HYMN XCVI. Sarasvatī – Rig Veda – Book 7

बर्हदु गायिषे वचो.असुर्या नदीनाम |
सरस्वतीमिन महयासुव्र्क्तिभिः सतोमैर्वसिष्ठ रोदसी ||

उभे यत ते महिना शुभ्रे अन्धसी अधिक्षियन्ति पूरवः |
सा नो बोध्यवित्री मरुत्सखा चोद राधो मघोनाम ||

भद्रमिद भद्रा कर्णवत सरस्वत्यकवारी चेतति वाजिनीवती |
गर्णाना जमदग्निवत सतुवाना च वसिष्ठवत ||

जनीयन्तो नवग्रवः पुत्रीयन्तः सुदानवः |
सरस्वन्तं हवामहे ||

ये ते सरस्व ऊर्मयो मधुमन्तो घर्तश्चुतः |
तेभिर्नो.अविता भव ||

पीपिवांसं सरस्वत सतनं यो विश्वदर्षतः |
भक्षीमहि परजामिषम ||

 

bṛhadu ghāyiṣe vaco.asuryā nadīnām |
sarasvatīmin mahayāsuvṛktibhiḥ stomairvasiṣṭha rodasī ||

ubhe yat te mahinā śubhre andhasī adhikṣiyanti pūravaḥ |
sā no bodhyavitrī marutsakhā coda rādho maghonām ||

bhadramid bhadrā kṛṇavat sarasvatyakavārī cetati vājinīvatī |
ghṛṇānā jamadaghnivat stuvānā ca vasiṣṭhavat ||

janīyanto nvaghravaḥ putrīyantaḥ sudānavaḥ |
sarasvantaṃ havāmahe ||

ye te sarasva ūrmayo madhumanto ghṛtaścutaḥ |
tebhirno.avitā bhava ||

pīpivāṃsaṃ sarasvata stanaṃ yo viśvadarṣataḥ |
bhakṣīmahi prajāmiṣam ||

English Translation

Translated by Ralph T.H. Griffith

1. I SING a lofty song, for she is mightiest, most divine of Streams.
Sarasvatī will I exalt with hymns and lauds, and, O Vasiṣṭha, Heaven and Earth.

2 When in the fulness of their strength the Pūrus dwell, Beauteous One, on thy two grassy banks,
Favour us thou who hast the Maruts for thy friends: stir up the bounty of our chiefs.

3 So may Sarasvatī auspicious send good luck; she, rich in spoil, is never niggardly in thought,
When praised in jamadagni’s way and lauded as Vasiṣṭha lauds.

4 We call upon Sarasvān, as unmarried men who long for wives,
As liberal men who yearn for sons.

5 Be thou our kind protector, O Sarasvān, with those waves of thine
Laden with sweets and dropping oil.

6 May we enjoy Sarasvān’s breast, all-beautiful, that swells with streams,
May we gain food and progeny.