HYMN XL. Indra-Agni – Rig Veda – Book 8

इन्द्राग्नी युवं सु नः सहन्ता दासथो रयिम |
येन दर्ळ्हा समत्स्वा वीळु चित साहिषीमह्यग्निर्वनेव वात इन नभन्तामन्यके समे ||

नहि वां वव्रयामहे.अथेन्द्रमिद यजामहे शविष्ठं नर्णां नरम |
स नः कदा चिदर्वता गमदा वाजसातयेगमदा मेधसातये नभन्तामन्यके समे ||

ता हि मध्यं भराणामिन्द्राग्नी अधिक्षितः |
ता उ कवित्वना कवी पर्छ्यमाना सखीयते सं धीतमश्नुतं नरा नभन्तामन्यके समे ||

अभ्यर्च नभाकवदिन्द्राग्नी यजसा गिरा |
ययोर्विश्वमिदं जगदियं दयौः पर्थिवी मह्युपस्थे बिभ्र्तो वसु नभन्तामन्यके समे ||

पर बरह्माणि नभाकवदिन्द्राग्निभ्यामिरज्यत |
या सप्तबुध्नमर्णवं जिह्मबारमपोर्णुत इन्द्र ईशान ओजसा नभन्तामन्यके समे ||

अपि वर्श्च पुराणवद वरततेरिव गुष्पितमोजो दासस्य दम्भय |
वयं तदस्य सम्भ्र्तं वस्विन्द्रेण वि भजेमहि नभन्तामन्यके समे ||

यदिन्द्राग्नी जना इमे विह्वयन्ते तना गिरा |
अस्माकेभिर्न्र्भिर्वयं सासह्याम पर्तन्यतो वनुयाम वनुष्यतो नभन्तामन्यके समे ||

या नु शवेताववो दिव उच्चरात उप दयुभिः |
इन्द्राग्न्योरनु वरतमुहाना यन्ति सिन्धवो यान सीं बन्धादमुञ्चतां नभन्तामन्यके समे ||

पूर्वीष ट इन्द्रोपमातयः पूर्वीरुत परशस्तयः सूनोहिन्वस्य हरिवः |
वस्वो वीरस्याप्र्चो या नु साधन्त नो धियो नभन्तामन्यके समे ||

तं शिशीता सुव्र्क्तिभिस्त्वेषं सत्वानं रग्मियम |
उतो नुचिद य ओजसा शुष्णस्याण्डानि भेदति जेषत सवर्वतीरपो नभन्तामन्यके समे ||

तं शिशीता सवध्वरं सत्यं सत्वानं रत्वियम |
उतो नुचिद य ओहत आण्डा शुष्णस्य भेदत्यजैः सवर्वतीरपो नभन्तामन्यके समे ||

एवेन्द्राग्निभ्यां पित्र्वन नवीयो मन्धात्र्वदङगिरस्वदवाचि |
तरिधातुना शर्मणा पातमस्मान वयं सयाम पतयो रयीणाम ||

 

indrāghnī yuvaṃ su naḥ sahantā dāsatho rayim |
yena dṛḷhā samatsvā vīḷu cit sāhiṣīmahyaghnirvaneva vāta in nabhantāmanyake same ||

nahi vāṃ vavrayāmahe.athendramid yajāmahe śaviṣṭhaṃ nṛṇāṃ naram |
sa naḥ kadā cidarvatā ghamadā vājasātayeghamadā medhasātaye nabhantāmanyake same ||

tā hi madhyaṃ bharāṇāmindrāghnī adhikṣitaḥ |
tā u kavitvanā kavī pṛchyamānā sakhīyate saṃ dhītamaśnutaṃ narā nabhantāmanyake same ||

abhyarca nabhākavadindrāghnī yajasā ghirā |
yayorviśvamidaṃ jaghadiyaṃ dyauḥ pṛthivī mahyupasthe bibhṛto vasu nabhantāmanyake same ||

