HYMN LXXXVI. Maruts: Rig Veda – Book 1 – Ralph T.H. Griffith, Translator

मरुतो यस्य हि कषये पाथा दिवो विमहसः |
स सुगोपातमो जनः ||

यज्ञैर्वा यज्ञवाहसो विप्रस्य वा मतीनाम |
मरुतः शर्णुता हवम ||

उत वा यस्य वाजिनो.अनु विप्रमतक्षत |
स गन्ता गोमतिव्रजे ||

अस्य वीरस्य बर्हिषि सुतः सोमो दिविष्टिषु |
उक्थं मदश्च शस्यते ||

अस्य शरोषन्त्वा भुवो विश्वा यश्चर्षणीरभि |
सूरं चित सस्रुषीरिषः ||

पूर्वीभिर्हि ददाशिम शरद्भिर्मरुतो वयम |
अवोभिश्चर्षणीनाम ||

सुभगः स परयज्यवो मरुतो अस्तु मर्त्यः |
यस्य परयांसिपर्षथ ||

शशमानस्य वा नरः सवेदस्य सत्यशवसः |
विदा कामस्यवेनतः ||

यूयं तत सत्यशवस आविष कर्त महित्वना |
विध्यता विद्युता रक्षः ||

गूहता गुह्यं तमो वि यात विश्वमत्रिणम |
जयोतिष कर्ता यदुश्मसि ||

 

maruto yasya hi kṣaye pāthā divo vimahasaḥ |
sa sughopātamo janaḥ ||

yajñairvā yajñavāhaso viprasya vā matīnām |
marutaḥ śṛṇutā havam ||

uta vā yasya vājino.anu vipramatakṣata |
sa ghantā ghomativraje ||

asya vīrasya barhiṣi sutaḥ somo diviṣṭiṣu |
ukthaṃ madaśca śasyate ||

asya śroṣantvā bhuvo viśvā yaścarṣaṇīrabhi |
sūraṃ cit sasruṣīriṣaḥ ||

pūrvībhirhi dadāśima śaradbhirmaruto vayam |
avobhiścarṣaṇīnām ||

subhaghaḥ sa prayajyavo maruto astu martyaḥ |
yasya prayāṃsiparṣatha ||

śaśamānasya vā naraḥ svedasya satyaśavasaḥ |
vidā kāmasyavenataḥ ||

yūyaṃ tat satyaśavasa āviṣ karta mahitvanā |
vidhyatā vidyutā rakṣaḥ ||

ghūhatā ghuhyaṃ tamo vi yāta viśvamatriṇam |
jyotiṣ kartā yaduśmasi ||

English Translation

Translated by Ralph T.H. Griffith

1. THE best of guardians hath that man within whose dwelling place ye drink,
O Maruts, giants of the sky.

2 Honoured with sacrifice or with the worship of the sages’ hymns,
O Maruts, listen to the call.

3 Yea, the strong man to whom ye have vouchsafed to give a sage, shall move
Into a stable rich in kine.

4 Upon this hero’s sacred grass Soma is poured in daily rites:
Praise and delight are sung aloud.

5 Let the strong Maruts hear him, him surpassing all men: strength be his
That reaches even to the Sun.

6 For, through the swift Gods’ loving help, in many an autumn, Maruts, we
Have offered up our sacrifice.

7 Fortunate shall that mortal be, O Maruts most adorable,
Whose offerings ye bear away.

8 O Heroes truly strong, ye know the toil of him who sings your praise,
The heart’s desire of him who loves.

9 O ye of true strength, make this thing manifest by your greatness: strike
The demon with your thunderbolt.

10 Conceal the horrid darkness, drive far from us each devouring fiend.
Create the light for which we long.