HYMN XL. Indra. Sūrya. Atri: Rig Veda – Book 5 – Ralph T.H. Griffith, Translator

आ याह्य अद्रिभिः सुतं सोमं सोमपते पिब |
वर्षन्न इन्द्र वर्षभिर वर्त्रहन्तम ||

वर्षा गरावा वर्षा मदो वर्षा सोमो अयं सुतः |
वर्षन्न इन्द्र वर्षभिर वर्त्रहन्तम ||

वर्षा तवा वर्षणं हुवे वज्रिञ चित्राभिर ऊतिभिः |
वर्षन्न इन्द्र वर्षभिर वर्त्रहन्तम ||

रजीषी वज्री वर्षभस तुराषाट छुष्मी राजा वर्त्रहा सोमपावा |
युक्त्वा हरिभ्याम उप यासद अर्वाङ माध्यंदिने सवने मत्सद इन्द्रः ||

यत तवा सूर्य सवर्भानुस तमसाविध्यद आसुरः |
अक्षेत्रविद यथा मुग्धो भुवनान्य अदीधयुः ||

सवर्भानोर अध यद इन्द्र माया अवो दिवो वर्तमाना अवाहन |
गूळ्हं सूर्यं तमसापव्रतेन तुरीयेण बरह्मणाविन्दद अत्रिः ||

मा माम इमं तव सन्तम अत्र इरस्या दरुग्धो भियसा नि गारीत |
तवम मित्रो असि सत्यराधास तौ मेहावतं वरुणश च राजा ||

गराव्णो बरह्मा युयुजानः सपर्यन कीरिणा देवान नमसोपशिक्षन |
अत्रिः सूर्यस्य दिवि चक्षुर आधात सवर्भानोर अप माया अघुक्षत ||

यं वै सूर्यं सवर्भानुस तमसाविध्यद आसुरः |
अत्रयस तम अन्व अविन्दन नह्य अन्ये अशक्नुवन ||

ā yāhy adribhiḥ sutaṃ somaṃ somapate piba |
vṛṣann indra vṛṣabhir vṛtrahantama ||

vṛṣā ghrāvā vṛṣā mado vṛṣā somo ayaṃ sutaḥ |
vṛṣann indra vṛṣabhir vṛtrahantama ||

vṛṣā tvā vṛṣaṇaṃ huve vajriñ citrābhir ūtibhiḥ |
vṛṣann indra vṛṣabhir vṛtrahantama ||

ṛjīṣī vajrī vṛṣabhas turāṣāṭ chuṣmī rājā vṛtrahā somapāvā |
yuktvā haribhyām upa yāsad arvāṅ mādhyaṃdine savane matsad indraḥ ||

yat tvā sūrya svarbhānus tamasāvidhyad āsuraḥ |
akṣetravid yathā mughdho bhuvanāny adīdhayuḥ ||

svarbhānor adha yad indra māyā avo divo vartamānā avāhan |
ghūḷhaṃ sūryaṃ tamasāpavratena turīyeṇa brahmaṇāvindad atriḥ ||

mā mām imaṃ tava santam atra irasyā drughdho bhiyasā ni ghārīt |
tvam mitro asi satyarādhās tau mehāvataṃ varuṇaś ca rājā ||

ghrāvṇo brahmā yuyujānaḥ saparyan kīriṇā devān namasopaśikṣan |
atriḥ sūryasya divi cakṣur ādhāt svarbhānor apa māyā aghukṣat ||

yaṃ vai sūryaṃ svarbhānus tamasāvidhyad āsuraḥ |
atrayas tam anv avindan nahy anye aśaknuvan ||

English Translation

Translated by Ralph T.H. Griffith

1. COME thou to what the stones have pressed, drink Soma, O thou Soma’s Lord,
Indra best Vṛtra-slayer Strong One, with the Strong.

2 Strong is the stone, the draught is strong, strong is this Soma that is pressed,
Indra, best Vṛtra-slayer, Strong One with the Strong.

3 As strong I call on thee the Strong, O Thunder-armed, with various aids,
Indra, best Vṛtra-slayer, Strong One with the Strong.

4 Impetuous, Thunderer, Strong, quelling the mighty, King, potent, Vṛtra-slayer, Soma-drinker,
May he come hither with his yoked Bay Horses; may Indra gladden him at the noon libation.

5 O Sūrya, when the Asura’s descendant Svarbhanu, pierced thee through and through with darkness,
All creatures looked like one who is bewildered, who knoweth not the place where he is standing.

6 What time thou smotest down Svarbhanu’s magic that spread itself beneath the sky, O Indra,
By his fourth sacred prayer Atri disoovered Sūrya concealed in gloom that stayed his function.

7 Let not the oppressor with this dread, through anger swallow me up, for I am thine, O Atri.
Mitra art thou, the sender of true blessings: thou and King Varuṇa be both my helpers.

8 The Brahman Atri, as he set the press-stones, serving the Gods with praise and adoration,
Established in the heaven the eye of Sūrya, and caused Svarbhanu’s magic arts to vanish.

9 The Atris found the Sun again, him whom Svarbhanu of the brood
Of Asuras had pierced with gloom. This none besides had power to do.