HYMN XCII. Viśvedevas. – Rig Veda – Book 10

यज्ञस्य वो रथ्यं विश्पतिं विशां होतारमक्तोरतिथिं विभावसुम |
शोचञ्छुष्कासु हरिणीषु जर्भुरद्व्र्षा केतुर्यजतो दयामशायत ||

इममञ्जस्पामुभये अक्र्ण्वत धर्माणमग्निं विदथस्यसाधनम |
अक्तुं न यह्वमुषसः पुरोहितं तनूनपातमरुषस्य निंसते ||

बळ अस्य नीथा वि पणेश्च मन्महे वया अस्य परहुताासुरत्तवे |
यदा घोरासो अम्र्तत्वमाशतादिज्जनस्यदैव्यस्य चर्किरन ||

रतस्य हि परसितिर्द्यौरुरु वयचो नमो मह्यरमतिःपनीयसी |
इन्द्रो मित्रो वरुणः सं चिकित्रिरे.अथो भगःसविता पूतदक्षसः ||

पर रुद्रेण ययिना यन्ति सिन्धवस्तिरो महीमरमतिन्दधन्विरे |
येभिः परिज्मा परियन्नुरु जरयो वि रोरुवज्जठरे विश्वमुक्षते ||

कराणा रुद्रा मरुतो विश्वक्र्ष्टयो दिवः शयेनासोसुरस्य नीळयः |
तेभिश्चष्टे वरुणो मित्रो अर्यमेन्द्रोदेवेभिरर्वशेभिरर्वशः ||

इन्द्रे भुजं शशमानास आशत सूरो दर्शीके वर्षणश्च पौंस्ये |
पर ये नवस्यार्हणा ततक्षिरे युजं वज्रंन्र्षदनेषु कारवः ||

सूरश्चिदा हरितो अस्य रीरमदिन्द्रादा कश्चिद भयतेतवीयसः |
भीमस्य वर्ष्णो जठरादभिश्वसो दिवे-दिवेसहुरि सतन्नबाधितः ||

सतोमं वो अद्य रुद्राय शिक्वसे कषयद्वीराय नमसादिदिष्टन |
येभिः शिवः सववानेवयावभिर्दिवःसिषक्ति सवयशा निकामभिः ||

ते हि परजाया अभरन्त वि शरवो बर्हस्पतिर्व्र्षभःसोमजामयः |
यज्ञैरथर्वा परथमो वि धारयद देवादक्षैर्भ्र्गवः सं चिकित्रिरे ||

ते हि दयावाप्र्थिवी भूरिरेतसा नराशंसश्चतुरङगोयमो.अदितिः |
देवस्त्वष्टा दरविणोदा रभुक्षणः पररोदसी मरुतो विष्णुरर्हिरे ||

उत सय न उशिजामुर्विया कविरहिः शर्णोतु बुध्न्योहवीमनि |
सूर्यामासा विचरन्ता दिविक्षिता धियाशमीनहुषी अस्य बोधतम ||

पर नः पूषा चरथं विश्वदेव्यो.अपां नपादवतुवायुरिष्टये |
आत्मानं वस्यो अभि वातमर्चत तदश्विना सुहवा यामनि शरुतम ||

विशामासामभयानामधिक्षितं गीर्भिरु सवयशसंग्र्णीमसि |
गनाभिर्विश्वाभिरदितिमनर्वणमक्तोर्युवानं नर्मणा अधा पतिम ||

रेभदत्र जनुषा पूर्वो अङगिरा गरावाण ऊर्ध्वा अभिचक्षुरध्वरम |
येभिर्विहाया अभवद विचक्षणःपाथः सुमेकं सवधितिर्वनन्वति ||

yajñasya vo rathyaṃ viśpatiṃ viśāṃ hotāramaktoratithiṃ vibhāvasum |
śocañchuṣkāsu hariṇīṣu jarbhuradvṛṣā keturyajato dyāmaśāyata ||

imamañjaspāmubhaye akṛṇvata dharmāṇamaghniṃ vidathasyasādhanam |
aktuṃ na yahvamuṣasaḥ purohitaṃ tanūnapātamaruṣasya niṃsate ||

baḷ asya nīthā vi paṇeśca manmahe vayā asya prahutāāsurattave |
yadā ghorāso amṛtatvamāśatādijjanasyadaivyasya carkiran ||

ṛtasya hi prasitirdyaururu vyaco namo mahyaramatiḥpanīyasī |
indro mitro varuṇaḥ saṃ cikitrire.atho bhaghaḥsavitā pūtadakṣasaḥ ||

pra rudreṇa yayinā yanti sindhavastiro mahīmaramatindadhanvire |
yebhiḥ parijmā pariyannuru jrayo vi roruvajjaṭhare viśvamukṣate ||

krāṇā rudrā maruto viśvakṛṣṭayo divaḥ śyenāsoasurasya nīḷayaḥ |
tebhiścaṣṭe varuṇo mitro aryamendrodevebhirarvaśebhirarvaśaḥ ||

indre bhujaṃ śaśamānāsa āśata sūro dṛśīke vṛṣaṇaśca pauṃsye |
pra ye nvasyārhaṇā tatakṣire yujaṃ vajraṃnṛṣadaneṣu kāravaḥ ||

