HYMN VII. Agni: Rig Veda – Book 6 – Ralph T.H. Griffith, Translator

मूर्धानं दिवो अरतिं पर्थिव्या वैश्वानरं रत आ जातमग्निम |
कविं सम्राजमतिथिं जनानामासन्ना पात्रं जनयन्त देवाः ||

नाभिं यज्ञानां सदनं रयीणां महामाहावमभिसं नवन्त |
वैश्वानरं रथ्यमध्वराणां यज्ञस्य केतुं जनयन्त देवाः ||

तवद विप्रो जायते वाज्यग्ने तवद वीरासो अभिमातिषाहः |
वैश्वानर तवमस्मासु धेहि वसूनि राजन सप्र्हयाय्याणि ||

तवां विश्वे अम्र्त जायमानं शिशुं न देवा अभि सं नवन्ते |
तव करतुभिरम्र्तत्वमायन वैश्वानर यत पित्रोरदीदेः ||

वैश्वानर तव तानि वरतानि महान्यग्ने नकिरा दधर्ष |
यज्जायमानः पित्रोरुपस्थे.अविन्दः केतुं वयुनेष्वह्नाम ||

वैश्वानरस्य विमितानि चक्षसा सानूनि दिवो अम्र्तस्य केतुना |
तस्येदु विश्वा भुवनाधि मूर्धनि वया इव रुरुहुःसप्त विस्रुहः ||

वि यो रजांस्यमिमीत सुक्रतुर्वैश्वानरो वि दिवो रोचना कविः |
परि यो विश्वा भुवनानि पप्रथे.अदब्धो गोपा अम्र्तस्य रक्षिता ||

mūrdhānaṃ divo aratiṃ pṛthivyā vaiśvānaraṃ ṛta ā jātamaghnim |
kaviṃ samrājamatithiṃ janānāmāsannā pātraṃ janayanta devāḥ ||

nābhiṃ yajñānāṃ sadanaṃ rayīṇāṃ mahāmāhāvamabhisaṃ navanta |
vaiśvānaraṃ rathyamadhvarāṇāṃ yajñasya ketuṃ janayanta devāḥ ||

tvad vipro jāyate vājyaghne tvad vīrāso abhimātiṣāhaḥ |
vaiśvānara tvamasmāsu dhehi vasūni rājan spṛhayāyyāṇi ||

tvāṃ viśve amṛta jāyamānaṃ śiśuṃ na devā abhi saṃ navante |
tava kratubhiramṛtatvamāyan vaiśvānara yat pitroradīdeḥ ||

vaiśvānara tava tāni vratāni mahānyaghne nakirā dadharṣa |
yajjāyamānaḥ pitrorupasthe.avindaḥ ketuṃ vayuneṣvahnām ||

vaiśvānarasya vimitāni cakṣasā sānūni divo amṛtasya ketunā |
tasyedu viśvā bhuvanādhi mūrdhani vayā iva ruruhuḥsapta visruhaḥ ||

vi yo rajāṃsyamimīta sukraturvaiśvānaro vi divo rocanā kaviḥ |
pari yo viśvā bhuvanāni paprathe.adabdho ghopā amṛtasya rakṣitā ||

English Translation

Translated by Ralph T.H. Griffith

1. Him, messenger of earth and head of heaven, Agni Vaiśvānara, born in holy Order,
The Sage, the King, the guest of men, a vessel fit for their mouths, the Gods have generated.

2 Him have they praised, mid-point of sacrifices, great cistern of libations, seat of riches.
Vaiśvānara, conveyer of oblations, ensign of worship, have the Gods engendered.

3 From thee, O Agni, springs the mighty singer, from thee come heroes who subdue the foeman.
O King, Vaiśvānara, bestow thou on us excellent treasures worthy to belonged fo r.

4 To thee, Immortal! when to life thou springest, all the Gods sing for joy as to their infant.
They by thy mental powers were made immortal, Vaiśvānara, when thou shonest from thy Parents.

5 Agni Vaiśvānara, no one hath ever resisted these thy mighty ordinances,
When thou, arising from thy Parents’ bosom, foundest the light for days’ appointed courses.

6 The summits of the heaven are traversed through and through by the Immortal’s light, Vaiśvānara’s brilliancy.
All creatures in existence rest upon his head. The Seven swift-flowing Streams have grown like branches forth,

7 Vaiśvānara, who measured out the realms of air, Sage very wise who made the lucid spheres of heaven,
The Undeceivable who spread out all the worlds, keeper is he and guard of immortality.