HYMN LXXXVI. Soma Pavamana. – Rig Veda – Book 9

पर त आशवः पवमान धीजवो मदा अर्षन्ति रघुजा इव तमना |
दिव्याः सुपर्णा मधुमन्त इन्दवो मदिन्तमासः परि कोशमासते ||

पर ते मदासो मदिरास आशवो.अस्र्क्षत रथ्यासो यथा पर्थक |
धेनुर्न वत्सं पयसाभि वज्रिणमिन्द्रमिन्दवो मधुमन्त ऊर्मयः ||

अत्यो न हियानो अभि वाजमर्ष सवर्वित कोशं दिवो अद्रिमातरम |
वर्षा पवित्रे अधि सानो अव्यये सोमः पुनान इन्द्रियाय धायसे ||

पर त आश्विनीः पवमान धीजुवो दिव्या अस्र्ग्रन पयसा धरीमणि |
परान्तरषयः सथाविरीरस्र्क्षत ये तवा मर्जन्त्य रषिषाण वेधसः ||

विश्वा धामानि विश्वचक्ष रभ्वसः परभोस्ते सतः परियन्ति केतवः |
वयानशिः पवसे सोम धर्मभिः पतिर्विश्वस्य भुवनस्य राजसि ||

उभयतः पवमानस्य रश्मयो धरुवस्य सतः परि यन्ति केतवः |
यदी पवित्रे अधि मर्ज्यते हरिः सत्ता नि योना कलशेषु सीदति ||

यज्ञस्य केतुः पवते सवध्वरः सोमो देवानामुप याति निष्क्र्तम |
सहस्रधारः परि कोशमर्षति वर्षा पवित्रमत्येति रोरुवत ||

राजा समुद्रं नद्यो वि गाहते.अपामूर्मिं सचते सिन्धुषु शरितः |
अध्यस्थात सानु पवमानो अव्ययं नाभा पर्थिव्या धरुणो महो दिवः ||

दिवो न सानु सतनयन्नचिक्रदद दयौश्च यस्य पर्थिवी च धर्मभिः |
इन्द्रस्य सख्यं पवते विवेविदत सोमः पुनानःकलशेषु सीदति ||

जयोतिर्यज्ञस्य पवते मधु परियं पिता देवानां जनिता विभूवसुः |
दधाति रत्नं सवधयोरपीच्यं मदिन्तमो मत्सर इन्द्रियो रसः ||

अभिक्रन्दन कलशं वाज्यर्षति पतिर्दिवः शतधारो विचक्षणः |
हरिर्मित्रस्य सदनेषु सीदति मर्म्र्जानो.अविभिःसिन्धुभिर्व्र्षा ||

अग्रे सिन्धूनां पवमानो अर्षत्यग्रे वाचो अग्रियो गोषु गछति |
अग्रे वाजस्य भजते महाधनं सवायुधः सोत्र्भिः पूयते वर्षा ||

अयं मतवाञ्छकुनो यथा हितो.अव्ये ससार पवमान ऊर्मिणा |
तव करत्वा रोदसी अन्तरा कवे शुचिर्धिया पवते सोम इन्द्र ते ||

दरापिं वसानो यजतो दिविस्प्र्शमन्तरिक्षप्रा भुवनेष्वर्पितः |
सवर्जज्ञानो नभसाभ्यक्रमीत परत्नमस्य पितरमा विवासति ||

सो अस्य विशे महि शर्म यछति यो अस्य धाम परथमं वयानशे |
पदं यदस्य परमे वयोमन्यतो विश्वा अभि संयाति संयतः ||

परो अयासीदिन्दुरिन्द्रस्य निष्क्र्तं सखा सख्युर्न पर मिनाति संगिरम |
मर्य इव युवतिभिः समर्षति सोमः कलशे शतयाम्ना पथा ||

पर वो धियो मन्द्रयुवो विपन्युवः पनस्युवः संवसनेष्वक्रमुः |
सोमं मनीषा अभ्यनूषत सतुभो.अभि धेनवः पयसेमशिश्रयुः ||

