HYMN XCIV. Indra-Agni – Rig Veda – Book 7

इयं वामस्य मन्मन इन्द्राग्नी पूर्व्यस्तुतिः |
अभ्राद वर्ष्टिरिवाजनि ||

शर्णुतं जरितुर्हवमिन्द्राग्नी वनतं गिरः |
ईशानापिप्यतं धियः ||

मा पापत्वाय नो नरेन्द्राग्नी माभिशस्तये |
मा नो रीरधतं निदे ||

इन्द्रे अग्ना नमो बर्हत सुव्र्क्तिमेरयामहे |
धिया धेना अवस्यवः ||

ता हि शश्वन्त ईळत इत्था विप्रास ऊतये |
सबाधो वाजसातये ||

ता वां गीर्भिर्विपन्यवः परयस्वन्तो हवामहे |
मेधसाता सनिष्यवः ||

इन्द्राग्नी अवसा गतमस्मभ्यं चर्षणीसहा |
मा नो दुःशंस ईशत ||

मा कस्य नो अररुषो धूर्तिः परणं मर्त्यस्य |
इन्द्राग्नीशर्म यछतम ||

गोमद धिरण्यवद वसु यद वामश्वावदीमहे |
इन्द्राग्नीतद वनेमहि ||

यत सोम आ सुते नर इन्द्राग्नी अजोहवुः |
सप्तीवन्ता सपर्यवः ||

उक्थेभिर्व्र्त्रहन्तमा या मन्दाना चिदा गिरा |
आङगूषैराविवासतः ||

ताविद दुःशंसं मर्त्यं दुर्विद्वांसं रक्षस्विनम |
आभोगं हन्मना हतमुदधिं हन्मना हतम ||

 

iyaṃ vāmasya manmana indrāghnī pūrvyastutiḥ |
abhrād vṛṣṭirivājani ||

śṛṇutaṃ jariturhavamindrāghnī vanataṃ ghiraḥ |
īśānāpipyataṃ dhiyaḥ ||

mā pāpatvāya no narendrāghnī mābhiśastaye |
mā no rīradhataṃ nide ||

indre aghnā namo bṛhat suvṛktimerayāmahe |
dhiyā dhenā avasyavaḥ ||

tā hi śaśvanta īḷata itthā viprāsa ūtaye |
sabādho vājasātaye ||

tā vāṃ ghīrbhirvipanyavaḥ prayasvanto havāmahe |
medhasātā saniṣyavaḥ ||

indrāghnī avasā ghatamasmabhyaṃ carṣaṇīsahā |
mā no duḥśaṃsa īśata ||

mā kasya no araruṣo dhūrtiḥ praṇaṃ martyasya |
indrāghnīśarma yachatam ||

ghomad dhiraṇyavad vasu yad vāmaśvāvadīmahe |
indrāghnītad vanemahi ||

yat soma ā sute nara indrāghnī ajohavuḥ |
saptīvantā saparyavaḥ ||

ukthebhirvṛtrahantamā yā mandānā cidā ghirā |
āṅghūṣairāvivāsataḥ ||

tāvid duḥśaṃsaṃ martyaṃ durvidvāṃsaṃ rakṣasvinam |
ābhoghaṃ hanmanā hatamudadhiṃ hanmanā hatam ||

English Translation

Translated by Ralph T.H. Griffith

1. As rain from out the cloud, for you, Indra and Agni, from my soul
This noblest praise hath been produced.

2 Do ye, O Indra-Agni, hear the singer’s call: accept his songs.
Ye Rulers, grant his heart’s desire.

3 Give us not up to poverty, ye Heroes, Indra-Agni, nor
To slander and reproach of men.

4 To Indra and to Agni we bring reverence, high and holy hymn,
And, craving help, softwords with prayer.

5 For all these holy singers here implore these Twain to succour them,
And priests that they may win them strength.

6 Eager to laudyou, we with songs invoke you, bearing sacred food,
Fain for success in sacrifice.

7 Indra and Agni, come to us with favour, ye who conquer men:
Let not the wicked master us.

8 At no time let the injurious blow of hostile mortal fall on us:
O Indra-Agni, shelter us.

9 Whatever wealth we crave of you, in gold, in cattle, or in steeds,
That, Indra-Agni, let us gain;

10 When heroes prompt in worship call Indra and Agni, Lords of steeds,
Beside the Soma juice effused.

11 Call hither with the song and lauds those who best slay the foemen, those
Who take delight in hymns of praise.

12 Slay ye the wicked man whose thought is evil of the demon kind.
Slay him who stays the waters, slay the Serpent with your deadly dart.