HYMN LXXVIII. Indra. – Rig Veda – Book 8

पुरोळाशं नो अन्धस इन्द्र सहस्रमा भर |
शता च शूर गोनाम ||

आ नो भर वयञ्जनं गामश्वमभ्यञ्जनम |
सचा मनाहिरण्यया ||

उत नः कर्णशोभना पुरूणि धर्ष्णवा भर |
तवं हिश्र्ण्विषे वसो ||

नकीं वर्धीक इन्द्र ते न सुषा न सुदा उत |
नान्यस्त्वच्छूर वाघतः ||

नकीमिन्द्रो निकर्तवे न शक्रः परिशक्तवे |
विश्वं शर्णोति पश्यति ||

स मन्युं मर्त्यानामदब्धो नि चिकीषते |
पुरा निदश्चिकीषते ||

करत्व इत पूर्णमुदरं तुरस्यास्ति विधतः |
वर्त्रघ्नःसोमपाव्नः ||

तवे वसूनि संगता विश्वा च सोम सौभगा |
सुदात्वपरिह्व्र्ता ||

तवामिद यवयुर्मम कामो गव्युर्हिरण्ययुः |
तवामश्वयुरेषते ||

तवेदिन्द्राहमाशसा हस्ते दात्रं चना ददे |
दिनस्य वा मघवन सम्भ्र्तस्य वा पूर्धि यवस्य काशिना ||

puroḷāśaṃ no andhasa indra sahasramā bhara |
śatā ca śūra ghonām ||

ā no bhara vyañjanaṃ ghāmaśvamabhyañjanam |
sacā manāhiraṇyayā ||

uta naḥ karṇaśobhanā purūṇi dhṛṣṇavā bhara |
tvaṃ hiśṛṇviṣe vaso ||

nakīṃ vṛdhīka indra te na suṣā na sudā uta |
nānyastvacchūra vāghataḥ ||

nakīmindro nikartave na śakraḥ pariśaktave |
viśvaṃ śṛṇoti paśyati ||

sa manyuṃ martyānāmadabdho ni cikīṣate |
purā nidaścikīṣate ||

kratva it pūrṇamudaraṃ turasyāsti vidhataḥ |
vṛtraghnaḥsomapāvnaḥ ||

tve vasūni saṃghatā viśvā ca soma saubhaghā |
sudātvaparihvṛtā ||

tvāmid yavayurmama kāmo ghavyurhiraṇyayuḥ |
tvāmaśvayureṣate ||

tavedindrāhamāśasā haste dātraṃ canā dade |
dinasya vā maghavan sambhṛtasya vā pūrdhi yavasya kāśinā ||

English Translation

Translated by Ralph T.H. Griffith

1. To Indra sing the lofty hymn, Maruts that slays the Vṛtras best.
Whereby the Holy Ones created for the God the light divine that ever wakes.

2 Indra who quells the curse blew curses far away, and then in splendour came to us.
Indra, refulgent with thy Marut host! the Gods strove eagerly to win thy love.

3 Sing to your lofty Indra, sing, Maruts, a holy hymn of praise.
Let Śatakratu, Vṛtra-slayer, kill the foe with hundred-knotted thunderbolt.

4 Aim and fetch boldly forth, O thou whose heart is bold: great glory will be thine thereby.
In rapid torrent let the mother waters spread. Slay Vṛtra, win the light of heaven.

5 When thou, unequalled Maghavan, wast born to smite the Vṛtras dead,
Thou spreadest out the spacious earth and didst support and prop the heavens.

6 Theri was the sacrifice produced for thee, the laud, and song of joy,
Thou in thy might surpassest all, all that now is and yet shall be.

7 Raw kine thou filledst with ripe milk. Thou madest Sūrya rise to heaven.,
Heat him as milk is heated with pure Sāma hymns, great joy to him who loves the song.