HYMN LXXXVI. Indra. – Rig Veda – Book 10

वि हि सोतोरस्र्क्षत नेन्द्रं देवममंसत |
यत्रामदद्व्र्षाकपिरर्यः पुष्टेषु मत्सखा विश्वस्मादिन्द्रौत्तरः ||

परा हीन्द्र धावसि वर्षाकपेरति वयथिः |
नो अह परविन्दस्यन्यत्र सोमपीतये विश्वस्मादिन्द्र उत्तरः ||

किमयं तवां वर्षाकपिश्चकार हरितो मर्गः |
यस्मािरस्यसीदु नवर्यो वा पुष्टिमद वसु विश्वस्मादिन्द्रौत्तरः ||

यमिमं तवं वर्षाकपिं परियमिन्द्राभिरक्षसि |
शवा नवस्य जम्भिसअदपि कर्णे वरहयुर्विश्वस्मदिन्द्र उत्तरः ||

परिया तष्टानि मे कपिर्व्यक्ता वयदूदुषत |
शिरो नवस्य राविषं न सुगं दुष्क्र्ते भुवं विश्वस्मादिन्द्रौत्तरः ||

न मत सत्री सुभसत्तरा न सुयाशुतरा भुवत |
न मत्प्रतिच्यवीयसी न सक्थ्युद्यमीयसी विश्वस्मादिन्द्रौत्तरः ||

उवे अम्ब सुलाभिके यथेवाङग भविष्यति |
भसन मे अम्बसक्थि मे शिरो मे वीव हर्ष्यति विश्वस्मादिन्द्र उत्तरः ||

किं सुबाहो सवङगुरे पर्थुष्टो पर्थुजाघने |
किं शूरपत्निनस्त्वमभ्यमीषि वर्षाकपिं विश्वस्मादिन्द्र उत्तरः ||

अवीरामिव मामयं शरारुरभि मन्यते |
उताहमस्मिवीरिणीन्द्रपत्नी मरुत्सखा विश्वस्मादिन्द्र उत्तरः ||

संहोत्रं सम पुरा नारी समनं वाव गछति |
वेधार्तस्य वीरिणीन्द्रपत्नी महीयते विश्वस्मादिन्द्र उत्तरः ||

इन्द्राणीमासु नारिषु सुभगामहमश्रवम |
नह्यस्यापरं चन जरसा मरते पतिर्विश्वस्मादिन्द्र उत्तरः ||

नाहमिन्द्राणि रारण सख्युर्व्र्षाकपेरते |
यस्येदमप्यं हविः परियं देवेषु गछति विश्वस्मादिन्द्रौत्तरः ||

वर्षाकपायि रेवति सूपुत्र आदु सुस्नुषे |
घसत त इन्द्रौक्षणः परियं काचित्करं हविर्विश्वस्मादिन्द्रौत्तरः ||

उक्ष्णो हि मे पञ्चदश साकं पचन्ति विंशतिम |
उताहमद्मि पीव इदुभा कुक्षी पर्णन्ति मे विश्वस्मादिन्द्रौत्तरः ||

वर्षभो न तिग्मश्र्ङगो.अन्तर्यूथेषु रोरुवत |
मन्थस्तैन्द्र शं हर्दे यं ते सुनोति भावयुर्विश्वस्मादिन्द्रौत्तरः ||

न सेशे यस्य रम्बते.अन्तरा सक्थ्या कप्र्त |
सेदीशेयस्य रोमशं निषेदुषो विज्र्म्भते विश्वस्मादिन्द्रौत्तरः ||

न सेशे यस्य रोमशं निषेदुषो विज्र्म्भते |
सेदीशेयस्य रम्बते.अन्तरा सक्थ्या कप्र्द विश्वस्मादिन्द्रौत्तरः ||

अयमिन्द्र वर्षाकपिः परस्वन्तं हतं विदत |
असिंसूनां नवं चरुमादेधस्यान आचितं विश्वस्मादिन्द्र उत्तरः ||

अयमेमि विचाकशद विचिन्वन दासमार्यम |
पिबामिपाकसुत्वनो.अभि धीरमचाकशं विश्वस्मादिन्द्र उत्तरः ||

