HYMN XCII. Vāyu – Rig Veda – Book 7

आ वायो भूष शुचिपा उप नः सहस्रं ते नियुतो विश्ववार |
उपो ते अन्धो मद्यमयामि यस्य देव दधिषे पूर्वपेयम ||

पर सोता जीरो अध्वरेष्वस्थात सोममिन्द्राय वायवे पिबध्यै |
पर यद वां मध्वो अग्रियं भरन्त्यध्वर्यवो देवयन्तः शचीभिः ||

पर याभिर्यासि दाश्वांसमछा नियुद्भिर्वायविष्टयेदुरोणे |
नि नो रयिं सुभोजसं युवस्व नि वीरं गव्यमश्व्यं च राधः ||

ये वायव इन्द्रमादनास आदेवासो नितोशनासो अर्यः |
घनन्तो वर्त्राणि सूरिभिः षयाम सासह्वांसो युधा नर्भिरमित्रान ||

आ नो नियुद्भिः शतिनीभिरध्वरं सहस्रिणीभिरुप याहि यज्ञम |
वायो अस्मिन सवने मादयस्व यूयं पात … ||

 

ā vāyo bhūṣa śucipā upa naḥ sahasraṃ te niyuto viśvavāra |
upo te andho madyamayāmi yasya deva dadhiṣe pūrvapeyam ||

pra sotā jīro adhvareṣvasthāt somamindrāya vāyave pibadhyai |
pra yad vāṃ madhvo aghriyaṃ bharantyadhvaryavo devayantaḥ śacībhiḥ ||

pra yābhiryāsi dāśvāṃsamachā niyudbhirvāyaviṣṭayeduroṇe |
ni no rayiṃ subhojasaṃ yuvasva ni vīraṃ ghavyamaśvyaṃ ca rādhaḥ ||

ye vāyava indramādanāsa ādevāso nitośanāso aryaḥ |
ghnanto vṛtrāṇi sūribhiḥ ṣyāma sāsahvāṃso yudhā nṛbhiramitrān ||

ā no niyudbhiḥ śatinībhiradhvaraṃ sahasriṇībhirupa yāhi yajñam |
vāyo asmin savane mādayasva yūyaṃ pāta … ||

English Translation

Translated by Ralph T.H. Griffith

1. O VĀYU, drinker of the pure, be near us: a thousand teams are thine, Allbounteous Giver.
To thee the rapture-bringing juice is offered, whose first draught, God, thou takest as thy portion.

2 Prompt at the holy rites forth came the presser with Soma-draughts for Indra and for Vāyu,
When ministering priests with strong devotion bring to you Twain the first taste of the Soma.

3 The teams wherewith thou seekest him who offers, within his home, O Viyu, to direct him,
Therewith send wealth: to us with full enjoyment, a hero son and gifts of kine and horses.

4 Near to the Gods and making Indra joyful, devout and ofFering precious gifts to Vāyu,
Allied with princes, smiting down the hostile, may we with heroes conquer foes in battle.

5 With thy yoked teams in hundreds and in thousands come to our sacrifice and solemn worship.
Come, Vāyu, make thee glad at this libation. Preserve us evermore, ye Gods, with blessings.