आ नः सोम संयतं पिप्युशीमिषमिन्दो पवस्व पवमानोस्रिधम |
या नो दोहते तरिरहन्नसश्चुषी कषुमद वाजवन मधुमद सुवीर्यम ||

वर्षा मतीनां पवते विचक्षणः सोमो अह्नः परतरीतोषसो दिवः |
कराणा सिन्धूनां कलशानवीवशदिन्द्रस्य हार्द्याविशन मनीषिभिः ||

मनीषिभिः पवते पूर्व्यः कविर्न्र्भिर्यतः परि कोशानचिक्रदत |
तरितस्य नाम जनयन मधु कषरदिन्द्रस्य वायोः सख्याय कर्तवे ||

अयं पुनान उषसो वि रोचयदयं सिन्धुभ्यो अभवदु लोकक्र्त |
अयं तरिः सप्त दुदुहान आशिरं सोमो हर्दे पवते चारु मत्सरः ||

पवस्व सोम दिव्येषु धामसु सर्जान इन्दो कलशे पवित्र आ |
सीदन्निन्द्रस्य जठरे कनिक्रदन नर्भिर्यतः सूर्यमारोहयो दिवि ||

अद्रिभिः सुतः पवसे पवित्र आ इन्दविन्द्रस्य जठरेष्वाविशन |
तवं नर्चक्षा अभवो विचक्षण सोम गोत्रमङगिरोभ्यो.अव्र्णोरप ||

तवां सोम पवमानं सवाध्यो.अनु विप्रासो अमदन्नवस्यवः |
तवां सुपर्ण आभरद दिवस परीन्दो विश्वाभिर्मतिभिः परिष्क्र्तम ||

अव्ये पुनानं परि वार ऊर्मिणा हरिं नवन्ते अभि सप्त धेनवः |
अपामुपस्थे अध्यायवः कविं रतस्य योना महिषा अहेषत ||

इन्दुः पुनानो अति गाहते मर्धो विश्वानि कर्ण्वन सुपथानि यज्यवे |
गाः कर्ण्वानो निर्णिजं हर्यतः कविरत्यो न करीळन परि वारमर्षति ||

असश्चतः शतधारा अभिश्रियो हरिं नवन्ते.अव ता उदन्युवः |
कषिपो मर्जन्ति परि गोभिराव्र्तं तर्तीये पर्ष्ठे अधि रोचने दिवः ||

तवेमाः परजा दिव्यस्य रेतसस्त्वं विश्वस्य भुवनस्य राजसि |
अथेदं विश्वं पवमान ते वशे तवमिन्दो परथमोधामधा असि ||

तवं समुद्रो असि विश्ववित कवे तवेमाः पञ्च परदिशो विधर्मणि |
तवं दयां च पर्थिवीं चाति जभ्रिषे तव जयोतींषि पवमान सूर्यः ||

तवं पवित्रे रजसो विधर्मणि देवेभ्यः सोम पवमान पूयसे |
तवामुशिजः परथमा अग्र्भ्णत तुभ्येमा विश्वा भुवनानि येमिरे ||

पर रेभ एत्यति वारमव्ययं वर्षा वनेष्वव चक्रदद्धरिः |
सं धीतयो वावशाना अनूषत शिशुं रिहन्ति मतयः पनिप्नतम ||

स सूर्यस्य रश्मिभिः परि वयत तन्तुं तन्वानस्त्रिव्र्तंयथा विदे |
नयन्न्र्तस्य परशिषो नवीयसीः पतिर्जनीनामुप याति निष्क्र्तम ||

राजा सिन्धूनां पवते पतिर्दिव रतस्य याति पथिभिः कनिक्रदत |
सहस्रधारः परि षिच्यते हरिः पुनानो वाचं जनयन्नुपावसुः ||

पवमान मह्यर्णो वि धावसि सूरो न चित्रो अव्ययानि पव्यया |
गभस्तिपूतो नर्भिरद्रिभिः सुतो महे वाजाय धन्याय धन्वसि ||