धन्व च यत कर्न्तत्रं च कति सवित ता वि योजना |
नेदीयासो वर्षाकपे.अस्तमेहि गर्हानुप विश्वस्मादिन्द्रौत्तरह ||

पुनरेहि वर्षाकपे सुविता कल्पयावहै |
य एषस्वप्ननंशनो.अस्तमेषि पथ पुनर्विश्वस्मादिन्द्रौत्तरः ||

यदुदञ्चो वर्षाकपे गर्हमिन्द्राजगन्तन |
कव सय पुल्वघोम्र्गः कमगञ जनयोपनो विश्वस्मादिन्द्र उत्तरः ||

पर्शुर्ह नाम मानवि साकं ससूव विंश तिम |
भद्रम्भल तयस्या अभूद यस्या उदरममयद विश्वस्मादिन्द्रौत्तरः ||

vi hi sotorasṛkṣata nendraṃ devamamaṃsata |
yatrāmadadvṛṣākapiraryaḥ puṣṭeṣu matsakhā viśvasmādindrauttaraḥ ||

parā hīndra dhāvasi vṛṣākaperati vyathiḥ |
no aha pravindasyanyatra somapītaye viśvasmādindra uttaraḥ ||

kimayaṃ tvāṃ vṛṣākapiścakāra harito mṛghaḥ |
yasmāirasyasīdu nvaryo vā puṣṭimad vasu viśvasmādindrauttaraḥ ||

yamimaṃ tvaṃ vṛṣākapiṃ priyamindrābhirakṣasi |
śvā nvasya jambhisadapi karṇe varahayurviśvasmadindra uttaraḥ ||

priyā taṣṭāni me kapirvyaktā vyadūduṣat |
śiro nvasya rāviṣaṃ na sughaṃ duṣkṛte bhuvaṃ viśvasmādindrauttaraḥ ||

na mat strī subhasattarā na suyāśutarā bhuvat |
na matpraticyavīyasī na sakthyudyamīyasī viśvasmādindrauttaraḥ ||

uve amba sulābhike yathevāṅgha bhaviṣyati |
bhasan me ambasakthi me śiro me vīva hṛṣyati viśvasmādindra uttaraḥ ||

kiṃ subāho svaṅghure pṛthuṣṭo pṛthujāghane |
kiṃ śūrapatninastvamabhyamīṣi vṛṣākapiṃ viśvasmādindra uttaraḥ ||

avīrāmiva māmayaṃ śarārurabhi manyate |
utāhamasmivīriṇīndrapatnī marutsakhā viśvasmādindra uttaraḥ ||

saṃhotraṃ sma purā nārī samanaṃ vāva ghachati |
vedhāṛtasya vīriṇīndrapatnī mahīyate viśvasmādindra uttaraḥ ||

indrāṇīmāsu nāriṣu subhaghāmahamaśravam |
nahyasyāaparaṃ cana jarasā marate patirviśvasmādindra uttaraḥ ||

nāhamindrāṇi rāraṇa sakhyurvṛṣākaperte |
yasyedamapyaṃ haviḥ priyaṃ deveṣu ghachati viśvasmādindrauttaraḥ ||

vṛṣākapāyi revati sūputra ādu susnuṣe |
ghasat ta indraukṣaṇaḥ priyaṃ kācitkaraṃ havirviśvasmādindrauttaraḥ ||

ukṣṇo hi me pañcadaśa sākaṃ pacanti viṃśatim |
utāhamadmi pīva idubhā kukṣī pṛṇanti me viśvasmādindrauttaraḥ ||

vṛṣabho na tighmaśṛṅgho.antaryūtheṣu roruvat |
manthastaindra śaṃ hṛde yaṃ te sunoti bhāvayurviśvasmādindrauttaraḥ ||

na seśe yasya rambate.antarā sakthyā kapṛt |
sedīśeyasya romaśaṃ niṣeduṣo vijṛmbhate viśvasmādindrauttaraḥ ||

na seśe yasya romaśaṃ niṣeduṣo vijṛmbhate |
sedīśeyasya rambate.antarā sakthyā kapṛd viśvasmādindrauttaraḥ ||

ayamindra vṛṣākapiḥ parasvantaṃ hataṃ vidat |
asiṃsūnāṃ navaṃ carumādedhasyāna ācitaṃ viśvasmādindra uttaraḥ ||

