HYMN XI. Indra-Varuṇa. – Rig Veda – Book 8

अदर्शि गातुवित्तमो यस्मिन वरतान्यादधुः |
उपो षु जातमार्यस्य वर्धनमग्निं नक्षन्त नो गिरः ||

पर दैवोदासो अग्निर्देवानछा न मज्मना |
अनु मातरम्प्र्थिवीं वि वाव्र्ते तस्थौ नाकस्य सानवि ||

यस्माद रेजन्त कर्ष्टयश्चर्क्र्त्यानि कर्ण्वतः |
सहस्रसाम्मेधसाताविव तमनाग्निं धीभिः सपर्यत ||

पर यं राये निनीषसि मर्तो यस्ते वसो दाशत |
स वीरं धत्ते अग्न उक्थशंसिनं तमना सहस्रपोषिणम ||

स दर्ळ्हे चिदभि तर्णत्ति वाजमर्वता स धत्ते अक्षिति शरवः |
तवे देवत्रा सदा पुरूवसो विश्वा वामानि धीमहि ||

यो विश्वा दयते वसु होता मन्द्रो जनानाम |
मधोर्न पात्रा परथमान्यस्मै पर सतोमा यन्त्यग्नये ||

अश्वं न गीर्भी रथ्यं सुदानवो मर्म्र्ज्यन्ते देवयवः |
उभे तोके तनये दस्म विश्पते पर्षि राधो मघोनाम ||

पर मंहिष्ठाय गायत रताव्ने बर्हते शुक्रशोचिषे |
उपस्तुतासो अग्नये ||

आ वंसते मघवा वीरवद यशः समिद्धो दयुम्न्याहुतः |
कुविन नो अस्य सुमतिर्नवीयस्यछा वाजेभिरागमत ||

परेष्ठमु परियाणां सतुह्यासावातिथिम |
अग्निं रथानां यमम ||

उदिता यो निदिता वेदिता वस्वा यज्ञियो ववर्तति |
दुष्टरा यस्य परवणे नोर्मयो धिया वाजं सिषासतः ||

मा नो हर्णीतामतिथिर्वसुरग्निः पुरुप्रशस्त एषः |
यः सुहोता सवध्वरः ||

मो ते रिषन ये अछोक्तिभिर्वसो.अग्ने केभिश्चिदेवैः |
कीरिश्चिद धि तवामीट्टे दूत्याय रातहव्यः सवध्वरः ||

आग्ने याहि मरुत्सखा रुद्रेभिः सोमपीतये |
सोभर्या उप सुष्टुतिं मादयस्व सवर्णरे ||

adarśi ghātuvittamo yasmin vratānyādadhuḥ |
upo ṣu jātamāryasya vardhanamaghniṃ nakṣanta no ghiraḥ ||

pra daivodāso aghnirdevānachā na majmanā |
anu mātarampṛthivīṃ vi vāvṛte tasthau nākasya sānavi ||

yasmād rejanta kṛṣṭayaścarkṛtyāni kṛṇvataḥ |
sahasrasāmmedhasātāviva tmanāghniṃ dhībhiḥ saparyata ||

pra yaṃ rāye ninīṣasi marto yaste vaso dāśat |
sa vīraṃ dhatte aghna ukthaśaṃsinaṃ tmanā sahasrapoṣiṇam ||

sa dṛḷhe cidabhi tṛṇatti vājamarvatā sa dhatte akṣiti śravaḥ |
tve devatrā sadā purūvaso viśvā vāmāni dhīmahi ||

yo viśvā dayate vasu hotā mandro janānām |
madhorna pātrā prathamānyasmai pra stomā yantyaghnaye ||

aśvaṃ na ghīrbhī rathyaṃ sudānavo marmṛjyante devayavaḥ |
ubhe toke tanaye dasma viśpate parṣi rādho maghonām ||

pra maṃhiṣṭhāya ghāyata ṛtāvne bṛhate śukraśociṣe |
upastutāso aghnaye ||

ā vaṃsate maghavā vīravad yaśaḥ samiddho dyumnyāhutaḥ |
kuvin no asya sumatirnavīyasyachā vājebhirāghamat ||

preṣṭhamu priyāṇāṃ stuhyāsāvātithim |
aghniṃ rathānāṃ yamam ||

uditā yo niditā veditā vasvā yajñiyo vavartati |
duṣṭarā yasya pravaṇe normayo dhiyā vājaṃ siṣāsataḥ ||

mā no hṛṇītāmatithirvasuraghniḥ purupraśasta eṣaḥ |
yaḥ suhotā svadhvaraḥ ||

mo te riṣan ye achoktibhirvaso.aghne kebhiścidevaiḥ |
kīriścid dhi tvāmīṭṭe dūtyāya rātahavyaḥ svadhvaraḥ ||

āghne yāhi marutsakhā rudrebhiḥ somapītaye |
sobharyā upa suṣṭutiṃ mādayasva svarṇare ||

English Translation

Translated by Ralph T.H. Griffith

1. IN offerings poured to you, O Indra-Varuṇa, these shares of yours stream forth to glorify your state.
Ye haste to the libations at each sacrifice when ye assist the worshipper who sheds the juice.

2 The waters and the plants, O Indra-Varuṇa, had efficacious vigour, and attained to might:
Ye who have gone beyond the path of middle air,—no godless man is worthy to be called your foe.

3 True is your Krsa’s word, Indra and Varuṇa: The seven holy voices pour a wave of meath.
For their sake, Lords of splendour! aid the pious man who, unbewildered, keeps you ever in his thoughts.

4 Dropping oil, sweet with Soma, pouring forth their stream, are the Seven Sisters in the seat of sacrifice.
These, dropping oil, are yours, O Indra-Varuṇa: with these enrich with gifts and help the worshipper.

5 To our great happiness have we ascribed to these Two Bright Ones truthfulness, great strength, and majesty.
O Lords of splendour, aid us through the Three-times-Seven, as we pour holy oil, O Indra-Varuṇa.

6 What ye in time of old Indra and Varuṇa, gave Ṛṣis revelation, thought, and power of song,
And places which the wise made, weaving sacrifice,—these through my spirit’s fervid glow have I beheld.,

7 O Indra-Varuṇa, grant to the worshippers cheerfulness void of pride, and wealth to nourish them.