HYMN XLII Viśvedevas – Rig Veda – Book 7

पर बरह्माणो अङगिरसो नक्षन्त पर करन्दनुर्नभन्यस्य वेतु |
पर धेनव उदप्रुतो नवन्त युज्यातामद्री अध्वरस्य पेशः ||

सुगस्ते अग्ने सनवित्तो अध्वा युक्ष्वा सुते हरितो रोहितश्च |
ये वा सद्मन्नरुषा वीरवाहो हुवे देवानां जनिमानिसत्तः ||

समु वो यज्ञं महयन नमोभिः पर होता मन्द्रो रिरिच उपाके |
यजस्व सु पुर्वणीक देवाना यज्ञियामरमतिं वव्र्त्याः ||

यदा वीरस्य रेवतो दुरोणे सयोनशीरतिथिराचिकेतत |
सुप्रीतो अग्निः सुधितो दम आ स विशे दाति वार्यमियत्यै ||

इमं नो अग्ने अध्वरं जुषस्व मरुत्स्विन्द्रे यशसं कर्धी नः |
आ नक्ता बर्हिः सदतामुषासोशन्ता मित्रावरुणायजेह ||

एवाग्निं सहस्यं वसिष्ठो रायस्कामो विश्वप्स्न्यस्य सतौत |
इषं रयिं पप्रथद वाजमस्मे यूयं पात … ||

pra brahmāṇo aṅghiraso nakṣanta pra krandanurnabhanyasya vetu |
pra dhenava udapruto navanta yujyātāmadrī adhvarasya peśaḥ ||

sughaste aghne sanavitto adhvā yukṣvā sute harito rohitaśca |
ye vā sadmannaruṣā vīravāho huve devānāṃ janimānisattaḥ ||

samu vo yajñaṃ mahayan namobhiḥ pra hotā mandro ririca upāke |
yajasva su purvaṇīka devānā yajñiyāmaramatiṃ vavṛtyāḥ ||

yadā vīrasya revato duroṇe syonaśīratithirāciketat |
suprīto aghniḥ sudhito dama ā sa viśe dāti vāryamiyatyai ||

imaṃ no aghne adhvaraṃ juṣasva marutsvindre yaśasaṃ kṛdhī naḥ |
ā naktā barhiḥ sadatāmuṣāsośantā mitrāvaruṇāyajeha ||

evāghniṃ sahasyaṃ vasiṣṭho rāyaskāmo viśvapsnyasya staut |
iṣaṃ rayiṃ paprathad vājamasme yūyaṃ pāta … ||

English Translation

Translated by Ralph T.H. Griffith

1. LET Brahmans and Aṅgirases come forward, and let the roar of cloudy heaven surround us.
Loud low the Milch-kine swimming in the waters: set be the stones that grace our holy service.

2 Fair, Agni, is thy long-known path to travel: yoke for the juice tfiy bay, thy ruddy horses,
Or red steeds, Hero-bearing, for the chamber. Seated, I call the Deities’ generations.

3 They glorify your sacrifice with worship, yet the glad Priest near them is left unequalled.
Bring the Gods hither, thou of many aspects: turn hitherward Aramati the Holy.

4 What time the Guest hath made himself apparent, at ease reclining in the rich man’s dwelling,
Agni, well-pleased, well-placed within the chamber gives to a house like this wealth worth the choosing.

5 Accept this sacrifice of ours, O Agni; glorify it with Indra and the Maruts.
Here on our grass let Night and Dawn be seated: bring longing Varuṇa and Mitra hither.

6 Thus hath Vasiṣṭha praised victorious Agni, yearning for wealth that giveth all subsistence.
May he bestow on us food, strength, and riches. Preserve us evermore, ye Gods, with blessings.