ayamemi vicākaśad vicinvan dāsamāryam |
pibāmipākasutvano.abhi dhīramacākaśaṃ viśvasmādindra uttaraḥ ||

dhanva ca yat kṛntatraṃ ca kati svit tā vi yojanā |
nedīyāso vṛṣākape.astamehi ghṛhānupa viśvasmādindrauttarah ||

punarehi vṛṣākape suvitā kalpayāvahai |
ya eṣasvapnanaṃśano.astameṣi patha punarviśvasmādindrauttaraḥ ||

yadudañco vṛṣākape ghṛhamindrājaghantana |
kva sya pulvaghomṛghaḥ kamaghañ janayopano viśvasmādindra uttaraḥ ||

parśurha nāma mānavi sākaṃ sasūva viṃśa tim |
bhadrambhala tyasyā abhūd yasyā udaramamayad viśvasmādindrauttaraḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. MEN have abstained from pouring juice they count not Indra as a God.
Where at the votary’s store my friend Vrsakapi hath drunk his fill. Supreme is Indra over all.

2 Thou, Indra, heedless passest by the ill Vrsakapi hath wrought;
Yet nowhere else thou findest place wherein to drink the Soma juice. Supreme is Indra over all.

3 What hath he done to injure thee, this tawny beast Vrsakapi,
With whom thou art so angry now? What is the votary’s foodful store? Supreme is Indra over all.

4 Soon may the hound who hunts the boar seize him and bite him in the car,
O Indra, that Vrsakapi whom thou protectest as a friend, Supreme is Indra over all.

5 Kapi hath marred the beauteous things, all deftly wrought, that were my joy.
In pieces will I rend his head; the sinner’s portion sball be woo. Supreme is Indra over all.

6 No Dame hath ampler charms than 1, or greater wealth of love’s delights.
None with more ardour offers all her beauty to her lord’s embrace. Supreme is Indra over all.

7 Mother whose love is quickly wibn, I say what verily will be.
My,breast, O Mother, and my head and both my hips seem quivering. Supreme is Indra over all.

8 Dame with the lovely hands and arms, with broad hair-plaits add ample hips,
Why, O thou Hero’s wife, art thou angry with our Vrsakapi? Supreme is Indra over all.

9 This noxious creature looks on me as one bereft of hero’s love,
Yet Heroes for my sons have I, the Maruts’ Friend and Indra’s Queen. Supreme is Indra over all.

10 From olden time the matron goes to feast and general sacrifice.
Mother of Heroes, Indra’s Queen, the rite’s ordainer is extolled. Supreme is Indra over all.

11 So have I heard Indrāṇī called most fortunate among these Dames,
For never shall her Consort die in future time through length of days. Supreme is Indra overall.

12 Never, Indralni, have I joyed without my friend Vrsakapi,
Whose welcome offering here, made pure with water, goeth to the Gods. Supreme is Indra over all.

13 Wealthy Vrsakapayi, blest with sons and consorts of thy sons,
Indra will eat thy bulls, thy dear oblation that effecteth much. Supreme is Indra over all.

14 Fifteen in number, then, for me a score of bullocks they prepare,
And I devour the fat thereof: they fill my belly full with food. Supreme is Indra over all.

15 Like as a bull with pointed horn, loud bellowing amid the herds,
Sweet to thine heart, O Indra, is the brew which she who tends thee pours. Supreme is Indra over all.

18 O Indra this Vrsakapi hath found a slain wild animal,
Dresser, and new-made pan, and knife, and wagon with a load of wood. Supreme is Indra over all.

19 Distinguishing the Dāsa and the Ārya, viewing all, I go.
I look upon the wise, and drink the simple votary’s Soma juice. Supreme is Indra over all.

20 The desert plains and steep descents, how many leagues in length they spread!
Go to the nearest houses, go unto thine home, Vrsakapi. Supreme is Indra over all.

21 Turn thee again Vrsakapi: we twain will bring thee happiness.
Thou goest homeward on thy way along this path which leads to sleep. Supreme is Indra over all.

22 When, Indra and Vrsakapi, ye travelled upward to your home,
Where was that noisome beast, to whom went it, the beast that troubles man? Supreme is Indra over all.

23 Daughter of Manu, Parsu bare a score of children at a birth.
Her portion verily was bliss although her burthen caused her grief.