HYMN XCVIII. Agni: Rig Veda – Book 1 – Ralph T.H. Griffith, Translator

वैश्वानरस्य सुमतौ सयाम राजा हि कं भुवनानामभिश्रीः |
इतो जातो विश्वमिदं वि चष्टे वैश्वानरो यतते सूर्येण ||

पर्ष्टो दिवि पर्ष्टो अग्निः पर्थिव्यां पर्ष्टो विश्वा ओषधीरा विवेश |
वैश्वानरः सहसा पर्ष्टो अग्निः स नो दिवा स रिषः पातु नक्तम ||

वैश्वानर तव तत सत्यमस्त्वस्मान रायो मघवानः सचन्ताम |
तन नो … ||

vaiśvānarasya sumatau syāma rājā hi kaṃ bhuvanānāmabhiśrīḥ |
ito jāto viśvamidaṃ vi caṣṭe vaiśvānaro yatate sūryeṇa ||

pṛṣṭo divi pṛṣṭo aghniḥ pṛthivyāṃ pṛṣṭo viśvā oṣadhīrā viveśa |
vaiśvānaraḥ sahasā pṛṣṭo aghniḥ sa no divā sa riṣaḥ pātu naktam ||

vaiśvānara tava tat satyamastvasmān rāyo maghavānaḥ sacantām |
tan no … ||

English Translation

Translated by Ralph T.H. Griffith

1. STILL in Vaiśvānara’s grace may we continue: yea, he is King supreme o’er all things living.
Sprung hence to life upon this All he looketh. Vaiśvānara hath rivalry with Sūrya.

2 Present in heaven, in earth, all-present Agni,—all plants that grow on ground hath he pervaded.
May Agni, may Vaiśvānara with vigour, present, preserve us day and night from foemen.

3 Be this thy truth, Vaiśvānara, to us-ward: let wealth in rich abundance gather round us.
This prayer of ours may Varuṇa grant, and Mitra, and Aditi and Sindhu, Earth and Heaven.