HYMN LXXVIII. Aśvins: Rig Veda – Book 5 – Ralph T.H. Griffith, Translator

अश्विनाव एह गछतं नासत्या मा वि वेनतम |
हंसाव इव पततम आ सुतां उप ||

अश्विना हरिणाव इव गौराव इवानु यवसम |
हंसाव इव पततम आ सुतां उप ||

अश्विना वाजिनीवसू जुषेथां यज्ञम इष्टये |
हंसाव इव पततम आ सुतां उप ||

अत्रिर यद वाम अवरोहन्न रबीसम अजोहवीन नाधमानेव योषा |
शयेनस्य चिज जवसा नूतनेनागछतम अश्विना शंतमेन ||

वि जिहीष्व वनस्पते योनिः सूष्यन्त्या इव |
शरुतम मे अश्विना हवं सप्तवध्रिं च मुञ्चतम ||

भीताय नाधमानाय रषये सप्तवध्रये |
मायाभिर अश्विना युवं वर्क्षं सं च वि चाचथः ||

यथा वातः पुष्करिणीं समिङगयति सर्वतः |
एवा ते गर्भ एजतु निरैतु दशमास्यः ||

यथा वातो यथा वनं यथा समुद्र एजति |
एवा तवं दशमास्य सहावेहि जरायुणा ||

दश मासाञ छशयानः कुमारो अधि मातरि |
निरैतु जीवो अक्षतो जीवो जीवन्त्या अधि ||

aśvināv eha ghachataṃ nāsatyā mā vi venatam |
haṃsāv iva patatam ā sutāṃ upa ||

aśvinā hariṇāv iva ghaurāv ivānu yavasam |
haṃsāv iva patatam ā sutāṃ upa ||

aśvinā vājinīvasū juṣethāṃ yajñam iṣṭaye |
haṃsāv iva patatam ā sutāṃ upa ||

atrir yad vām avarohann ṛbīsam ajohavīn nādhamāneva yoṣā |
śyenasya cij javasā nūtanenāghachatam aśvinā śaṃtamena ||

vi jihīṣva vanaspate yoniḥ sūṣyantyā iva |
śrutam me aśvinā havaṃ saptavadhriṃ ca muñcatam ||

bhītāya nādhamānāya ṛṣaye saptavadhraye |
māyābhir aśvinā yuvaṃ vṛkṣaṃ saṃ ca vi cācathaḥ ||

yathā vātaḥ puṣkariṇīṃ samiṅghayati sarvataḥ |
evā te gharbha ejatu niraitu daśamāsyaḥ ||

yathā vāto yathā vanaṃ yathā samudra ejati |
evā tvaṃ daśamāsya sahāvehi jarāyuṇā ||

daśa māsāñ chaśayānaḥ kumāro adhi mātari |
niraitu jīvo akṣato jīvo jīvantyā adhi ||

English Translation

Translated by Ralph T.H. Griffith

1. YE Aśvins, hither come to us: Nāsatyas, be not disinclined.
Fly hither like two swans unto the juice we shed.

2 O Aśvins, like a pair of deer, like two wild cattle to the mead:
Fly hither like two swans unto the juice we shed.

3 O Aśvins rich in gifts, accept our sacrifice to prosper it:
Fly hither like two swans unto the juice we shed.

4 As Atri when descending to the cavern called on you loudly like a wailing woman.
Ye came to him, O Aśvins, with the freshest and most auspicious fleetness of a falcon.

5 Tree, part asunder like the side of her who bringeth forth a child.
Ye Aśvins, listen to my call: loose Saptavadhri from his bonds.

6 For Saptavadhri, for the seer affrighted when he wept and wailed,
Ye, Aśvins, with your magic powers rent up the tree and shattered it.

7 Like as the wind on every side ruffles a pool of lotuses,
So stir in thee the babe unborn, so may the ten-month babe descend.

8 Like as the wind, like as the wood, like as the sea is set astir,
So also, ten-month babe, descend together with the after-birth.

9 The child who hath for ten months’ time been lying in his mother’s side,—
May he come forth alive, unharmed, yea, living from the living dame.