HYMN XC. Viśvedevas: Rig Veda – Book 1 – Ralph T.H. Griffith, Translator

रजुनीती नो वरुणो मित्रो नयतु विद्वान |
अर्यमा देवैः सजोषाः ||

ते हि वस्वो वसवानास्ते अप्रमूरा महोभिः |
वरता रक्षन्ते विश्वाहा ||

ते अस्मभ्यं शर्म यंसन्नम्र्ता मर्त्येभ्यः |
बाधमानाप दविषः ||

वि नः पथः सुविताय चियन्त्विन्द्रो मरुतः |
पूषा भगो वन्द्यासः ||

उत नो धियो गोग्राः पूषन विष्णवेवयावः |
कर्ता नः सवस्तिमतः ||

मधु वाता रतायते मधु कषरन्ति सिन्धवः |
माध्वीर्नः सन्त्वोषधीः ||

मधु नक्तमुतोषसो मधुमत पार्थिवं रजः |
मधु दयौरस्तु नः पिता ||

मधुमान नो वनस्पतिर्मधुमानस्तु सूर्यः |
माध्वीर्गावो भवन्तु नः ||

शं नो मित्रः शं वरुणः शं नो भवत्वर्यमा |
शं न इन्द्रो बर्हस्पतिः शं नो विष्णुरुरुक्रमः ||

ṛjunītī no varuṇo mitro nayatu vidvān |
aryamā devaiḥ sajoṣāḥ ||

te hi vasvo vasavānāste apramūrā mahobhiḥ |
vratā rakṣante viśvāhā ||

te asmabhyaṃ śarma yaṃsannamṛtā martyebhyaḥ |
bādhamānāapa dviṣaḥ ||

vi naḥ pathaḥ suvitāya ciyantvindro marutaḥ |
pūṣā bhagho vandyāsaḥ ||

uta no dhiyo ghoaghrāḥ pūṣan viṣṇavevayāvaḥ |
kartā naḥ svastimataḥ ||

madhu vātā ṛtāyate madhu kṣaranti sindhavaḥ |
mādhvīrnaḥ santvoṣadhīḥ ||

madhu naktamutoṣaso madhumat pārthivaṃ rajaḥ |
madhu dyaurastu naḥ pitā ||

madhumān no vanaspatirmadhumānastu sūryaḥ |
mādhvīrghāvo bhavantu naḥ ||

śaṃ no mitraḥ śaṃ varuṇaḥ śaṃ no bhavatvaryamā |
śaṃ na indro bṛhaspatiḥ śaṃ no viṣṇururukramaḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. MAY Varuṇa with guidance straight, and Mitra lead us, he who knows,
And Aryaman in accord with Gods.

2 For they are dealers forth of wealth, and, not deluded, with their might
Guard evermore the holy laws.

3 Shelter may they vouchsafe to us, Immortal Gods to mortal men,
Chasing our enemies away.

4 May they mark out our paths to bliss, Indra, the Maruts, Pūṣan,
and Bhaga, the Gods to be adored.

5 Yea, Pūṣan, Viṣṇu, ye who run your course, enrich our hymns with kine;
Bless us with all prosperity.

6 The winds waft sweets, the rivers pour sweets for the man who keeps the Law
So may the plants be sweet for us.

7 Sweet be the night and sweet the dawns, sweet the terrestrial atmosphere;
Sweet be our Father Heaven to us.

8 May the tall tree be full of sweets for us, and full of sweets the Sun:
May our milch-kine be sweet for us.

9 Be Mitra gracious unto us, and Varuṇa and Aryaman:
Indra, Bṛhaspati be kind, and Viṣṇu of the mighty stride.