HYMN XCIII. Viśvedevas. – Rig Veda – Book 10

महि दयावाप्र्थिवी भूतमुर्वी नारी यह्वी न रोदसीसदं नः |
तेभिर्नः पातं सह्यस एभिर्नः पातंशूषणि ||

यज्ञे-यज्ञे स मर्त्यो देवान सपर्यति |
यः सुम्नैर्दीर्घश्रुत्तम आविवासत्येनान ||

विश्वेषामिरज्यवो देवानां वार्महः |
विश्वे हिविश्वमहसो विश्वे यज्ञेषु यज्ञियाः ||

ते घा राजानो अम्र्तस्य मन्द्रा अर्यमा मित्रो वरुणःपरिज्मा |
कद रुद्रो नर्णां सतुतो मरुतः पूषणो भगः ||

उत नो नक्तमपां वर्षण्वसू सूर्यामासा सदनायसधन्या |
सचा यत साद्येषामहिर्बुध्नेषु बुध्न्यः ||

उत नो देवावश्विना शुभस पती धामभिर्मित्रावरुणाुरुष्यताम |
महः स राय एषते.अति धन्वेव दुरिता ||

उत नो रुद्रा चिन मर्ळतामश्विना विश्वे देवासो रथस्पतिर्भगः |
रभुर्वाज रभुक्षणः परिज्मा विश्ववेदसः ||

रभुरभुक्षा रभुर्विधतो मद आ ते हरी जूजुवानस्यवाजिना |
दुष्टरं यस्य साम चिद रधग यज्ञो नमानुषः ||

कर्धी नो अह्रयो देव सवितः स च सतुषे मघोनाम |
सहो नैन्द्रो वह्निभिर्न्येषां चर्षणीनां चक्रं रश्मिं नयोयुवे ||

ऐषु दयावाप्र्थिवी धातं महदस्मे वीरेषु विश्वचर्षणिश्रवः |
पर्क्षं वाजस्य सातये पर्क्षं रायोततुर्वणे ||

एतं शंसमिन्द्रास्मयुष टवं कूचित सन्तं सहसावन्नभिष्टये सदा पाह्यभिष्टये |
मेदतां वेदता वसो ||

एतं मे सतोमं तना न सूर्ये दयुतद्यामानं वाव्र्धन्तन्र्णाम |
संवननं नाश्व्यं तष्टेवानपच्युतम ||

वावर्त येषां राया युक्तैषां हिरण्ययी |
नेमधितान पौंस्या वर्थेव विष्टान्ता ||

पर तद दुःशीमे पर्थवाने वेने पर रामे वोचमसुरेमघवत्सु |
ये युक्त्वाय पञ्च शतास्मयु पथा विश्राव्येषाम ||

अधीन नवत्र सप्ततिं च सप्त च |
सद्यो दिदिष्ट तान्वःसद्यो दिदिष्ट पार्थ्यः सद्यो दिदिष्ट मायवः ||

mahi dyāvāpṛthivī bhūtamurvī nārī yahvī na rodasīsadaṃ naḥ |
tebhirnaḥ pātaṃ sahyasa ebhirnaḥ pātaṃśūṣaṇi ||

yajñe-yajñe sa martyo devān saparyati |
yaḥ sumnairdīrghaśruttama āvivāsatyenān ||

viśveṣāmirajyavo devānāṃ vārmahaḥ |
viśve hiviśvamahaso viśve yajñeṣu yajñiyāḥ ||

te ghā rājāno amṛtasya mandrā aryamā mitro varuṇaḥparijmā |
kad rudro nṛṇāṃ stuto marutaḥ pūṣaṇo bhaghaḥ ||

uta no naktamapāṃ vṛṣaṇvasū sūryāmāsā sadanāyasadhanyā |
sacā yat sādyeṣāmahirbudhneṣu budhnyaḥ ||

uta no devāvaśvinā śubhas patī dhāmabhirmitrāvaruṇāuruṣyatām |
mahaḥ sa rāya eṣate.ati dhanveva duritā ||

uta no rudrā cin mṛḷatāmaśvinā viśve devāso rathaspatirbhaghaḥ |
ṛbhurvāja ṛbhukṣaṇaḥ parijmā viśvavedasaḥ ||