sūraścidā harito asya rīramadindrādā kaścid bhayatetavīyasaḥ |
bhīmasya vṛṣṇo jaṭharādabhiśvaso dive-divesahuri stannabādhitaḥ ||

stomaṃ vo adya rudrāya śikvase kṣayadvīrāya namasādidiṣṭana |
yebhiḥ śivaḥ svavānevayāvabhirdivaḥsiṣakti svayaśā nikāmabhiḥ ||

te hi prajāyā abharanta vi śravo bṛhaspatirvṛṣabhaḥsomajāmayaḥ |
yajñairatharvā prathamo vi dhārayad devādakṣairbhṛghavaḥ saṃ cikitrire ||

te hi dyāvāpṛthivī bhūriretasā narāśaṃsaścaturaṅghoyamo.aditiḥ |
devastvaṣṭā draviṇodā ṛbhukṣaṇaḥ prarodasī maruto viṣṇurarhire ||

uta sya na uśijāmurviyā kavirahiḥ śṛṇotu budhnyohavīmani |
sūryāmāsā vicarantā divikṣitā dhiyāśamīnahuṣī asya bodhatam ||

pra naḥ pūṣā carathaṃ viśvadevyo.apāṃ napādavatuvāyuriṣṭaye |
ātmānaṃ vasyo abhi vātamarcata tadaśvinā suhavā yāmani śrutam ||

viśāmāsāmabhayānāmadhikṣitaṃ ghīrbhiru svayaśasaṃghṛṇīmasi |
ghnābhirviśvābhiraditimanarvaṇamaktoryuvānaṃ nṛmaṇā adhā patim ||

rebhadatra januṣā pūrvo aṅghirā ghrāvāṇa ūrdhvā abhicakṣuradhvaram |
yebhirvihāyā abhavad vicakṣaṇaḥpāthaḥ sumekaṃ svadhitirvananvati ||

English Translation

Translated by Ralph T.H. Griffith

1. I PRAISE your Charioteer of sacrifice, the Lord of men, Priest of the tribes, refulgent, Guest of night.
Blazing amid dry plants, snatching amid the green, the Strong, the Holy Herald hath attained to heaven.

2 Him, Agni, Gods and men have made their chief support, who drinks the fatness and completes the sacrifice.
With kisses they caress the Grandson of the Red, like the swift ray of light, the Household Priest of Dawn.

3 Yea, we discriminate his and the niggard’s ways: his branches evermore are sent forth to consume.
When his terrific flames have reached the Immortal’s world, then men remember and extol the Heavenly Folk.

4 For then the net of Law, Dyaus, and the wide expanse, Earth, Worship, and Devotion meet for highest praise,
Varuṇa, Indra, Mitra were of one accord, and Savitar and Bhaga, Lords of holy might.

5 Onward, with ever-roaming Rudra, speed the floods: over Aramati the Mighty have they run.
With them Parijman, moving round his vast domain, loud bellowing, bedews all things that are within.

6 Straightway the Rudras, Maruts visiting all men, Falcons of Dyaus, home-dwellers with the Asura,—
Varuṇa, Mitra, Aryaman look on with these, and the swift-moving Indra with swift-moving Gods.

7 With Indra have they found enjoyment, they who toil, in the light’s beauty, in the very Strong One’s strength;
The singers who in men’s assemblies forged for him, according to his due, his friend the thunderbolt.

8 Even the Sun’s Bay Coursers hath lie held in check: each one fears Indra as the mightiest of all.
Unhindered, from the air’s vault thunders day by day the loud triumphant breathing of the fearful Bull.

9 With humble adoration show this day your song of praise to mighty Rudra, Ruler of the brave:
With whom, the Eager Ones, going their ordered course, he comes from heaven Self-bright, auspicious, strong to guard.

10 For these have spread abroad the fame of human kind, the Bull Bṛhaspati and Soma’s brotherhood.
Atharvan first by sacrifices made men sure: through skill the Bhṛgus were esteemed of all as Gods.

11 For these, the Earth and Heaven with their abundant seed, four-bodied Narāśaṁsa, Yama, Aditi,
God Tvaṣṭar Wealth-bestower, the Ṛbhukṣaṇas, Rodasī, Maruts, Viṣṇu, claim and merit praise.

12 And may he too give car, the Sage, from far away, the Dragon of the Deep, to this our yearning call.
Ye Sun and Moon who dwell in heaven and move in turn, and with your thought, O Earth and Sky, observe this well.

13 Dear to all Gods, may Pūṣan guard the ways we go, the Waters’ child and Vāyu help us to success.
Sing lauds for your great bliss to Wind, the breath of all: ye Aśvins prompt to hear, hear this upon your way.

14 With hymns of praise we sing him who is throned as Lord over these fearless tribes, the Self-resplendent One.
We praise Night’s youthful Lord benevolent to men, the foeless One, the free, with all celestial Dames.

15 By reason of his birth here Aṅgiras first sang: the pressing-stones upraised beheld the sacrifice-
The stones through which the Sage became exceeding vast, and the sharp axe obtains in fight the beauteous place.