इषमूर्जं पवमानाभ्यर्षसि शयेनो न वंसु कलशेषुसीदसि |
इन्द्राय मद्वा मद्यो मदः सुतो दिवो विष्टम्भ उपमो विचक्षणः ||

सप्त सवसारो अभि मातरः शिशुं नवं जज्ञानं जेन्यं विपश्चितम |
अपां गन्धर्वं दिव्यं नर्चक्षसं सोमंविश्वस्य भुवनस्य राजसे ||

ईशान इमा भुवनानि वीयसे युजान इन्दो हरितः सुपर्ण्यः |
तास्ते कषरन्तु मधुमद घर्तं पयस्तव वरते सोम तिष्ठन्तु कर्ष्टयः ||

तवं नर्चक्षा असि सोम विश्वतः पवमान वर्षभ ता वि धावसि |
स नः पवस्व वसुमद धिरण्यवद वयं सयाम भुवनेषु जीवसे ||

गोवित पवस्व वसुविद धिरण्यविद रेतोधा इन्दो भुवनेष्वर्पितः |
तवं सुवीरो असि सोम विश्ववित तं तवा विप्रा उप गिरेम आसते ||

उन मध्व ऊर्मिर्वनना अतिष्ठिपदपो वसानो महिषो वि गाहते |
राजा पवित्ररथो वाजमारुहत सहस्रभ्र्ष्टिर्जयति शरवो बर्हत ||

स भन्दना उदियर्ति परजावतीर्विश्वायुर्विश्वाः सुभरा अहर्दिवि |
बरह्म परजावद रयिमश्वपस्त्यं पीत इन्दविन्द्रमस्मभ्यं याचतात ||

सो अग्रे अह्नां हरिर्हर्यतो मदः पर चेतसा चेतयते अनुद्युभिः |
दवा जना यातयन्नन्तरीयते नरा च शंसं दैव्यं च धर्तरि ||

अञ्जते वयञ्जते समञ्जते करतुं रिहन्ति मधुनाभ्यञ्जते |
सिन्धोरुच्छ्वासे पतयन्तमुक्षणं हिरण्यपावाः पशुमासु गर्भ्णते ||

विपश्चिते पवमानाय गायत मही न धारात्यन्धो अर्षति |
अहिर्न जूर्णामति सर्पति तवचमत्यो न करीळन्नसरद वर्षा हरिः ||

अग्रेगो राजाप्यस्तविष्यते विमानो अह्नां भुवनेष्वर्पितः |
हरिर्घ्र्तस्नुः सुद्र्शीको अर्णवो जयोतीरथः पवते राय ओक्यः ||

असर्जि सकम्भो दिव उद्यतो मदः परि तरिधातुर्भुवनान्यर्षति |
अंशुं रिहन्ति मतयः पनिप्नतं गिरा यदि निर्णिजं रग्मिणो ययुः ||

पर ते धारा अत्यण्वानि मेष्यः पुनानस्य संयतो यन्तिरंहयः |
यद गोभिरिन्दो चम्वोः समज्यस आ सुवानः सोम कलशेषु सीदसि ||

पवस्व सोम करतुविन न उक्थ्यो.अव्यो वारे परि धाव मधु परियम |
जहि विश्वान रक्षस इन्दो अत्रिणो बर्हद वदेम विदथेसुवीराः ||

pra ta āśavaḥ pavamāna dhījavo madā arṣanti raghujā iva tmanā |
divyāḥ suparṇā madhumanta indavo madintamāsaḥ pari kośamāsate ||

pra te madāso madirāsa āśavo.asṛkṣata rathyāso yathā pṛthak |
dhenurna vatsaṃ payasābhi vajriṇamindramindavo madhumanta ūrmayaḥ ||

atyo na hiyāno abhi vājamarṣa svarvit kośaṃ divo adrimātaram |
vṛṣā pavitre adhi sāno avyaye somaḥ punāna indriyāya dhāyase ||

