HYMN LXXXI. Soma Pavamana. – Rig Veda – Book 9

पर सोमस्य पवमानस्योर्मय इन्द्रस्य यन्ति जठरं सुपेशसः |
दध्ना यदीमुन्नीता यशसा गवां दानाय शूरमुदमन्दिषुः सुताः ||

अछा हि सोमः कलशानसिष्यददत्यो न वोळ्हा रघुवर्तनिर्व्र्षा |
अथा देवानामुभयस्य जन्मनो विद्वानश्नोत्यमुत इतश्च यत ||

आ नः सोम पवमानः किरा वस्विन्दो भव मघवा राधसो महः |
शिक्षा वयोधो वसवे सु चेतुना मा नो गयमारे अस्मत परा सिचः ||

आ नः पूषा पवमानः सुरातयो मित्रो गछन्तु वरुणः सजोषसः |
बर्हस्पतिर्मरुतो वायुरश्विना तवष्टा सविता सुयमा सरस्वती ||

उभे दयावाप्र्थिवी विश्वमिन्वे अर्यमा देवो अदितिर्विधाता |
भगो नर्शंस उर्वन्तरिक्षं विश्वे देवाः पवमानंजुषन्त ||

pra somasya pavamānasyormaya indrasya yanti jaṭharaṃ supeśasaḥ |
dadhnā yadīmunnītā yaśasā ghavāṃ dānāya śūramudamandiṣuḥ sutāḥ ||

achā hi somaḥ kalaśānasiṣyadadatyo na voḷhā raghuvartanirvṛṣā |
athā devānāmubhayasya janmano vidvānaśnotyamuta itaśca yat ||

ā naḥ soma pavamānaḥ kirā vasvindo bhava maghavā rādhaso mahaḥ |
śikṣā vayodho vasave su cetunā mā no ghayamāre asmat parā sicaḥ ||

ā naḥ pūṣā pavamānaḥ surātayo mitro ghachantu varuṇaḥ sajoṣasaḥ |
bṛhaspatirmaruto vāyuraśvinā tvaṣṭā savitā suyamā sarasvatī ||

ubhe dyāvāpṛthivī viśvaminve aryamā devo aditirvidhātā |
bhagho nṛśaṃsa urvantarikṣaṃ viśve devāḥ pavamānaṃjuṣanta ||

English Translation

Translated by Ralph T.H. Griffith

1. ONWARD to Indra’s throat move, beauteously adorned, the waves of Soma as he purifies himself,
When they, brought forward with the lovely curd of kine, effused, have cheered the Hero to bestow his gifts.

2 Hither hath Soma flowed unto the beakers, like a chariot-horse, a stallion swift upon his way.
Thus, knowing both the generations, he obtains the rights and dues of Gods from yonder and from hence.

3 While thou art cleansed, O Soma, scatter wealth on us; Indu, bestow great bounty as a liberal Prince.
Giver of life, with wisdom help to opulence; strew not our home possessions far away from us.

4 Hither let Pūṣan Pavamana come to us, Varuṇa, Mitra, bountiful, of one accord,
The Maruts, Aśvins, Vāyu, and Bṛhaspati, Savitar, Tvaṣṭar, tractable Sarasvatī.

5 Both Heaven and Earth, the all-invigorating Pair, Vidhatar, Aditi, and Aryaman the God,
Bhaga who blesses men, the spacious Firmament,—let all the Gods in Pavamana take delight.