HYMN XI. Agni – Rig Veda – Book 8

तवमग्ने वरतपा असि देव आ मर्त्येष्वा |
तवं यज्ञेष्वीड्यः ||

तवमसि परशस्यो विदथेषु सहन्त्य |
अग्ने रथीरध्वराणाम ||

स तवमस्मदप दविषो युयोधि जातवेदः |
अदेवीरग्ने अरातीः ||

अन्ति चित सन्तमह यज्ञं मर्तस्य रिपोः |
नोप वेषि जातवेदः ||

मर्ता अमर्त्यस्य ते भूरि नाम मनामहे |
विप्रासो जातवेदसः ||

विप्रं विप्रासो.अवसे देवं मर्तास ऊतये |
अग्निं गीर्भिर्हवामहे ||

आ ते वत्सो मनो यमत परमाच्चित सधस्थात |
अग्ने तवां कामया गिरा ||

पुरुत्रा हि सद्रंं असि विशो विश्वा अनु परभुः |
समत्सुत्वा हवामहे ||

समत्स्वग्निमवसे वाजयन्तो हवामहे |
वाजेषु चित्रराधसम ||

परत्नो हि कमीड्यो अध्वरेषु सनाच्च होता नव्यश्च सत्सि |
सवां चाग्ने तन्वं पिप्रयस्वास्मभ्यं च सौभगमा यजस्व ||

 

tvamaghne vratapā asi deva ā martyeṣvā |
tvaṃ yajñeṣvīḍyaḥ ||

tvamasi praśasyo vidatheṣu sahantya |
aghne rathīradhvarāṇām ||

sa tvamasmadapa dviṣo yuyodhi jātavedaḥ |
adevīraghne arātīḥ ||

anti cit santamaha yajñaṃ martasya ripoḥ |
nopa veṣi jātavedaḥ ||

martā amartyasya te bhūri nāma manāmahe |
viprāso jātavedasaḥ ||

vipraṃ viprāso.avase devaṃ martāsa ūtaye |
aghniṃ ghīrbhirhavāmahe ||

ā te vatso mano yamat paramāccit sadhasthāt |
aghne tvāṃ kāmayā ghirā ||

purutrā hi sadṛṃṃ asi viśo viśvā anu prabhuḥ |
samatsutvā havāmahe ||

samatsvaghnimavase vājayanto havāmahe |
vājeṣu citrarādhasam ||

pratno hi kamīḍyo adhvareṣu sanācca hotā navyaśca satsi |
svāṃ cāghne tanvaṃ piprayasvāsmabhyaṃ ca saubhaghamā yajasva ||

English Translation

Translated by Ralph T.H. Griffith

1. THOU Agni, God mid mortal men, art guard of sacred rites, thou art
To be adored at sacrifice.

2 O Mighty Agni, thou must be glorified at our festivals,
Bearing our offerings to the Gods.

3 O Jātavedas Agni, fight and drive our foes afar from us,
Themand their godless enmities.

4 Thou, Jātavedas, seekest not the worship of a hostile man,
However nigh itbe to thee.

5 We sages, mortals as we are, adore the mighty name oof thee,
Immortal Jātavedas’ name.

6 Sages, we call the Sage to help, mortals, we call the God to aid:
We call on Agni with our songs.

7 May Vatsa draw- thy mind away even from thy loftiest dwelling-place,
Agni, with song that yearns for thee.

8 Thou art the same in many a place: mid all the people thou art Lord.
In fray and fightt we call on thee.

9 When we are seeking strength we call Agni to help us in the strife,
The giver of rich gifts in war.

10 Ancient, adorablie at sacrifices, Priest from of old, meet for our praise, thou sittest.
Fill full and satisfy thy body, Agni, and win us happiness by offering worship.