HYMN X. Agni: Rig Veda – Book 6 – Ralph T.H. Griffith, Translator

पुरो वो मन्द्रं दिव्यं सुव्र्क्तिं परयति यज्ञे अग्निमध्वरेदधिध्वम |
पुर उक्थेभिः स हि नो विभावा सवध्वरा करति जातवेदाः ||

तमु दयुमः पुर्वणीक होतरग्ने अग्निभिर्मनुष इधानः |
सतोमं यमस्मै ममतेव शूषं घर्तं न शुचि मतयः पवन्ते ||

पीपाय स शरवसा मर्त्येषु यो अग्नये ददाश विप्र उक्थैः |
चित्राभिस्तमूतिभिश्चित्रशोचिर्व्रजस्य साता गोमतो दधाति ||

आ यः पप्रौ जायमान उर्वी दूरेद्र्शा भासा कर्ष्णाध्वा |
अध बहु चित तम ऊर्म्यायास्तिरः शोचिषा दद्र्शे पावकः ||

नू नश्चित्रं पुरुवाजाभिरूती अग्ने रयिं मघवद्भ्यश्च धेहि |
ये राधसा शरवसा चात्यन्यान सुवीर्येभिश्चाभि सन्ति जनान ||

इमं यज्ञं चनो धा अग्न उशन यं त आसानो जुहुते हविष्मान |
भरद्वाजेषु दधिषे सुव्र्क्तिमवीर्वाजस्य गध्यस्य सातौ ||
वि दवेषांसीनुहि वर्धयेळां मदेम शतहिमाः सुवीराः ||

puro vo mandraṃ divyaṃ suvṛktiṃ prayati yajñe aghnimadhvaredadhidhvam |
pura ukthebhiḥ sa hi no vibhāvā svadhvarā karati jātavedāḥ ||

tamu dyumaḥ purvaṇīka hotaraghne aghnibhirmanuṣa idhānaḥ |
stomaṃ yamasmai mamateva śūṣaṃ ghṛtaṃ na śuci matayaḥ pavante ||

pīpāya sa śravasā martyeṣu yo aghnaye dadāśa vipra ukthaiḥ |
citrābhistamūtibhiścitraśocirvrajasya sātā ghomato dadhāti ||

ā yaḥ paprau jāyamāna urvī dūredṛśā bhāsā kṛṣṇādhvā |
adha bahu cit tama ūrmyāyāstiraḥ śociṣā dadṛśe pāvakaḥ ||

nū naścitraṃ puruvājābhirūtī aghne rayiṃ maghavadbhyaśca dhehi |
ye rādhasā śravasā cātyanyān suvīryebhiścābhi santi janān ||

imaṃ yajñaṃ cano dhā aghna uśan yaṃ ta āsāno juhute haviṣmān |
bharadvājeṣu dadhiṣe suvṛktimavīrvājasya ghadhyasya sātau ||
vi dveṣāṃsīnuhi vardhayeḷāṃ madema śatahimāḥ suvīrāḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. INSTALL at sacrifice, while the rite advances, your pleasant, heavenly Agni, meet for praises.
With hymns-for he illumines us-install him. He, Jātavedas, makes our rites successful.

2 Hear this laud, Radiant Priest of many aspects, O Agni with the fires of man enkindled,
Laud which bards send forth pure as sacred butter, strength to this man, as ’twere for self-advantage.

3 Mid mortal men that singer thrives in glory who offers gifts with hymns of praise to Agni,
And the God, wondrous bright, with wondrous succours helps him to win a stable filled with cattle.

4 He, at his birth, whose path is black behind him, filled heaven and earth with far-apparent splendour:
And he himself hath been. through night’s thick darkness, made manifest by light, the Purifier.

5 With thy most mighty aid, confer, O Agni, wonderful wealth on us and on our princes,
Who stand preeminent, surpassing others in liberal gifts, in fame, and hero virtues.

6 Agni, accept this sacrifice with gladness, which, seated here, the worshipper presenteth.
Fair hymns hadst thou among the Bharadvājas, and holpest them to gain abundant vigour.

7 Scatter our foes, increase our store. May we he glad a hundred winters with brave sons.