pra ta āśvinīḥ pavamāna dhījuvo divyā asṛghran payasā dharīmaṇi |
prāntarṣayaḥ sthāvirīrasṛkṣata ye tvā mṛjanty ṛṣiṣāṇa vedhasaḥ ||

viśvā dhāmāni viśvacakṣa ṛbhvasaḥ prabhoste sataḥ pariyanti ketavaḥ |
vyānaśiḥ pavase soma dharmabhiḥ patirviśvasya bhuvanasya rājasi ||

ubhayataḥ pavamānasya raśmayo dhruvasya sataḥ pari yanti ketavaḥ |
yadī pavitre adhi mṛjyate hariḥ sattā ni yonā kalaśeṣu sīdati ||

yajñasya ketuḥ pavate svadhvaraḥ somo devānāmupa yāti niṣkṛtam |
sahasradhāraḥ pari kośamarṣati vṛṣā pavitramatyeti roruvat ||

rājā samudraṃ nadyo vi ghāhate.apāmūrmiṃ sacate sindhuṣu śritaḥ |
adhyasthāt sānu pavamāno avyayaṃ nābhā pṛthivyā dharuṇo maho divaḥ ||

divo na sānu stanayannacikradad dyauśca yasya pṛthivī ca dharmabhiḥ |
indrasya sakhyaṃ pavate vivevidat somaḥ punānaḥkalaśeṣu sīdati ||

jyotiryajñasya pavate madhu priyaṃ pitā devānāṃ janitā vibhūvasuḥ |
dadhāti ratnaṃ svadhayorapīcyaṃ madintamo matsara indriyo rasaḥ ||

abhikrandan kalaśaṃ vājyarṣati patirdivaḥ śatadhāro vicakṣaṇaḥ |
harirmitrasya sadaneṣu sīdati marmṛjāno.avibhiḥsindhubhirvṛṣā ||

aghre sindhūnāṃ pavamāno arṣatyaghre vāco aghriyo ghoṣu ghachati |
aghre vājasya bhajate mahādhanaṃ svāyudhaḥ sotṛbhiḥ pūyate vṛṣā ||

ayaṃ matavāñchakuno yathā hito.avye sasāra pavamāna ūrmiṇā |
tava kratvā rodasī antarā kave śucirdhiyā pavate soma indra te ||

drāpiṃ vasāno yajato divispṛśamantarikṣaprā bhuvaneṣvarpitaḥ |
svarjajñāno nabhasābhyakramīt pratnamasya pitaramā vivāsati ||

so asya viśe mahi śarma yachati yo asya dhāma prathamaṃ vyānaśe |
padaṃ yadasya parame vyomanyato viśvā abhi saṃyāti saṃyataḥ ||

pro ayāsīdindurindrasya niṣkṛtaṃ sakhā sakhyurna pra mināti saṃghiram |
marya iva yuvatibhiḥ samarṣati somaḥ kalaśe śatayāmnā pathā ||

pra vo dhiyo mandrayuvo vipanyuvaḥ panasyuvaḥ saṃvasaneṣvakramuḥ |
somaṃ manīṣā abhyanūṣata stubho.abhi dhenavaḥ payasemaśiśrayuḥ ||

ā naḥ soma saṃyataṃ pipyuśīmiṣamindo pavasva pavamānoasridham |
yā no dohate trirahannasaścuṣī kṣumad vājavan madhumad suvīryam ||

vṛṣā matīnāṃ pavate vicakṣaṇaḥ somo ahnaḥ pratarītoṣaso divaḥ |
krāṇā sindhūnāṃ kalaśānavīvaśadindrasya hārdyāviśan manīṣibhiḥ ||

manīṣibhiḥ pavate pūrvyaḥ kavirnṛbhiryataḥ pari kośānacikradat |
tritasya nāma janayan madhu kṣaradindrasya vāyoḥ sakhyāya kartave ||

