HYMN V. Agni: Rig Veda – Book 7 – Ralph T.H. Griffith, Translator

पराग्नये तवसे भरध्वं गिरं दिवो अरतये पर्थिव्याः |
यो विश्वेषामम्र्तानामुपस्थे वैश्वानरो वाव्र्धे जाग्र्वद्भिः ||

पर्ष्टो दिवि धाय्यग्निः पर्थिव्यां नेता सिन्धूनां वर्षभ सतियानाम |
स मानुषीरभि विशो वि भाति वैश्वानरो वाव्र्धानो वरेण ||

तवद भिया विश आयन्नसिक्नीरसमना जहतीर्भोजनानि |
वैश्वानर पूरवे शोशुचानः पुरो यदग्ने दरयन्नदीदेः ||

तव तरिधातु पर्थिवी उत दयौर्वैश्वानर वरतमग्ने सचन्त |
तवं भासा रोदसी आ ततन्थाजस्रेण शोचिषा शोशुचानः ||

तवामग्ने हरितो वावशाना गिरः सचन्ते धुनयो घर्ताचीः |
पतिं कर्ष्टीनां रथ्यं रयीणां वैश्वानरमुषसां केतुमह्नाम ||

तवे असुर्यं वसवो नय रण्वन करतुं हि ते मित्रमहो जुषन्त |
तवं दस्यून्रोकसो अग्न आज उरु जयोतिर्जनयन्नार्याय ||

स जायमानः परमे वयोमन वायुर्न पाथः परि पासि सद्यः |
तवं भुवना जनयन्नभि करन्नपत्याय जातवेदो दशस्यन ||

तामग्ने अस्मे इषमेरयस्व वैश्वानर दयुमतीं जातवेदः |
यया राधः पिन्वसि विश्ववार पर्थु शरवो दाशुषे मर्त्याय ||

तं नो अग्ने मघवद्भ्यः पुरुक्षुं रयिं नि वाजं शरुत्यं युवस्व |
वैश्वानर महि नः शर्म यछ रुद्रेभिरग्ने वसुभिः सजोषाः ||

prāghnaye tavase bharadhvaṃ ghiraṃ divo arataye pṛthivyāḥ |
yo viśveṣāmamṛtānāmupasthe vaiśvānaro vāvṛdhe jāghṛvadbhiḥ ||

pṛṣṭo divi dhāyyaghniḥ pṛthivyāṃ netā sindhūnāṃ vṛṣabha stiyānām |
sa mānuṣīrabhi viśo vi bhāti vaiśvānaro vāvṛdhāno vareṇa ||

tvad bhiyā viśa āyannasiknīrasamanā jahatīrbhojanāni |
vaiśvānara pūrave śośucānaḥ puro yadaghne darayannadīdeḥ ||

tava tridhātu pṛthivī uta dyaurvaiśvānara vratamaghne sacanta |
tvaṃ bhāsā rodasī ā tatanthājasreṇa śociṣā śośucānaḥ ||

tvāmaghne harito vāvaśānā ghiraḥ sacante dhunayo ghṛtācīḥ |
patiṃ kṛṣṭīnāṃ rathyaṃ rayīṇāṃ vaiśvānaramuṣasāṃ ketumahnām ||

tve asuryaṃ vasavo ny ṛṇvan kratuṃ hi te mitramaho juṣanta |
tvaṃ dasyūnrokaso aghna āja uru jyotirjanayannāryāya ||

sa jāyamānaḥ parame vyoman vāyurna pāthaḥ pari pāsi sadyaḥ |
tvaṃ bhuvanā janayannabhi krannapatyāya jātavedo daśasyan ||

tāmaghne asme iṣamerayasva vaiśvānara dyumatīṃ jātavedaḥ |
yayā rādhaḥ pinvasi viśvavāra pṛthu śravo dāśuṣe martyāya ||

taṃ no aghne maghavadbhyaḥ purukṣuṃ rayiṃ ni vājaṃ śrutyaṃ yuvasva |
vaiśvānara mahi naḥ śarma yacha rudrebhiraghne vasubhiḥ sajoṣāḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. BRING forth your song of praise to mighty Agni, the speedy messenger of earth and heaven,
Vaiśvānara, who, with those who wake, hath waxen great in the lap of all the Gods Immortal.

2 Sought in the heavens, on earth is Agni stablished, leader of rivers, Bull of standing waters.
Vaiśvānara when he hath grown in glory, shines on the tribes of men with light and treasure.

3 For fear of thee forth fled the dark-hued races, scattered abroad, deserting their possessions,
When, glowing, O Vaiśvānara, for Pūru, thou Agni didst light up and rend their castles.

4 Agni Vaiśvānara, both Earth and Heaven submit them to thy threefold jurisdiction.
Refulgent in thine undecaying lustre thou hast invested both the worlds with splendour.

5 Agni, the tawny horses, loudly neighing our resonant hymns that drop with oil, attend thee;
Lord of the tribes, our Charioteer of riches, Ensign of days, Vaiśvānara of mornings.

6 In thee, O bright as Mitra, Vasus seated the might of Aduras, for they loved thy spirit.
Thou dravest Dasyus from their home, O Agni, and broughtest forth broad light to light the Ārya.

7 Born in the loftiest heaven thou in a moment reachest, like wind, the place where Gods inhabit.
Thou, favouring thine offspring, roaredst loudly when giving life to creatures, Jātavedas.

8 Send us that strength, Vaiśvānara, send it, Agni, that strength, O Jātavedas, full of splendour,
Wherewith, all-bounteous God, thou pourest riches, as fame wide-spreading, on the man who offers.

9 Agni, bestow upon our chiefs and nobles that famous power, that wealth which feedeth many.
Accordant with the Vasus and the Rudras, Agni, Vaiśvānara, give us sure protection.