HYMN Xl. Agni: Rig Veda – Book 3 – Ralph T.H. Griffith, Translator

अग्निर्होता पुरोहितो.अध्वरस्य विचर्षणिः |
स वेद यज्ञमानुषक ||

स हव्यवाळ अमर्त्य उशिग दूतस चनोहितः |
अग्निर्धिया सं रण्वति ||

अग्निर्धिया स चेतति केतुर्यज्ञस्य पूर्व्यः |
अर्थं हयस्य तरणि ||

अग्निं सूनुं सनश्रुतं सहसो जातवेदसम |
वह्निं देवाक्र्ण्वत ||

अदाभ्यः पुरेता विशामग्निर्मानुषीणाम |
तूर्णी रथः सदा नवः ||

साह्वान विश्वा अभियुजः करतुर्देवानामम्र्क्तः |
अग्निस्तुविश्रवस्तमः ||

अभि परयांसि वाहसा दाश्वानश्नोति मर्त्यः |
कषयं पावकशोचिषः ||

परि विश्वानि सुधिताग्नेरश्याम मन्मभिः |
विप्रासो जातवेदसः ||

अग्ने विश्वानि वार्या वाजेषु सनिषामहे |
तवे देवास एरिरे ||

 

aghnirhotā purohito.adhvarasya vicarṣaṇiḥ |
sa veda yajñamānuṣak ||

sa havyavāḷ amartya uśigh dūtas canohitaḥ |
aghnirdhiyā saṃ ṛṇvati ||

aghnirdhiyā sa cetati keturyajñasya pūrvyaḥ |
arthaṃ hyasya taraṇi ||

aghniṃ sūnuṃ sanaśrutaṃ sahaso jātavedasam |
vahniṃ devāakṛṇvata ||

adābhyaḥ puraetā viśāmaghnirmānuṣīṇām |
tūrṇī rathaḥ sadā navaḥ ||

sāhvān viśvā abhiyujaḥ kraturdevānāmamṛktaḥ |
aghnistuviśravastamaḥ ||

abhi prayāṃsi vāhasā dāśvānaśnoti martyaḥ |
kṣayaṃ pāvakaśociṣaḥ ||

pari viśvāni sudhitāghneraśyāma manmabhiḥ |
viprāso jātavedasaḥ ||

aghne viśvāni vāryā vājeṣu saniṣāmahe |
tve devāsa erire ||

English Translation

Translated by Ralph T.H. Griffith

1. AGNI is Priest, the great High Priest of sacrifice, most swift in act:
He knows the rite in constant course.

2 Oblation-bearer, deathless, well inclined, an eager messenger,
Agni comes nigh us with the thought.

3 Ensign of sacrifice from of old, Agni well knoweth with his thought
To prosper this man’s aim and hope.

4 Agni, illustrious from old time, the Son of Strength who knows all life,
The Gods have made to their Priest.

5 Infallible is Agni, he who goes before the tribes of men,
A chariot swift and ever new.

6 Strength of the Gods which none may harm, subduing all his enemies,
Agni is mightiest in fame.

7 By offering sacred food to him the mortal worshipper obtains.
A home from him whose light makes pure.

8 From Agni, by our hymns, may we gain all things that bring happiness,
Singers of him who knows all life.

9 O Agni, in our deeds of might may we obtain all precious things:
Tle Gods are centred all in thee.