ayaṃ punāna uṣaso vi rocayadayaṃ sindhubhyo abhavadu lokakṛt |
ayaṃ triḥ sapta duduhāna āśiraṃ somo hṛde pavate cāru matsaraḥ ||

pavasva soma divyeṣu dhāmasu sṛjāna indo kalaśe pavitra ā |
sīdannindrasya jaṭhare kanikradan nṛbhiryataḥ sūryamārohayo divi ||

adribhiḥ sutaḥ pavase pavitra ā indavindrasya jaṭhareṣvāviśan |
tvaṃ nṛcakṣā abhavo vicakṣaṇa soma ghotramaṅghirobhyo.avṛṇorapa ||

tvāṃ soma pavamānaṃ svādhyo.anu viprāso amadannavasyavaḥ |
tvāṃ suparṇa ābharad divas parīndo viśvābhirmatibhiḥ pariṣkṛtam ||

avye punānaṃ pari vāra ūrmiṇā hariṃ navante abhi sapta dhenavaḥ |
apāmupasthe adhyāyavaḥ kaviṃ ṛtasya yonā mahiṣā aheṣata ||

induḥ punāno ati ghāhate mṛdho viśvāni kṛṇvan supathāni yajyave |
ghāḥ kṛṇvāno nirṇijaṃ haryataḥ kaviratyo na krīḷan pari vāramarṣati ||

asaścataḥ śatadhārā abhiśriyo hariṃ navante.ava tā udanyuvaḥ |
kṣipo mṛjanti pari ghobhirāvṛtaṃ tṛtīye pṛṣṭhe adhi rocane divaḥ ||

tavemāḥ prajā divyasya retasastvaṃ viśvasya bhuvanasya rājasi |
athedaṃ viśvaṃ pavamāna te vaśe tvamindo prathamodhāmadhā asi ||

tvaṃ samudro asi viśvavit kave tavemāḥ pañca pradiśo vidharmaṇi |
tvaṃ dyāṃ ca pṛthivīṃ cāti jabhriṣe tava jyotīṃṣi pavamāna sūryaḥ ||

tvaṃ pavitre rajaso vidharmaṇi devebhyaḥ soma pavamāna pūyase |
tvāmuśijaḥ prathamā aghṛbhṇata tubhyemā viśvā bhuvanāni yemire ||

pra rebha etyati vāramavyayaṃ vṛṣā vaneṣvava cakradaddhariḥ |
saṃ dhītayo vāvaśānā anūṣata śiśuṃ rihanti matayaḥ panipnatam ||

sa sūryasya raśmibhiḥ pari vyata tantuṃ tanvānastrivṛtaṃyathā vide |
nayannṛtasya praśiṣo navīyasīḥ patirjanīnāmupa yāti niṣkṛtam ||

rājā sindhūnāṃ pavate patirdiva ṛtasya yāti pathibhiḥ kanikradat |
sahasradhāraḥ pari ṣicyate hariḥ punāno vācaṃ janayannupāvasuḥ ||

pavamāna mahyarṇo vi dhāvasi sūro na citro avyayāni pavyayā |
ghabhastipūto nṛbhiradribhiḥ suto mahe vājāya dhanyāya dhanvasi ||

iṣamūrjaṃ pavamānābhyarṣasi śyeno na vaṃsu kalaśeṣusīdasi |
indrāya madvā madyo madaḥ suto divo viṣṭambha upamo vicakṣaṇaḥ ||

sapta svasāro abhi mātaraḥ śiśuṃ navaṃ jajñānaṃ jenyaṃ vipaścitam |
apāṃ ghandharvaṃ divyaṃ nṛcakṣasaṃ somaṃviśvasya bhuvanasya rājase ||

