HYMN X. Agni: Rig Veda – Book 4 – Ralph T.H. Griffith, Translator

अग्ने तम अद्याश्वं न सतोमैः करतुं न भद्रं हर्दिस्प्र्शम |
रध्यामा त ओहैः ||

अधा हय अग्ने करतोर भद्रस्य दक्षस्य साधोः |
रथीर रतस्य बर्हतो बभूथ ||

एभिर नो अर्कैर भवा नो अर्वाङ सवर ण जयोतिः |
अग्ने विश्वेभिः सुमना अनीकैः ||

आभिष टे अद्य गीर्भिर गर्णन्तो ऽगने दाशेम |
पर ते दिवो न सतनयन्ति शुष्माः ||

तव सवादिष्ठाग्ने संद्र्ष्टिर इदा चिद अह्न इदा चिद अक्तोः |
शरिये रुक्मो न रोचत उपाके ||

घर्तं न पूतं तनूर अरेपाः शुचि हिरण्यम |
तत ते रुक्मो न रोचत सवधावः ||

कर्तं चिद धि षमा सनेमि दवेषो ऽगन इनोषि मर्तात |
इत्था यजमानाद रतावः ||

शिवा नः सख्या सन्तु भरात्राग्ने देवेषु युष्मे |
सा नो नाभिः सदने सस्मिन्न ऊधन ||

aghne tam adyāśvaṃ na stomaiḥ kratuṃ na bhadraṃ hṛdispṛśam |
ṛdhyāmā ta ohaiḥ ||

adhā hy aghne krator bhadrasya dakṣasya sādhoḥ |
rathīr ṛtasya bṛhato babhūtha ||

ebhir no arkair bhavā no arvāṅ svar ṇa jyotiḥ |
aghne viśvebhiḥ sumanā anīkaiḥ ||

ābhiṣ ṭe adya ghīrbhir ghṛṇanto ‘ghne dāśema |
pra te divo na stanayanti śuṣmāḥ ||

tava svādiṣṭhāghne saṃdṛṣṭir idā cid ahna idā cid aktoḥ |
śriye rukmo na rocata upāke ||

ghṛtaṃ na pūtaṃ tanūr arepāḥ śuci hiraṇyam |
tat te rukmo na rocata svadhāvaḥ ||

kṛtaṃ cid dhi ṣmā sanemi dveṣo ‘ghna inoṣi martāt |
itthā yajamānād ṛtāvaḥ ||

śivā naḥ sakhyā santu bhrātrāghne deveṣu yuṣme |
sā no nābhiḥ sadane sasminn ūdhan ||

English Translation

Translated by Ralph T.H. Griffith

1. This day with praises, Agni, we bring thee that which thou lovest.
Right judgment, like a horse, with our devotions.

2 For thou hast ever been the Car-driver, Agni, of noble
Strength, lofty sacrifice, and rightful judgment.

3 Through these our praises come thou to meet us, bright as the sunlight,
O Agni, well disposed, with all thine aspects.

4 Now may we serve thee singing these lauds this day to thee, Agni.
Loud as the voice of Heaven thy blasts are roaring.

5 Just at this time of the day and the night thy look is the sweetest:
It shineth near us even as gold for glory.

6 Spotless thy body, brilliant as gold, like clarified butter:
This gleams like gold on thee, O Self. dependent.

7 All hate and mischief, yea, if committed, Agni, thou turnest,
Holy One, from the man who rightly worships.

8 Agni, with you Gods, prosperous be our friendships and kinships.
Be this our bond here by this place, thine altar.