HYMN LXXXIT. Indra-Varuṇa – Rig Veda – Book 7

इन्द्रावरुणा युवमध्वराय नो विशे जनाय महि शर्म यछतम |
दीर्घप्रयज्युमति यो वनुष्यति वयं जयेम पर्तनासु दूढ्यः ||

सम्राळ अन्यः सवराळ अन्य उच्यते वां महान्ताविन्द्रावरुणा महावसू |
विश्वे देवासः परमे वयोमनि सं वामोजोव्र्षणा सं बलं दधुः ||
अन्वपां खान्यत्र्न्तमोजसा सूर्यमैरयतं दिवि परभु ||
म |
इन्द्रावरुणा मदे अस्य मायिनो.अपिन्वतमपितः पिन्वतं धियः ||

युवामिद युत्सु पर्तनासु वह्नयो युवां कषेमस्य परसवे मितज्ञवः |
ईशाना वस्व उभयस्य कारव इन्द्रावरुणा सुहवा हवामहे ||

इन्द्रावरुणा यदिमानि चक्रथुर्विश्वा जातानि भुवनस्यमज्मना |
कषेमेण मित्रो वरुणं दुवस्यति मरुद्भिरुग्रः शुभमन्य ईयते ||

महे शुल्काय वरुणस्य नु तविष ओजो मिमाते धरुवमस्य यत सवम |
अजामिमन्यः शनथयन्तमातिरद दभ्रेभिरन्यः पर वर्णोति भूयसः ||

न तमंहो न दुरितानि मर्त्यमिन्द्रावरुणा न तपः कुतश्चन |
यस्य देवा गछथो वीथो अध्वरं न तं मर्तस्य नशते परिह्व्र्तिः ||

अर्वां नरा दैव्येनावसा गतं शर्णुतं हवं यदि मे जुजोषथः |
युवोर्हि सख्यमुत वा यदाप्यं मार्डीकमिन्द्रावरुणा नि यछतम ||

अस्माकमिन्द्रावरुणा भरे-भरे पुरोयोधा भवतं कर्ष्ट्योजसा |
यद वां हवन्त उभये अध सप्र्धि नरस्तोकस्य तनयस्य सातिषु ||

अस्मे इन्द्रो वरुणो मित्रो अर्यमा दयुम्नं यछन्तु महि शर्मसप्रथः |
अवध्रं जयोतिरदितेरताव्र्धो देवस्य शलोकं सवितुर्मनामहे ||

 

indrāvaruṇā yuvamadhvarāya no viśe janāya mahi śarma yachatam |
dīrghaprayajyumati yo vanuṣyati vayaṃ jayema pṛtanāsu dūḍhyaḥ ||

samrāḷ anyaḥ svarāḷ anya ucyate vāṃ mahāntāvindrāvaruṇā mahāvasū |
viśve devāsaḥ parame vyomani saṃ vāmojovṛṣaṇā saṃ balaṃ dadhuḥ ||
anvapāṃ khānyatṛntamojasā sūryamairayataṃ divi prabhu ||
m |
indrāvaruṇā made asya māyino.apinvatamapitaḥ pinvataṃ dhiyaḥ ||

yuvāmid yutsu pṛtanāsu vahnayo yuvāṃ kṣemasya prasave mitajñavaḥ |
īśānā vasva ubhayasya kārava indrāvaruṇā suhavā havāmahe ||

indrāvaruṇā yadimāni cakrathurviśvā jātāni bhuvanasyamajmanā |
kṣemeṇa mitro varuṇaṃ duvasyati marudbhirughraḥ śubhamanya īyate ||

mahe śulkāya varuṇasya nu tviṣa ojo mimāte dhruvamasya yat svam |
ajāmimanyaḥ śnathayantamātirad dabhrebhiranyaḥ pra vṛṇoti bhūyasaḥ ||

na tamaṃho na duritāni martyamindrāvaruṇā na tapaḥ kutaścana |
yasya devā ghachatho vītho adhvaraṃ na taṃ martasya naśate parihvṛtiḥ ||

arvāṃ narā daivyenāvasā ghataṃ śṛṇutaṃ havaṃ yadi me jujoṣathaḥ |
yuvorhi sakhyamuta vā yadāpyaṃ mārḍīkamindrāvaruṇā ni yachatam ||

asmākamindrāvaruṇā bhare-bhare puroyodhā bhavataṃ kṛṣṭyojasā |
yad vāṃ havanta ubhaye adha spṛdhi narastokasya tanayasya sātiṣu ||

asme indro varuṇo mitro aryamā dyumnaṃ yachantu mahi śarmasaprathaḥ |
avadhraṃ jyotiraditertāvṛdho devasya ślokaṃ saviturmanāmahe ||

English Translation

Translated by Ralph T.H. Griffith

1. GRANT us your strong protection, IndraVaruṇa, our people, and our family, for sacrifice.
May we subdue in fight our evil-hearted foes, him who attacks the man steadfast in lengthened rites.

2 O Indra-Varuṇa, mighty and very rich One of you is called Monarch and One Autocrat.
All Gods in the most lofty region of the air have, O ye Steers, combined all power and might in you.

3 Ye with your strength have pierced the fountains of the floods: the Sun have ye brought forward as the Lord in heaven.
Cheered by this magic draught ye, Indra-Varuṇa, made the dry places stream, made songs of praise flow forth.

4 In battels and in frays we ministering priests, kneeling upon our knees for furtherance of our weal,
Invoke you, only you, the Lords of twofold wealth, you prompt to hear, we bards, O Indra-Varuṇa.

5 O Indra-Varuṇa, as ye created all these creatures of the world by your surpassing might,
In peace and quiet Mitra waits on Varuṇa, the Other, awful, with the Maruis seeks renown.

6 That Varuṇa’s high worth may shine preeminent, these Twain have measured each his proper power and might.
The One subdueth the destructive enemy; the Other with a few furthereth many a man.

7 No trouble, no misfortune, Indra-Varuṇa, no woe from any side assails the mortal man
Whose sacrifice, O Gods, ye visit and enjoy: ne’er doth the crafty guile of mortal injure him.

8 With your divine protection, Heroes, come to us: mine invncation hear, if ye be pleased therewith.
Bestow ye upon us, O Indra-Varuṇa, your friendship and your kinship and your favouring grace.

9 In battle after battle, Indra-Varuṇa, be ye our Champions, ye who are the peoples’ strength,
When both opposing bands invoke you for the fight, and men that they may gain offspring and progeny.

10 May Indra, Varuṇa, Mitra, and Aryaman vouchsafe us glory and great shelter spreading far.
We think of the beneficent light of Aditi, and Savitar’s song of praise, the God who strengthens Law.