īśāna imā bhuvanāni vīyase yujāna indo haritaḥ suparṇyaḥ |
tāste kṣarantu madhumad ghṛtaṃ payastava vrate soma tiṣṭhantu kṛṣṭayaḥ ||

tvaṃ nṛcakṣā asi soma viśvataḥ pavamāna vṛṣabha tā vi dhāvasi |
sa naḥ pavasva vasumad dhiraṇyavad vayaṃ syāma bhuvaneṣu jīvase ||

ghovit pavasva vasuvid dhiraṇyavid retodhā indo bhuvaneṣvarpitaḥ |
tvaṃ suvīro asi soma viśvavit taṃ tvā viprā upa ghirema āsate ||

un madhva ūrmirvananā atiṣṭhipadapo vasāno mahiṣo vi ghāhate |
rājā pavitraratho vājamāruhat sahasrabhṛṣṭirjayati śravo bṛhat ||

sa bhandanā udiyarti prajāvatīrviśvāyurviśvāḥ subharā ahardivi |
brahma prajāvad rayimaśvapastyaṃ pīta indavindramasmabhyaṃ yācatāt ||

so aghre ahnāṃ harirharyato madaḥ pra cetasā cetayate anudyubhiḥ |
dvā janā yātayannantarīyate narā ca śaṃsaṃ daivyaṃ ca dhartari ||

añjate vyañjate samañjate kratuṃ rihanti madhunābhyañjate |
sindhorucchvāse patayantamukṣaṇaṃ hiraṇyapāvāḥ paśumāsu ghṛbhṇate ||

vipaścite pavamānāya ghāyata mahī na dhārātyandho arṣati |
ahirna jūrṇāmati sarpati tvacamatyo na krīḷannasarad vṛṣā hariḥ ||

aghregho rājāpyastaviṣyate vimāno ahnāṃ bhuvaneṣvarpitaḥ |
harirghṛtasnuḥ sudṛśīko arṇavo jyotīrathaḥ pavate rāya okyaḥ ||

asarji skambho diva udyato madaḥ pari tridhāturbhuvanānyarṣati |
aṃśuṃ rihanti matayaḥ panipnataṃ ghirā yadi nirṇijaṃ ṛghmiṇo yayuḥ ||

pra te dhārā atyaṇvāni meṣyaḥ punānasya saṃyato yantiraṃhayaḥ |
yad ghobhirindo camvoḥ samajyasa ā suvānaḥ soma kalaśeṣu sīdasi ||

pavasva soma kratuvin na ukthyo.avyo vāre pari dhāva madhu priyam |
jahi viśvān rakṣasa indo atriṇo bṛhad vadema vidathesuvīrāḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. THY gladdening draughts, O Pavamana, urged by song flow swiftly of themselves like sons of fleet-foot mares.
The drops of Soma juice, those eagles of the heavens, most cheering, rich in meath, rest in the reservoir.

2 As rapid chariot-steeds, so turned in several ways have thine exhilarating juices darted forth,
Soma-drops rich in meath, waves, to the Thunder-armed, to Indra, like milch-kine who seek their calf with milk.

3 Like a steed urged to battle, finder of the light; speed onward to the cloud-born reservoir of heaven,
A Steer that o’er the woolly surface seeks the sieve, Soma while purified for Indra’s nourishment.

4 Fleet as swift steeds, thy drops, divine, thought-swift, have been, O Pavamana, poured with milk into the vat.
The Ṛṣis have poured in continuous Soma drops, ordainers who adorn thee, Friend whom Ṛṣis love.

5 O thou who seest all things, Sovran as thou art and passing strong, thy rays encompass all abodes.
Pervading with thy natural powers thou flowest on, and as the whole world’s Lord, O Soma, thou art King.

6 The beams of Pavamana, sent from earth and heaven, his ensigns who is ever steadfast, travel round.
When on the sieve the Golden-hued is cleansed, he rests within the vats as one who seats him in his place.

7 Served with fair rites he flows, ensign of sacrifice: Soma advances to the special place of Gods.
He speeds with thousand currents to the reservoir, and passes through the filter bellowing as a bull.

8 The Sovran dips him in the seain and the streams, and set in rivers with the waters’ wave moves on.
High heaven’s Sustainer at the central point of earth, raised on the fleecy surface Pavamana stands.

