HYMN XL. Viśvedevas – Rig Veda – Book 7

ओ शरुष्टिर्विदथ्या समेतु परति सतोमं दधीमहि तुराणाम |
यदद्य देवः सविता सुवाति सयामास्य रत्निनो विभागे ||

मित्रस्तन नो वरुणो रोदसी च दयुभक्तमिन्द्रो अर्यमा ददातु |
दिदेष्टु देव्यदिती रेक्णो वायुश्च यन नियुवैते भगश्च ||

सेदुग्रो अस्तु मरुतः स शुष्मी यं मर्त्यं पर्षदश्वा अवाथ |
उतेमग्निः सरस्वती जुनन्ति न तस्य रायः पर्येतास्ति ||

अयं हि नेता वरुण रतस्य मित्रो राजानो अर्यमापो धुः |
सुहवा देव्यदितिरनर्वा ते नो अंहो अति पर्षन्नरिष्टान ||

अस्य देवस्य मीळ्हुषो वया विष्णोरेषस्य परभ्र्थे हविर्भिः |
विदे हि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विनाविरावत ||

मात्र पूषन्नाघ्र्ण इरस्यो वरूत्री यद रातिषाचश्च रासन |
मयोभुवो नो अर्वन्तो नि पान्तु वर्ष्टिं परिज्मा वातो ददातु ||
नू रोदसी … ||

o śruṣṭirvidathyā sametu prati stomaṃ dadhīmahi turāṇām |
yadadya devaḥ savitā suvāti syāmāsya ratnino vibhāghe ||

mitrastan no varuṇo rodasī ca dyubhaktamindro aryamā dadātu |
dideṣṭu devyaditī rekṇo vāyuśca yan niyuvaite bhaghaśca ||

sedughro astu marutaḥ sa śuṣmī yaṃ martyaṃ pṛṣadaśvā avātha |
utemaghniḥ sarasvatī junanti na tasya rāyaḥ paryetāsti ||

ayaṃ hi netā varuṇa ṛtasya mitro rājāno aryamāpo dhuḥ |
suhavā devyaditiranarvā te no aṃho ati parṣannariṣṭān ||

asya devasya mīḷhuṣo vayā viṣṇoreṣasya prabhṛthe havirbhiḥ |
vide hi rudro rudriyaṃ mahitvaṃ yāsiṣṭaṃ vartiraśvināvirāvat ||

mātra pūṣannāghṛṇa irasyo varūtrī yad rātiṣācaśca rāsan |
mayobhuvo no arvanto ni pāntu vṛṣṭiṃ parijmā vāto dadātu ||
nū rodasī … ||

English Translation

Translated by Ralph T.H. Griffith

1. BE gathered all the audience of the synod: let us begin their praise whose course is rapid.
Whate’er God Savitar this day produces, may we be where the Wealthy One distributes.

2 This, dealt from heaven ‘ may both the Worlds vouchsafe us, and Varuṇa, Indra, Aryaman, and Mitra.
May Goddess Aditi assign us riches, Vāyu and Bhaga make them ours for ever.

3 Strong be the man and full of power, O Maruts, whom ye, borne on by spotted coursers, favour.
Him, too, Sarasvatī and Agni further, and there is none to rob him of his riches.

4 This Varuṇa is guide of Law, he, Mitra, and Aryaman, the Kings, our work have finished.
Divine and foeless Aditi quickly listens. May these deliver us unharmed from trouble.

5 With offerings I propitiate the branches of this swift-moving God, the bounteous Viṣṇu.
Hence Rudra gained his Rudra-strength: O Aśvins, ye sought the house that hath celestial viands.

6 Be not thou angry here, O glowing Pūṣan, for what Varūtrī and the Bounteous gave us.
May the swift-moving Gods protect and bless us, and Vāta send us rain, wha wanders round us.

7 Now have both worlds been praised by the Vasisthas, and holy Mitra, Varuṇa, and Agni.
May they, bright Deities, make our song supremest. Preserve us evermore, ye Gods, with blessings.