HYMN VIII. Aśvins – Rig Veda – Book 8

आ नो विश्वाभिरूतिभिरश्विना गछतं युवम |
दस्रा हिरण्यवर्तनी पिबतं सोम्यं मधु ||

आ नूनं यातमश्विना रथेन सूर्यत्वचा |
भुजी हिरण्यपेशसा कवी गम्भीरचेतसा ||

आ यातं नहुषस पर्यान्तरिक्षात सुव्र्क्तिभिः |
पिबाथोश्विना मधु कण्वानां सवने सुतम ||

आ नो यातं दिवस पर्यान्तरिक्षादधप्रिया |
पुत्रः कण्वस्य वामिह सुषाव सोम्यं मधु ||

आ नो यातमुपश्रुत्यश्विना सोमपीतये |
सवाहा सतोमस्य वर्धना पर कवी धीतिभिर्नरा ||

यच्चिद धि वां पुर रषयो जुहूरे.अवसे नरा |
आ यातमश्विना गतमुपेमां सुष्टुतिं मम ||

दिवश्चिद रोचनादध्या नो गन्तं सवर्विदा |
धीभिर्वत्सप्रचेतसा सतोमेभिर्हवनश्रुता ||

किमन्ये पर्यासते.अस्मत सतोमेभिरश्विना |
पुत्रः कण्वस्य वां रषिर्गीर्भिर्वत्सो अवीव्र्धत ||

आ वां विप्र इहावसे.अह्वत सतोमेभिरश्विना |
अरिप्रा वर्त्रहन्तमा ता नो भूतं मयोभुवा ||

आ यद वां योषणा रथमतिष्ठद वाजिनीवसू |
विश्वान्यश्विना युवं पर धीतान्यगछतम ||

अतः सहस्रनिर्णिजा रथेना यातमश्विना |
वत्सो वां मधुमद वचो.अशंसीत काव्यः कविः ||

पुरुमन्द्रा पुरूवसू मनोतरा रयीणाम |
सतोमं मे अश्विनाविममभि वह्नी अनूषाताम ||

आ नो विश्वान्यश्विना धत्तं राधांस्यह्रया |
कर्तं न रत्वियावतो मा नो रीरधतं निदे ||

यन नास्त्या परावति यद वा सथो अध्यम्बरे |
अतः सहस्रनिर्णिजा रथेना यातमश्विना ||

यो वां नासत्याव रषिर्गीर्भिर्वत्सो अवीव्र्धत |
तस्मै सहस्रनिर्णिजमिषं धत्तं घर्तश्चुतम ||

परास्मा ऊर्जं घर्तश्चुतमश्विना यछतं युवम |
यो वां सुम्नाय तुष्टवद वसूयाद दानुनस पती ||

आ नो गन्तं रिशादसेमं सतोमं पुरुभुजा |
कर्तं नः सुश्रियो नरेमा दातमभिष्टये ||

आ वां विश्वाभिरूतिभिः परियमेधा अहूषत |
राजन्तावध्वराणामश्विना यामहूतिषु ||

आ नो गन्तं मयोभुवाश्विना शम्भुवा युवम |
यो वां विपन्यू धीतिभिर्गीर्भिर्वत्सो अवीव्र्धत ||

याभिः कण्वं मेधातिथिं याभिर्वशं दशव्रजम |
याभिर्गोशर्यमावतं ताभिर्नो.अवतं नरा ||

याभिर्नरा तरसदस्युमावतं कर्त्व्ये धने |
ताभिः षवस्मानश्विना परावतं वाजसातये ||

पर वां सतोमाः सुव्र्क्तयो गिरो वर्धन्त्वश्विना |
पुरुत्रा वर्त्रहन्तमा ता नो भूतं पुरुस्प्र्हा ||

तरीणि पदान्यश्विनोराविः सान्ति गुहा परः |
कवी रतस्य पत्मभिरर्वाग जीवेभ्यस परि ||

 

ā no viśvābhirūtibhiraśvinā ghachataṃ yuvam |
dasrā hiraṇyavartanī pibataṃ somyaṃ madhu ||

ā nūnaṃ yātamaśvinā rathena sūryatvacā |
bhujī hiraṇyapeśasā kavī ghambhīracetasā ||

ā yātaṃ nahuṣas paryāntarikṣāt suvṛktibhiḥ |
pibāthoaśvinā madhu kaṇvānāṃ savane sutam ||

ā no yātaṃ divas paryāntarikṣādadhapriyā |
putraḥ kaṇvasya vāmiha suṣāva somyaṃ madhu ||

ā no yātamupaśrutyaśvinā somapītaye |
svāhā stomasya vardhanā pra kavī dhītibhirnarā ||

yaccid dhi vāṃ pura ṛṣayo juhūre.avase narā |
ā yātamaśvinā ghatamupemāṃ suṣṭutiṃ mama ||

divaścid rocanādadhyā no ghantaṃ svarvidā |
dhībhirvatsapracetasā stomebhirhavanaśrutā ||

kimanye paryāsate.asmat stomebhiraśvinā |
putraḥ kaṇvasya vāṃ ṛṣirghīrbhirvatso avīvṛdhat ||

ā vāṃ vipra ihāvase.ahvat stomebhiraśvinā |
ariprā vṛtrahantamā tā no bhūtaṃ mayobhuvā ||

ā yad vāṃ yoṣaṇā rathamatiṣṭhad vājinīvasū |
viśvānyaśvinā yuvaṃ pra dhītānyaghachatam ||

ataḥ sahasranirṇijā rathenā yātamaśvinā |
vatso vāṃ madhumad vaco.aśaṃsīt kāvyaḥ kaviḥ ||

purumandrā purūvasū manotarā rayīṇām |
stomaṃ me aśvināvimamabhi vahnī anūṣātām ||