9 He on whose high decree the heavens and earth depend nath roared and thundered like the summit of the sky.
Soma flows on obtaining Indra’s friendly love, and, as they purify him, settles in the jars.

10 He, light of sacrifice distils delicious meath, most wealthy, Father and begetter of the Gods.
He, gladdening, best of Cheerers, juice!hat Indra loves, enriches with mysterious treasure earth and heaven.

11 The vigorous and far-seeing one, the Lord of heaven, flows, shouting to the beaker, with his thousand streams.
Coloured like gold he rests in seats where Mitra dwells, the Steer made beautiful by rivers and by sheep.

12 In forefront of the rivers Pavamana speeds, in forefront of the hymn, foremost among the kine.
He shares the mighty booty in the van of war: the well-armed Steer is purified by worshippers.

13 This heedful Pavamana, like a bird sent forth, hath with his wave flowed onward to the fleecy sieve.
O Indra, through thy wisdom, b thy thought, O Sage, Soma flows bright and pure between the earth and heaven.

14 He, clad in mail that reaches heaven, the Holy One, filling the firmament stationed amid the worlds,
Knowing. the realm of light, hath come to us in rain: he summons to himself his own primeval Sire.

15 He who was first of all to penetrate his form bestowed upon his race wide shelter and defence.
From that high station which he hath in loftiest heaven he comes victorious to all encounters here.

16 Indu hath started for Indra’s special place and slights not as a Friend the promise of his Friend.
Soma speeds onward like a youth to youtlitial maids, and gains the beaker by a course of bundred paths.

17 Your songs, exhilarating, tuneful, uttering praise, are come into the placns where the people meet.
Worshippers have exalted Soma with their hymns, and milch kine have come near to meet him with their milk.

18 O Soma, Indu, while they cleanse thee, pour on us accumulateds Plentiful, nutritious food,
Which, ceaseless, thrice a day shall yield us hero power enriched with store of nourishment, and strength, and Meath.

19 Far-seeing Soma flows, the Steer, the Lord of hymns, the Furtherer of day, of morning, and of heaven.
Mixt with the streams he caused the beakers to resound, and with the singers’ aid they entered Indra’s heart.

20 On, with the prudent singers, flows the ancient Sage and guided by the men hath roared about the vats.
Producing Trita’s name, may he pour forth the meath, that Vāyu and that Indra may become his Friends.

21 He, being purified, hath made the Mornings shine: this, even this is he who gave the rivers room.
He made the Three Times Seven pour out the milky flow: Soma, the Cheerer, yields whate’er the heart finds sweet.

22 Flow, onward, Soma, in thine own celestial forms, flow, Indu, poured within the beaker and the sieve.
Sinking into the throat of Indra with a roar, led by the men thou madest Sūrya mount to heaven.

23 Pressed out with stones thou flowest onward to the sieve, O Indu, entering the depths of Indra’s throat.
Far-sighted Soma, now thou lookest on mankind: thou didst unbar the cowstall for the Aṅgirases.

24 In thee, O Soma, while thou purifitedst thee, high-thoughted sages, seeking favour, have rejoiced.
Down from the heavens the Falcon brought thee hitherward, even thee, O Indu, thee whom all our hymns adorn.

25 Seven Milch-kine glorify the Tawny-coloured One while with his wave in wool he purifies himself.
The living men, the mighty, have impelled the Sage into the waters’ lap, the place of sacrifice.

26 Indu, attaining purity, plunges through the foe, making Ilis ways all easy for the pious man.
Making the kine his mantle, he, the lovely Sage, runs like a sporting courser onward through the fleece.

27 The ceaseless watery fountains with their hundred streams sing, as they hasten near, to him the Golden-hued
Him, clad in robes of milk, swift fingers beautify on the third height and in the luminous realm of heaven.

28 These are thy generations of celestial seed thou art the Sovran Lord of all the world of life.
This universe, O Pavamana, owns thy sway; thou, Indu, art the first establisher of Law.

