
अभूदु केतुरुषसः पुरस्तात परतीच्यागादधि हर्म्येभ्यः ||

तानीदहानि बहुलान्यासन या पराचीनमुदिता सूर्यस्य |
यतः परि जार इवाचरन्त्युषो दद्र्क्षे न पुनर्यतीव ||

त इद देवानां सधमाद आसन्न्र्तावानः कवयः पूर्व्यासः |
गूळ्हं जयोतिः पितरो अन्वविन्दन सत्यमन्त्रा अजनयन्नुषासम ||

समान ऊर्वे अधि संगतासः सं जानते न यतन्ते मिथस्ते |
ते देवानां न मिनन्ति वरतान्यमर्धन्तो वसुभिर्यादमानाः ||

परति तवा सतोमैरीळते वसिष्ठा उषर्बुधः सुभगे तुष्टुवांसः |
गवां नेत्री वाजपत्नी न उछोषः सुजाते परथमा जरस्व ||

एषा नेत्री राधसः सून्र्तानामुषा उछन्ती रिभ्यते वसिष्ठैः |
दीर्घश्रुतं रयिमस्मे दधाना यूयं पात . .. ||

 

udu jyotiramṛtaṃ viśvajanyaṃ viśvānaraḥ savitā devo aśret |
kratvā devānāmajaniṣṭa cakṣurāvirakarbhuvanaṃviśvamuṣāḥ ||

pra me panthā devayānā adṛśrannamardhanto vasubhiriṣkṛtāsaḥ |
abhūdu keturuṣasaḥ purastāt pratīcyāghādadhi harmyebhyaḥ ||

tānīdahāni bahulānyāsan yā prācīnamuditā sūryasya |
yataḥ pari jāra ivācarantyuṣo dadṛkṣe na punaryatīva ||

ta id devānāṃ sadhamāda āsannṛtāvānaḥ kavayaḥ pūrvyāsaḥ |
ghūḷhaṃ jyotiḥ pitaro anvavindan satyamantrā ajanayannuṣāsam ||

samāna ūrve adhi saṃghatāsaḥ saṃ jānate na yatante mithaste |
te devānāṃ na minanti vratānyamardhanto vasubhiryādamānāḥ ||

prati tvā stomairīḷate vasiṣṭhā uṣarbudhaḥ subhaghe tuṣṭuvāṃsaḥ |
ghavāṃ netrī vājapatnī na uchoṣaḥ sujāte prathamā jarasva ||

eṣā netrī rādhasaḥ sūnṛtānāmuṣā uchantī ribhyate vasiṣṭhaiḥ |
dīrghaśrutaṃ rayimasme dadhānā yūyaṃ pāta . .. ||

English Translation

Translated by Ralph T.H. Griffith

1. SAVITAR God of all men hath sent upward his light, designed for all mankind, immortal.
Through the Gods’ power that Eye was first created. Dawn hath made all the universe apparent.

2 I see the paths which Gods are wont to travel, innocuous paths made ready by the Vasus.
Eastward the flag of Dawn hath been uplifted; she hath come hither o’er the tops of houses.

3 Great is, in truth, the number of the Mornings which were aforetime at the Sun’s uprising.
Since thou, O Dawn, hast been beheld repairing as to thy love, as one no more to leave him.

4 They were the Gods’ companions at the banquet, the ancient sages true to Law Eternal.
The Fathers found the light that lay in darkness, and with effectual words begat the Morning.

5 Meeting together in the same enclosure, they strive not, ofone mind, one with another.
They never break the Gods’ eternal statutes, and injure none, in rivalry with Vasus.

6 Extolling thee, Blest Goddess, the Vasisthas, awake at early mom, with lauds implore thee.
Leader of kine and Queen of all that strengthens, shine, come as first to us, O high-born Morning.

7 She bringeth bounty and sweet charm of voices. The flushing Dawn is sung by the Vasisthas,
Giving us riches famed to distant places. Preserve us evermore, ye Gods, with blessings.