HYMN XLII. Indra: Rig Veda – Book 3 – Ralph T.H. Griffith, Translator

उप नः सुतमा गहि सोममिन्द्र गवाशिरम |
हरिभ्यां यस्ते अस्मयुः ||

तमिन्द्र मदमा गहि बर्हिष्ठां गरावभिः सुतम |
कुविन नवस्य तर्प्णवः ||

इन्द्रमित्था गिरो ममाछागुरिषिता इतः |
आव्र्ते सोमपीतये ||

इन्द्रं सोमस्य पीतये सतोमैरिह हवामहे |
उक्थेभिः कुविदागमत ||

इन्द्र सोमाः सुता इमे तान दधिष्व शतक्रतो |
जठरे वाजिनीवसो ||

विद्मा हि तवा धनंजयं वाजेषु दध्र्षं कवे |
अधा तेसुम्नमीमहे ||

इममिन्द्र गवाशिरं यवाशिरं च नः पिब |
आगत्या वर्षभिः सुतम ||

तुभ्येदिन्द्र सव ओक्ये सोमं चोदामि पीतये |
एष रारन्तु ते हर्दि ||

तवां सुतस्य पीतये परत्नमिन्द्र हवामहे |
कुशिकासो अवस्यवः ||

upa naḥ sutamā ghahi somamindra ghavāśiram |
haribhyāṃ yaste asmayuḥ ||

tamindra madamā ghahi barhiṣṭhāṃ ghrāvabhiḥ sutam |
kuvin nvasya tṛpṇavaḥ ||

indramitthā ghiro mamāchāghuriṣitā itaḥ |
āvṛte somapītaye ||

indraṃ somasya pītaye stomairiha havāmahe |
ukthebhiḥ kuvidāghamat ||

indra somāḥ sutā ime tān dadhiṣva śatakrato |
jaṭhare vājinīvaso ||

vidmā hi tvā dhanaṃjayaṃ vājeṣu dadhṛṣaṃ kave |
adhā tesumnamīmahe ||

imamindra ghavāśiraṃ yavāśiraṃ ca naḥ piba |
āghatyā vṛṣabhiḥ sutam ||

tubhyedindra sva okye somaṃ codāmi pītaye |
eṣa rārantu te hṛdi ||

tvāṃ sutasya pītaye pratnamindra havāmahe |
kuśikāso avasyavaḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. COME to the juice that we have pressed, to Soma, Indra, bleat with milk:
Come, favouring us, thy Bay-drawn car!

2 Come, Indra, to this gladdening drink, placed on the grass, pressed out with stones:
Wilt thou not drink thy fill thereof?

3 To Indra have my songs of praise gone forth, thus rapidly sent hence,
To turn him to the Soma-draught.

4 Hither with songs of praise we call Indra to drink the Soma juice:
Will he not come to us by lauds?

5 Indra, these Somas are expressed. Take them within thy belly, Lord
Of Hundred Powers, thou Prince of Wealth.

6 We know thee winner of the spoil, and resolute in battles, Sage!
Therefore thy blessing we implore.

7 Borne hither by thy Stallions, drink, Indra, this juice which we have pressed,
Mingled with barley and with milk.

8 Indra, for thee, in thine own place, I urge the Soma for thy draught:
Deep in thy heart let it remain,

9 We call on thee, the Ancient One, Indra, to drink the Soma juice,
We Kuśikas who seek thine aid.