29 Thou art the sea, O Sage who bringest alf to light: under thy Law are these five regions of the world.
Tlou reachest out beyond the earth, beyond the heavens: thine are the lights, O Pavamana, thine the Sun.

30 Thou in the filter, Soma Pavamana, art purified to support the region for the Gods.
The chief, the longing ones have sought to hold thee fast, and all these living creatures have been turned to thee.

31 Onward the Singer travels o’er the fleecy sieve. the Tawny Steer hath bellowed in the wooden vats.
Hymns have been sung aloud in resonant harmony, and holy songs kiss him, the Child who claims our praise.

32 He hath assumed the rays of Sūrya for his robe, spinning, as he knows bow, the triply-twisted thread.
He, guiding to the newest rules of Holy Law, comes as the Women’s Consort to the special place.

33 On flows the King of rivers and the Lord of heaven: he follows with a shout the paths of Holy Law.
The Golden-hued is poured forth, with his hundred streams, Wealth-bringer, lifting up his voice while purified.

34 Fain to be cleansed, thou, Pavamana, pourest out, like wondrous Sūrya, through the fleece, an ample sea.
Purified with the hands, pressed by the men with stones, thou speedest on to mighty booty-bringing war.

35 Thou, Pavamana, sendest food and power in streams. thou sittest in the beakers as a hawk on trees,
For Indra poured as cheering juice to make him glad, as nearest and farseeing bearer-up of heaven.

36 The Sisters Seven, the Mothers, stand around the Babe, the noble, new-born Infant, skilled in holy song,
Gandharva of the floods, divine, beholding men, Soma, that he may reign as King of all the world.

37 As Sovran Lord thereof thou Passest through these worlds, O Indu, harnessing thy tawny well-winged Mares.
May they pour forth for thee milk and oil rich in sweets: O Soma, let the folk abide in thy decree.

38 O Soma, thou beholdest men from every side: O Pavamana, Steer, thou wanderest through these.
Pour out upon us wealth in treasure and in gold: may we have strength to live among the things that be.

39 Winner of gold and goods and cattle flow thou on, set as impregner, Indu, mid the worlds of life.
Rich in brave men art thou, Soma, who winnest all: these holy singers wait upon thee with the song.

40 The wave of flowing meath hath wakened up desires: the Steer enrobed in milk plunges into the streams.
Borne on his chariot-sieve the King hath risen to war, and with a thousand rays hath won him high renown.

41 Dear to all life, he sends triumphant praises forth, abundant, bringing offspring, each succeeding day.
From Indra crave for us, Indu, when thou art quaffed, the blessing that gives children, wealth that harbours steeds.

42 When days begin, the strong juice, lovely, golden-hued, is recognized by wisdom more and more each day,
He, stirring both the Races, goes between the two, the bearer of the word of men and word of Gods.

43 They balm him, balm him over balm him thoroughly, caress the mighty strength and balm it with the meath.
They seize the flying Steer at the stream’s breathing-place: cleansing with gold they grasp the Animal herein.

44 Sing forth to Pavamana skilled in holy song: the juice is flowing onward like a mighty stream.
He.glideth like a serpent from his ancient skin, and like a playful horse the Tawny Steer hath run.

45 Dweller in floods, King, foremost, he displays his might, set among living things as measurer of days.
Distilling oil he flows, fair, billowy, golden-hued, borne on a car of light, sharing one hom-e with wealth.

46 Loosed is the heavens! support, the uplifted cheering juice: the triply-mingled draught flows round into the worlds.
The holy hymns caress the stalk that claims our praise, when singers have approached his beauteous robe with song.

47 Thy strearns that flow forth rapidly collected run over the fine fleece of the sheep as thou art cleansed.
When, Indu, thou art. balmed with milk within the bowl, thou sinkest in the jars, O Soma, when expressed.

48 Winner of power, flow, Soma, worthy of our laud: run onward to the fleece as well-beloved meath.
Destroy, O Indu, all voracious Rākṣasas. With brave sons in the assembly let our speech be bold.