ṛbhurbhukṣā ṛbhurvidhato mada ā te harī jūjuvānasyavājinā |
duṣṭaraṃ yasya sāma cid ṛdhagh yajño namānuṣaḥ ||

kṛdhī no ahrayo deva savitaḥ sa ca stuṣe maghonām |
saho naindro vahnibhirnyeṣāṃ carṣaṇīnāṃ cakraṃ raśmiṃ nayoyuve ||

aiṣu dyāvāpṛthivī dhātaṃ mahadasme vīreṣu viśvacarṣaṇiśravaḥ |
pṛkṣaṃ vājasya sātaye pṛkṣaṃ rāyotaturvaṇe ||

etaṃ śaṃsamindrāsmayuṣ ṭvaṃ kūcit santaṃ sahasāvannabhiṣṭaye sadā pāhyabhiṣṭaye |
medatāṃ vedatā vaso ||

etaṃ me stomaṃ tanā na sūrye dyutadyāmānaṃ vāvṛdhantanṛṇām |
saṃvananaṃ nāśvyaṃ taṣṭevānapacyutam ||

vāvarta yeṣāṃ rāyā yuktaiṣāṃ hiraṇyayī |
nemadhitāna pauṃsyā vṛtheva viṣṭāntā ||

pra tad duḥśīme pṛthavāne vene pra rāme vocamasuremaghavatsu |
ye yuktvāya pañca śatāsmayu pathā viśrāvyeṣām ||

adhīn nvatra saptatiṃ ca sapta ca |
sadyo didiṣṭa tānvaḥsadyo didiṣṭa pārthyaḥ sadyo didiṣṭa māyavaḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. MIGHTY are ye, and far-extended, Heaven and Earth: both Worlds are evermore to us like two young Dames.
Guard us thereby from stronger foe; guard us hereby to give us strength.

2 In each succeeding sacrifice that mortal honoureth the Gods,
He who, most widely known and famed for happiness, inviteth them.

3 Ye who are Rulers over all, great is your sovran power as Gods.
Ye all possess all majesty: all must be served in sacrifice.

4 These are the joyous Kings of Immortality, Parijman, Mitra, Aryaman, and Varuṇa.
What else is Rudra, praised of men? the Maruts, Bhaga, Pūṣaṇa?

5 Come also to our dwelling, Lords of ample wealth, common partakers of our waters, Sun and Moon,
When the great Dragon of the Deep hath settled down upon their floors.

6 And let the Aśvins, Lords of splendour, set us free,—both Gods, and, with their Laws, Mitra and Varuṇa.
Through woes, as over desert lands, he speeds to ample opulence.

7 Yea, let the Aśvins Twain he gracious unto us, even Rudras, and all Gods, Bhaga, Rathaspati;
Parijman, Ṛbhu, Vāja, O Lords of all wealth Ṛbhukṣaṇas.

8 Prompt is Ṛbhukṣan, prompt the worshipper’s strong drink: may thy fleet Bay Steeds, thine who speedest on, approach.
Not mans but God’s is sacrifice whose psalm is unassailable.

9 O God Savitar, harmed by none, lauded, give us a place among wealthy princes.
With his Car-steeds at once ‘hath our Indra guided the reins and the car of these men.

10 To these men present here, O Heaven and Earth, to us grant lofty fame extending over all mankind.
Give us a steed to win us strength, a steed with wealth for victory.

11 This speaker, Indra—for thou art our Friend—wherever he may be, guard thou, Victor! for help, ever for help
Thy wisdom, Vasu! prosper him.

12 So have they strengthened this mine hymn which seems to take its bright path to the Sun, and reconciles the men:
Thus forms a carpenter the yoke of horses, not to be displaced.

13 Whose chariot-seat hath come again laden with wealth and bright with gold,
Lightly, with piercing ends, as ’twere two ranks of heroes ranged for fight.

14 This to Duḥśīma Pṛthavāna have I sung, to Vena, Rama, to the nobles, and the King.
They yoked five hundred, and their love of us was famed upon their way.

15 Besides, they showed us seven-and-seventy horses here.
Tānva at once displayed his gift, Pārthya at once displayed his gift; and straightway Māyava showed his.