HYMN XCIII. Indra-Agni – Rig Veda – Book 7

शुचिं नु सतोमं नवजातमद्येन्द्राग्नी वर्त्रहणा जुषेथाम |
उभा हि वां सुहवा जोहवीमि ता वाजं सद्य उशतेधेष्ठा ||

ता सानसी शवसाना हि भूतं साकंव्र्धा शवसा शूशुवांसा |
कषयन्तौ रायो यवसस्य भूरेः पर्ङकतं वाजस्य सथविरस्य घर्ष्वेः ||

उपो ह यद विदथं वाजिनो गुर्धीभिर्विप्राः परमतिमिछमानाः |
अर्वन्तो न काष्ठां नक्षमाणा इन्द्राग्नी जोहुवतो नरस्ते ||

गीर्भिर्विप्रः परमतिमिछमान ईट्टे रयिं यशसं पूर्वभाजम |
इन्द्राग्नी वर्त्रहणा सुवज्रा पर नो नव्येभिस्तिरतं देष्णैः ||

सं यन मही मिथती सपर्धमाने तनूरुचा शूरसाता यतैते |
अदेवयुं विदथे देवयुभिः सत्रा हतं सोमसुता जनेन ||

इमामु षु सोमसुतिमुप न एन्द्राग्नी सौमनसाय यातम |
नू चिद धि परिमम्नाथे अस्माना वां शश्वद्भिर्वव्र्तीय वाजैः ||

सो अग्न एना नमसा समिद्धो.अछा मित्रं वरुणमिन्द्रं वोचेः |
यत सीमागश्चक्र्मा तत सु मर्ळ तदर्यमादितिःशिश्रथन्तु ||

एता अग्न आशुषाणास इष्टीर्युवोः सचाभ्यश्याम वाजान |
मेन्द्रो नो विष्णुर्मरुतः परि खयन यूयं पात … ||

 

śuciṃ nu stomaṃ navajātamadyendrāghnī vṛtrahaṇā juṣethām |
ubhā hi vāṃ suhavā johavīmi tā vājaṃ sadya uśatedheṣṭhā ||

tā sānasī śavasānā hi bhūtaṃ sākaṃvṛdhā śavasā śūśuvāṃsā |
kṣayantau rāyo yavasasya bhūreḥ pṛṅktaṃ vājasya sthavirasya ghṛṣveḥ ||

upo ha yad vidathaṃ vājino ghurdhībhirviprāḥ pramatimichamānāḥ |
arvanto na kāṣṭhāṃ nakṣamāṇā indrāghnī johuvato naraste ||

ghīrbhirvipraḥ pramatimichamāna īṭṭe rayiṃ yaśasaṃ pūrvabhājam |
indrāghnī vṛtrahaṇā suvajrā pra no navyebhistirataṃ deṣṇaiḥ ||

saṃ yan mahī mithatī spardhamāne tanūrucā śūrasātā yataite |
adevayuṃ vidathe devayubhiḥ satrā hataṃ somasutā janena ||

imāmu ṣu somasutimupa na endrāghnī saumanasāya yātam |
nū cid dhi parimamnāthe asmānā vāṃ śaśvadbhirvavṛtīya vājaiḥ ||

so aghna enā namasā samiddho.achā mitraṃ varuṇamindraṃ voceḥ |
yat sīmāghaścakṛmā tat su mṛḷa tadaryamāditiḥśiśrathantu ||

etā aghna āśuṣāṇāsa iṣṭīryuvoḥ sacābhyaśyāma vājān |
mendro no viṣṇurmarutaḥ pari khyan yūyaṃ pāta … ||

English Translation

Translated by Ralph T.H. Griffith

1. SLAYERS of enemies, Indra and Agni, accept this day our new-born pure laudation.
Again, again I call you prompt to listen, best to give quickly strength to him who craves it.

2 For ye were strong to gain, exceeding mighty, growing together, waxing in your vigour.
Lords of the pasture filled with ample riches, bestow upon us strength both fresh and lasting.

3 Yea when the strong have entered our assembly, and singers seeking with their hymns your favour,
They are like steeds who come into the race-course, those men who call aloud on Indra-Agni.

4 The singer, seeking with his hymns your favour, begs splendid riches of their first possessor.
Further us with new bounties, Indra-Agni, armed with strong thunder, slayers of the foeman.

5 When two great hosts, arrayed against each other, meet clothed with brightness, in the fierce encounter
Stand ye beside the godly, smite the godless; and still assist the men who press the Soma.

6 To this our Soma-pressing, Indra-Agni, come ye prepared to show your loving-kindness,
For not at any time have ye despised us. So may I draw you with all strengthenings hither.

7 So Agni, kindled mid this adoration, invite thou Mitra, Varuṇa, and Indra.
Forgive whatever sin we have committed may Aryaman and Aditi remove it.

8 While we accelerate these our sacrifices, may we win strength from both of you, O Agni:
Ne’er may the Maruts, Indra, Viṣṇu slight us. Preserve us evermore, ye Gods, with blessings.