HYMN XLI. Aśvins. – Rig Veda – Book 10

समानमु तयं पुरुहूतमुक्थ्यं रथं तरिचक्रं सवनागनिग्मतम |
परिज्मानं विदथ्यं सुव्र्क्तिभिर्वयंव्युष्टा उषसो हवामहे ||

परातर्युजं नासत्याधि तिष्ठथः परातर्यावाणम्मधुवाहनं रथम |
विशो येन गछथो यज्वरीर्नराकीरेश्चिद यज्ञं होत्र्मन्तमश्विना ||

अध्वर्युं वा मधुपाणिं सुहस्त्यमग्निधं वाध्र्तदक्षं दमूनसम |
विप्रस्य वा यत सवननि गछथोऽत आ यातं मधुपेयमश्विना ||

samānamu tyaṃ puruhūtamukthyaṃ rathaṃ tricakraṃ savanāghanighmatam |
parijmānaṃ vidathyaṃ suvṛktibhirvayaṃvyuṣṭā uṣaso havāmahe ||

prātaryujaṃ nāsatyādhi tiṣṭhathaḥ prātaryāvāṇammadhuvāhanaṃ ratham |
viśo yena ghachatho yajvarīrnarākīreścid yajñaṃ hotṛmantamaśvinā ||

adhvaryuṃ vā madhupāṇiṃ suhastyamaghnidhaṃ vādhṛtadakṣaṃ damūnasam |
viprasya vā yat savanani ghachatho’ta ā yātaṃ madhupeyamaśvinā ||

English Translation

Translated by Ralph T.H. Griffith

1. THAT general Car of yours, invoked by many a man, that comes to our libations, three-wheeled, meet for lauds,
That circumambient Car, worthy of sacrifice, we call with our pure hymns at earliest flush of dawn.

2 Ye, O Nāsatyas, mount that early-harnessed Car, that travels early, laden with its freight of balm,
Wherewith ye, Heroes, visit clans who sacrifice, even the poor man’s worship where the priest attends.

3 If to the deft Adhvaryu with the meath in hand, or to the Kindler firm in strength, the household friend,
Or to the sage’s poured libations ye approach, come thence, O Aśvins, now to drink the offered meath.