HYMN XII. Agni: Rig Veda – Book 1 – Ralph T.H. Griffith, Translator

अग्निं दूतं वर्णीमहे होतारं विश्ववेदसम |
अस्य यज्ञस्य सुक्रतुम ||

अग्निम-अग्निं हवीमभिः सदा हवन्त विश्पतिम |
हव्यवाहं पुरुप्रियम ||

अग्ने देवानिहा वह जज्ञानो वर्क्तबर्हिषे |
असि होता न ईड्यः ||

तानुशतो वि बोधय यदग्ने यासि दूत्यम |
देवैरा सत्सि बर्हिषि ||

घर्ताहवन दीदिवः परति षम रिषतो दह |
अग्ने तवं रक्षस्विनः ||

अग्निनाग्निः समिध्यते कविर्ग्र्हपतिर्युवा |
हव्यवाड जुह्वास्यः ||

कविमग्निमुप सतुहि सत्यधर्माणमध्वरे |
देवममीवचातनम ||

यस्त्वामग्ने हविष्पतिर्दूतं देव सपर्यति |
तस्य सम पराविता भव ||

यो अग्निं देववीतये हविष्मानाविवासति |
तस्मै पावक मर्ळय ||

स नः पावक दीदिवो.अग्ने देवानिहा वह |
उप यज्ञं हविश्च नः ||

स न सतवान आ भर गायत्रेण नवीयसा |
रयिं वीरवतीमिषम ||

अग्ने शुक्रेण शोचिषा विश्वाभिर्देवहूतिभिः |
इमं सतोमं जुषस्व नः ||

aghniṃ dūtaṃ vṛṇīmahe hotāraṃ viśvavedasam |
asya yajñasya sukratum ||

aghnim-aghniṃ havīmabhiḥ sadā havanta viśpatim |
havyavāhaṃ purupriyam ||

aghne devānihā vaha jajñāno vṛktabarhiṣe |
asi hotā na īḍyaḥ ||

tānuśato vi bodhaya yadaghne yāsi dūtyam |
devairā satsi barhiṣi ||

ghṛtāhavana dīdivaḥ prati ṣma riṣato daha |
aghne tvaṃ rakṣasvinaḥ ||

aghnināghniḥ samidhyate kavirghṛhapatiryuvā |
havyavāḍ juhvāsyaḥ ||

kavimaghnimupa stuhi satyadharmāṇamadhvare |
devamamīvacātanam ||

yastvāmaghne haviṣpatirdūtaṃ deva saparyati |
tasya sma prāvitā bhava ||

yo aghniṃ devavītaye haviṣmānāvivāsati |
tasmai pāvaka mṛḷaya ||

sa naḥ pāvaka dīdivo.aghne devānihā vaha |
upa yajñaṃ haviśca naḥ ||

sa na stavāna ā bhara ghāyatreṇa navīyasā |
rayiṃ vīravatīmiṣam ||

aghne śukreṇa śociṣā viśvābhirdevahūtibhiḥ |
imaṃ stomaṃ juṣasva naḥ ||

English Translation

Translated by Ralph T.H. Griffith

1 WE choose Agni the messenger, the herald, master of all wealth,
Well skilled in this our sacrifice.

2 With callings ever they invoke Agni, Agni, Lord of the House,
Oblation-bearer, much beloved.

3 Bring the Gods hither, Agni, born for him who strews the sacred grass:
Thou art our herald, meet for praise.

4 Wake up the willing Gods, since thou, Agni, performest embassage:
Sit on the sacred grass with Gods.

5 O Agni, radiant One, to whom the holy oil is poured, burn up
Our enemies whom fiends protect.

6 By Agni Agni is inflamed, Lord of the House, wise, young, who bears
The gift: the ladle is his mouth.

7 Praise Agni in the sacrifice, the Sage whose ways are ever true,
The God who driveth grief away.

8 God, Agni, be his strong defence who lord of sacrificial gifts,
Worshippeth thee the messenger.

9 Whoso with sacred gift would fain call Agni to the feast of Gods,
O Purifier, favour him.

10 Such, Agni, Purifier, bright, bring hither to our sacrifice,
To our oblation bring the Gods.

11 So lauded by our newest song of praise bring opulence to us,
And food, with heroes for our sons.

12 O Agni, by effulgent flame, by all invokings of the Gods,
Show pleasure in this laud of ours.