HYMN XLIX.Indra Vaikuntha. – Rig Veda – Book 10

अहं दां गर्णते पूर्व्यं वस्वहं बरह्म कर्णवं मह्यंवर्धनम |
अहं भुवं यजमानस्य चोदितायज्वनः साक्षिविश्वस्मिन भरे ||

मां धुरिन्द्रं नाम देवता दिवश्च गमश्चापां चजन्तवः |
अहं हरी वर्षणा विव्रता रघू अहंवज्रं शवसे धर्ष्ण्वा ददे ||

अहमत्कं कवये शिश्नथं हथैरहं कुत्समावमाभिरूतिभिः |
अहं शुष्णस्य शनथिता वधर्यमंन यो रर आर्यं नाम दस्यवे ||

अहं पितेव वेतसून्रभिष्टये तुग्रं कुत्साय समदिभंच रन्धयम |
अहं भुवं यजमानस्य राजनि पर यद भरेतुजये न परियाध्र्षे ||

अहं रन्धयं मर्गयं शरुतर्वणे यन माजिहीत वयुनाचनानुषक |
अहं वेशं नम्रमायवे.अकरमहंसव्याय पड्ग्र्भिमरन्धयम ||

अहं स यो नववास्त्वं बर्हद्रथं सं वर्त्रेव दासंव्र्त्रहारुजम |
यद वर्धयन्तं परथयन्तमानुषग दूरेपारे रजसो रोचनाकरम ||

अहं सूर्यस्य परि याम्याशुभिः परैतशेभिर्वहमानोजसा |
यन मा सावो मनुष आह निर्णिज रधक कर्षेदासं कर्त्व्यं हथैः ||

अहं सप्तहा नहुषो नहुष्टरः पराश्राव यं शवसातुर्वशं यदुम |
अहं नयन्यं सहसा सहस करं नवव्राधतो नवतिं च वक्षयम ||

अहं सप्त सरवतो धारयं वर्षा दरवित्न्वः पर्थिव्यांसीरा अधि |
अहमर्णांसि वि तिरामि सुक्रतुर्युधा विदम्मनवे गातुमिष्टये ||

अहं तदासु धारयं यदासु न देवश्चनत्वष्टाधारयद रुशत |
सपार्हं गवामूधस्सुवक्षणास्वा मधोर्मधु शवात्र्यं सोममाशिरम ||

एवा देवानिन्द्रो विव्ये नॄन पर चयौत्नेन मघवासत्यराधाः |
विश्वेत ता ते हरिवः शचीवो.अभितुरासः सवयशो गर्णन्ति ||

ahaṃ dāṃ ghṛṇate pūrvyaṃ vasvahaṃ brahma kṛṇavaṃ mahyaṃvardhanam |
ahaṃ bhuvaṃ yajamānasya coditāyajvanaḥ sākṣiviśvasmin bhare ||

māṃ dhurindraṃ nāma devatā divaśca ghmaścāpāṃ cajantavaḥ |
ahaṃ harī vṛṣaṇā vivratā raghū ahaṃvajraṃ śavase dhṛṣṇvā dade ||

ahamatkaṃ kavaye śiśnathaṃ hathairahaṃ kutsamāvamābhirūtibhiḥ |
ahaṃ śuṣṇasya śnathitā vadharyamaṃna yo rara āryaṃ nāma dasyave ||

ahaṃ piteva vetasūnrabhiṣṭaye tughraṃ kutsāya smadibhaṃca randhayam |
ahaṃ bhuvaṃ yajamānasya rājani pra yad bharetujaye na priyādhṛṣe ||

ahaṃ randhayaṃ mṛghayaṃ śrutarvaṇe yan mājihīta vayunācanānuṣak |
ahaṃ veśaṃ namramāyave.akaramahaṃsavyāya paḍghṛbhimarandhayam ||

ahaṃ sa yo navavāstvaṃ bṛhadrathaṃ saṃ vṛtreva dāsaṃvṛtrahārujam |
yad vardhayantaṃ prathayantamānuṣagh dūrepāre rajaso rocanākaram ||

ahaṃ sūryasya pari yāmyāśubhiḥ praitaśebhirvahamānaojasā |
yan mā sāvo manuṣa āha nirṇija ṛdhak kṛṣedāsaṃ kṛtvyaṃ hathaiḥ ||

ahaṃ saptahā nahuṣo nahuṣṭaraḥ prāśrāva yaṃ śavasāturvaśaṃ yadum |
ahaṃ nyanyaṃ sahasā sahas karaṃ navavrādhato navatiṃ ca vakṣayam ||

ahaṃ sapta sravato dhārayaṃ vṛṣā dravitnvaḥ pṛthivyāṃsīrā adhi |
ahamarṇāṃsi vi tirāmi sukraturyudhā vidammanave ghātumiṣṭaye ||

ahaṃ tadāsu dhārayaṃ yadāsu na devaścanatvaṣṭādhārayad ruśat |
spārhaṃ ghavāmūdhassuvakṣaṇāsvā madhormadhu śvātryaṃ somamāśiram ||

evā devānindro vivye nṝn pra cyautnena maghavāsatyarādhāḥ |
viśvet tā te harivaḥ śacīvo.abhiturāsaḥ svayaśo ghṛṇanti ||

English Translation

Translated by Ralph T.H. Griffith

1. I HAVE enriched the singer with surpassing wealth; I have allowed the holy hymn to strengthen me.
I, furtherer of him who offers sacrifice, have conquered in each fight the men who worship not.

2 The People of the heavens, the waters, and the earth have stablished me among the Gods with Indra’s name.
I took unto myself the two swift vigorous Bays that speed on divers paths, and the fierce bolt for strength.

3 With deadly blows I smote Atka for Kavi’s sake; I guarded Kutsa well with these saving helps.
As Śuṣṇa’s slayer I brandished the dart of death: I gave not up the Āryan name to Dasyu foes.

4 Smadibha, Tugra, and the Vetasus I gave as prey to Kutsa, father-like, to succour him.
I was a worthy King to rule the worshipper, when I gave Tuji dear inviolable gifts.

5 I gave up Mṛgaya to Srutarvan as his prey because he ever followed me and kept my laws.
For Āyu’s sake I caused Veta to bend and bow, and into Savya’s hand delivered Padgrbhi.

6 1, I crushed Navavāstva of the lofty car, the Dāsa, as the Vṛtra-slayer kills the fiends;
When straightway on the region’s farthest edge I brought the God who makes the lights to broaden and increase.

7 I travel round about borne onward in my might by the fleet-footed dappled Horses of the Sun.
When man’s libation calls me to the robe of state I soon repel the powerful Dasyu with my blows.

8 Stronger am I than Nabus, I who slew the seven: I glorified with might Yadu and Turvaga.
I brought another low, with strength I bent his strength: I let the mighty nine-and-ninety wax in power.

9 Bull over all the streams that flow along the earth, I took the Seven Rivers as mine own domain.
I, gifted with great wisdom, spread the floods abroad: by war I found for man the way to high success.

10 I set within these cows the white milk which no God, not even Tvaṣṭar’s self, had there deposited,—
Much-longed-for, in the breasts, the udders of the kine, the savoury sweets of meath, the milk and Soma juice.

11 Even thus hath Indra Maghavan, truly bounteous, sped Gods and men with mighty operation.
The pious glorify all these thine exploits, Lord of Bay Coursers, Strong, and Selfresplendent.