HYMN V Āprīs. – Rig Veda – Book 9

समिद्धो विश्वतस पतिः पवमानो वि राजति |
परीणन वर्षा कनिक्रदत ||

तनूनपात पवमानः शर्ङगे शिशानो अर्षति |
अन्तरिक्षेण रारजत ||

ईळेन्यः पवमानो रयिर्वि राजति दयुमान |
मधोर्धाराभिरोजसा ||

बर्हिः पराचीनमोजसा पवमान सत्र्णन हरिः |
देवेषु देव ईयते ||

उदातैर्जिहते बर्हद दवारो देवीर्हिरण्ययीः |
पवमानेन सुष्टुताः ||

सुशिल्पे बर्हती मही पवमानो वर्षण्यति |
नक्तोषासा नदर्शते ||

उभा देवा नर्चक्षसा होतारा दैव्या हुवे |
पवमान इन्द्रोव्र्षा ||

भारती पवमानस्य सरस्वतीळा मही |
इमं नो यज्ञमा गमन तिस्रो देवीः सुपेशसः ||

तवष्टारमग्रजां गोपां पुरोयावानमा हुवे |
इन्दुरिन्द्रो वर्षा हरिः पवमानः परजापतिः ||

वनस्पतिं पवमान मध्वा समङगधि धारया |
सहस्रवल्शं हरितं भराजमानं हिरण्ययम ||

विश्वे देवाः सवाहाक्र्तिं पवमानस्या गत |
वायुर्ब्र्हस्पतिः सूर्यो.अग्निरिन्द्रः सजोषसः ||

samiddho viśvatas patiḥ pavamāno vi rājati |
prīṇan vṛṣā kanikradat ||

tanūnapāt pavamānaḥ śṛṅghe śiśāno arṣati |
antarikṣeṇa rārajat ||

īḷenyaḥ pavamāno rayirvi rājati dyumān |
madhordhārābhirojasā ||

barhiḥ prācīnamojasā pavamāna stṛṇan hariḥ |
deveṣu deva īyate ||

udātairjihate bṛhad dvāro devīrhiraṇyayīḥ |
pavamānena suṣṭutāḥ ||

suśilpe bṛhatī mahī pavamāno vṛṣaṇyati |
naktoṣāsā nadarśate ||

ubhā devā nṛcakṣasā hotārā daivyā huve |
pavamāna indrovṛṣā ||

bhāratī pavamānasya sarasvatīḷā mahī |
imaṃ no yajñamā ghaman tisro devīḥ supeśasaḥ ||

tvaṣṭāramaghrajāṃ ghopāṃ puroyāvānamā huve |
indurindro vṛṣā hariḥ pavamānaḥ prajāpatiḥ ||

vanaspatiṃ pavamāna madhvā samaṅghdhi dhārayā |
sahasravalśaṃ haritaṃ bhrājamānaṃ hiraṇyayam ||

viśve devāḥ svāhākṛtiṃ pavamānasyā ghata |
vāyurbṛhaspatiḥ sūryo.aghnirindraḥ sajoṣasaḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. ENKINDLED, Pavamana, Lord, sends forth his light on, every side
In friendly show, the bellowing Bull.

2 He, Pavamana, Self-produced, speeds onward sharpening his horns:
He glitters through the firmament.

3 Brilliant like wealth, adorable, with splendour Pavamana shines,
Mightily with the streams of meath.

4 The tawny Pavamana, who strews from of old the grass with might,
Is worshipped, God amid the Gods.

5 The golden, the Celestial Doors are lifted with their frames on high,
By Pavamana glorified.

6 With passion Pavamana longs for the great lofty pair, well-formed
Like beauteous maidens, Night and Dawn

7 Both Gods who look on men I call, Celestial Heralds: Indra’s Self
Is Pavamana, yea, the Bull.

8 This, Pavamana’s sacrifice, shall the three beauteous Goddesses,
Sarasvatī and Bhāratī and Iḷā, Mighty One, attend.

9 1 summon Tvaṣṭar hither, our protector, champion, earliest-born,
Indu is Indra, tawny Steer; Pavamana is Prajāpati.

10 O Pavamana, with the meath in streams anoint Vanaspati,
The ever-green. the golden-hued, refulgent, with a thousand boughs.

11 Come to the consecrating rite of Pavamana, all ye Gods,—
Vāyu, Sūrya, Bṛhaspati, Indra, and Agni, in accord.