pra brahmāṇi nabhākavadindrāghnibhyāmirajyata |
yā saptabudhnamarṇavaṃ jihmabāramaporṇuta indra īśāna ojasā nabhantāmanyake same ||

api vṛśca purāṇavad vratateriva ghuṣpitamojo dāsasya dambhaya |
vayaṃ tadasya sambhṛtaṃ vasvindreṇa vi bhajemahi nabhantāmanyake same ||

yadindrāghnī janā ime vihvayante tanā ghirā |
asmākebhirnṛbhirvayaṃ sāsahyāma pṛtanyato vanuyāma vanuṣyato nabhantāmanyake same ||

yā nu śvetāvavo diva uccarāta upa dyubhiḥ |
indrāghnyoranu vratamuhānā yanti sindhavo yān sīṃ bandhādamuñcatāṃ nabhantāmanyake same ||

pūrvīṣ ṭa indropamātayaḥ pūrvīruta praśastayaḥ sūnohinvasya harivaḥ |
vasvo vīrasyāpṛco yā nu sādhanta no dhiyo nabhantāmanyake same ||

taṃ śiśītā suvṛktibhistveṣaṃ satvānaṃ ṛghmiyam |
uto nucid ya ojasā śuṣṇasyāṇḍāni bhedati jeṣat svarvatīrapo nabhantāmanyake same ||

taṃ śiśītā svadhvaraṃ satyaṃ satvānaṃ ṛtviyam |
uto nucid ya ohata āṇḍā śuṣṇasya bhedatyajaiḥ svarvatīrapo nabhantāmanyake same ||

evendrāghnibhyāṃ pitṛvan navīyo mandhātṛvadaṅghirasvadavāci |
tridhātunā śarmaṇā pātamasmān vayaṃ syāma patayo rayīṇām ||

English Translation

Translated by Ralph T.H. Griffith

1. INDRA and Agni, surely ye as Conquerors will give us wealth,
Whereby in fight we may o’ercome that which is strong and firmly fixed, as Agni burns the woods with wind. Let all the others die away.

2 We set no snares to tangle you; Indra we worship and adore, Hero of heroes mightiest.
Once may he come unto us with his Steed, come unto us to win us strength, and to complete the sacrifice.

3 For, famous Indra-Agni, ye are dwellers in the midst of frays.
Sages in wisdom, ye are knit to him who seeketh you as friends. Heroes, bestow on him his wish.

4 Nabhāka-like, with sacred song Indra’s and Agni’s praise I sing,
Theirs to whom all this world belongs, this heaven and this mighty earth which bear rich treasure in their lap.

5 To Indra and to Agni send your prayers, as was Nabhāka’s wont,—
Who oped with sideway opening the sea with its foundations seven—Indra all powerful in his might.

6 Tear thou asunder, as of old, like tangles of a creeping plant,
Demolish thou the Dāsa’s might. May we with Indra’s help divide the treasure he hath gathered up.

7 What time with this same song these men call Indra-Agni sundry ways,
May we with our own heroes quell those who provoke us to the fight, and conquer those who strive with us.

8 The Two refulgent with their beams rise and come downward from the sky.
By Indra’s and by Agni’s hest, flowing away, the rivers, run which they released from their restraint.

9 O Indra, many are thine aids, many thy ways of guiding us,
Lord of the Bay Steeds, Hinva’s Son. To a Good Hero come our prayers, which soon shall have accomplishment.

10 Inspire him with your holy hymns, the Hero bright and glorious,
Him who with might demolisheth even the brood of Śuṣṇa, and winneth for us the heavenly streams.

11 Inspire him worshipped with fair rites, the glorious Hero truly brave.
He brake in pieces Śuṣṇa’s brood who still expected not the stroke, and won for us the heavenly streams. Let all the others die away.

12 Thus have we sung anew to Indra-Agni, as sang our sires, Aṅgirases, and Mandhātar.
Guard us with triple shelter and preserve us: may we be masters of a store of riches.