HYMN V. Āprīs: Rig Veda – Book 5 – Ralph T.H. Griffith, Translator

सुसमिद्धाय शोचिषे घर्तं तीव्रं जुहोतन |
अग्नये जातवेदसे ||

नराशंसः सुषूदतीमं यज्ञम अदाभ्यः |
कविर हि मधुहस्त्यः ||

ईळितो अग्न आ वहेन्द्रं चित्रम इह परियम |
सुखै रथेभिर ऊतये ||

ऊर्णम्रदा वि परथस्वाभ्य अर्का अनूषत |
भवा नः शुभ्र सातये ||

देवीर दवारो वि शरयध्वं सुप्रायणा न ऊतये |
पर-पर यज्ञम पर्णीतन ||

सुप्रतीके वयोव्र्धा यह्वी रतस्य मातरा |
दोषाम उषासम ईमहे ||

वातस्य पत्मन्न ईळिता दैव्या होतारा मनुषः |
इमं नो यज्ञम आ गतम ||

इळा सरस्वती मही तिस्रो देवीर मयोभुवः |
बर्हिः सीदन्त्व अस्रिधः ||

शिवस तवष्टर इहा गहि विभुः पोष उत तमना |
यज्ञे-यज्ञे न उद अव ||

यत्र वेत्थ वनस्पते देवानां गुह्या नामानि |
तत्र हव्यानि गामय ||
सवाहाग्नये वरुणाय सवाहेन्द्राय मरुद्भ्यः सवाहा देवेभ्यो हविः |

susamiddhāya śociṣe ghṛtaṃ tīvraṃ juhotana |
aghnaye jātavedase ||

narāśaṃsaḥ suṣūdatīmaṃ yajñam adābhyaḥ |
kavir hi madhuhastyaḥ ||

īḷito aghna ā vahendraṃ citram iha priyam |
sukhai rathebhir ūtaye ||

ūrṇamradā vi prathasvābhy arkā anūṣata |
bhavā naḥ śubhra sātaye ||

devīr dvāro vi śrayadhvaṃ suprāyaṇā na ūtaye |
pra-pra yajñam pṛṇītana ||

supratīke vayovṛdhā yahvī ṛtasya mātarā |
doṣām uṣāsam īmahe ||

vātasya patmann īḷitā daivyā hotārā manuṣaḥ |
imaṃ no yajñam ā ghatam ||

iḷā sarasvatī mahī tisro devīr mayobhuvaḥ |
barhiḥ sīdantv asridhaḥ ||

śivas tvaṣṭar ihā ghahi vibhuḥ poṣa uta tmanā |
yajñe-yajñe na ud ava ||

yatra vettha vanaspate devānāṃ ghuhyā nāmāni |
tatra havyāni ghāmaya ||
svāhāghnaye varuṇāya svāhendrāya marudbhyaḥ svāhā devebhyo haviḥ |

English Translation

Translated by Ralph T.H. Griffith

1. To Agni, Jātavedas, to the flame, the well-enkindled God,
Offer thick sacrificial oil.

2 He, Narāśaṁsa, ne’er beguiled, inspiriteth this sacrifice:
For sage is he, with sweets in hand.

3 Adored, O Agni, hither bring Indra the Wonderful, the Friend,
On lightly-rolling car to aid.

4 Spread thyself out, thou soft as wool The holy hymns have sung to thee.
Bring gain to us, O beautiful!

5 Open yourselves, ye Doors Divine, easy of access for our aid:
Fill, more and more, the sacrifice.

6 Fair strengtheners of vital power, young Mothers of eternal Law,
Morning and Night we supplicate.

7 On the wind’s flight come, glorified, ye two celestial Priests of man
Come ye to this our sacrifice.

8 Iḷā, Sarasvatī, Mahī, three Goddesses who bring us weal,
Be seated harmless on the grass.

9 Rich in all plenty, Tvaṣṭar, come auspicious of thine own accord
Help us in every sacrifice.

10 Vanaspati, wherever thou knowest the Gods’ mysterious names,
Send our oblations thitherward.

11 To Agni and to Varuṇa, Indra, the Maruts, and the Gods,
With Svāhā be oblation brought.