ā no viśvānyaśvinā dhattaṃ rādhāṃsyahrayā |
kṛtaṃ na ṛtviyāvato mā no rīradhataṃ nide ||

yan nāastyā parāvati yad vā stho adhyambare |
ataḥ sahasranirṇijā rathenā yātamaśvinā ||

yo vāṃ nāsatyāv ṛṣirghīrbhirvatso avīvṛdhat |
tasmai sahasranirṇijamiṣaṃ dhattaṃ ghṛtaścutam ||

prāsmā ūrjaṃ ghṛtaścutamaśvinā yachataṃ yuvam |
yo vāṃ sumnāya tuṣṭavad vasūyād dānunas patī ||

ā no ghantaṃ riśādasemaṃ stomaṃ purubhujā |
kṛtaṃ naḥ suśriyo naremā dātamabhiṣṭaye ||

ā vāṃ viśvābhirūtibhiḥ priyamedhā ahūṣata |
rājantāvadhvarāṇāmaśvinā yāmahūtiṣu ||

ā no ghantaṃ mayobhuvāśvinā śambhuvā yuvam |
yo vāṃ vipanyū dhītibhirghīrbhirvatso avīvṛdhat ||

yābhiḥ kaṇvaṃ medhātithiṃ yābhirvaśaṃ daśavrajam |
yābhirghośaryamāvataṃ tābhirno.avataṃ narā ||

yābhirnarā trasadasyumāvataṃ kṛtvye dhane |
tābhiḥ ṣvasmānaśvinā prāvataṃ vājasātaye ||

pra vāṃ stomāḥ suvṛktayo ghiro vardhantvaśvinā |
purutrā vṛtrahantamā tā no bhūtaṃ puruspṛhā ||

trīṇi padānyaśvinorāviḥ sānti ghuhā paraḥ |
kavī ṛtasya patmabhirarvāgh jīvebhyas pari ||

English Translation

Translated by Ralph T.H. Griffith

1. WITH all the succours that are yours, O Aśvins, hither come to us:
Wonderful, borne on paths of gold, drink ye the meath with Soma juice.

2 Come now, ye Aśvins, on your car decked with a sun-bright canopy,
Bountiful, with your golden forms, Sages with depth of intellect.

3 Come hither from the Nahusas, come, drawn by pure hymns, from mid-air.
O Aśvins, drink the savoury juice shed in the Kaṇvas’ sacrifice.

4 Come to us hither from the heavens, come from mid-air, well-loved by us:
Here Kaṇva’s son hath pressed for you the pleasant meath of Soma juice.

5 Come, Aśvins, to give car to us, to drink the Soma, Aśvins, come.
Hail, Strengtheners of the praise-song speed onward, ye Heroes, with your thoughts.

6 As, Heroes, in the olden time the Ṛṣis called you to their aid,
So now, O Aśvins, come to us, come near to this mine eulogy.

7 Even from the luminous sphere of heaven come to us, ye who find the light,
Carers for Vatsa, through our prayers and lauds, O yewho hearour call.

8 Do others more than we adore the Aśvins with their hymns of praise?
The Ṛṣi Vatsa, Kaṇva’s son, hath magnified you with his songs.

9 The holy singer with his hymns hath called you, Aśvins, hither-ward;
Best Vṛtra-slayers, free from stain, as such bring us felicity.

10 What time, ye Lords of ample wealth, the Lady mounted on your car,
Then, O ye Aśvins, ye attained all wishes that your hearts desired.

11 Come thence, O Aśvins, on your car that hath a thousand ornaments:
Vatsa the sage, the sage’s son, hath sung a song of sweets to you.

12 Cheerers of many, rich in goods, discoverers of opulence,
The Aśvins, Riders through the sky, have welcomed this my song of praise.

13 O Aśvins, grant us all rich gifts wherewith no man mav interfere.
Make us observe the stated times: give us not over to reproach.

14 Whether, Nāsatyas, ye be nigh, or whether ye be far away,
Come thence, O Aśvins, on your car that hath a thousand ornaments.

15 Vatsa the Ṛṣi with his songs, Nāsatyas, hath exalted you:
Grant him rich food distilling oil, graced with a thousand ornaments.

16 Bestow on him, O Aśvins, food that strengthens, and that drops with oil,
On him who praises you for bliss, and, Lords of bounty, prays for wealth.

17 Come to us, ye who slay the foe, Lords of rich treasure, to this hymn.
O Heroes, give us high renown and these good things of earth for help.

18 The Priyamedhas have invoked you with all succours that are yours,
You, Aśvins, Lords of solemn rites, with calls entreating you to come.

19 Come to us, Aśvins, ye Who bring felicity, auspicious Ones,
To Vatsa who with prayer and hymn, lovers of song, hath honoured you.

20 Aid us, O Heroes, for those hymns for which ye helped GoSarya erst,
Gave Vaśa, Dasavraja aid, and Kaṇva and Medhatithi:

21 And favoured Trasadasyu, ye Heroes, in spoil-deciding fray:
For these, O Aśvins, graciously assist us in acquiring strength.

22 O Aśvins, may pure hymns of ours, and songs and praises, honour you:
Best slayers everywhere of foes, as such we fondly yearn for you.

23 Three places of the Aśvins, erst concealed, are made apparent now.
Both Sages, with the flight of Law come hither unto those who live.