HYMN XLIX. Viśvedevas: Rig Veda – Book 6 – Ralph T.H. Griffith, Translator

सतुषे जनं सुव्रतं नव्यसीभिर्गीर्भिर्मित्रावरुणा सुम्नयन्ता |
त आ गमन्तु त इह शरुवन्तु सुक्षत्रासो वरुणोमित्रो अग्निः ||

विशो-विश ईड्यमध्वरेष्वद्र्प्तक्रतुमरतिं युवत्योः |
दिवः शिशुं सहसः सूनुमग्निं यज्ञस्य केतुमरुषं यजध्यै ||

अरुषस्य दुहितरा विरूपे सत्र्भिरन्या पिपिशे सूरो अन्या |
मिथस्तुरा विचरन्ती पावके मन्म शरुतं नक्षत रच्यमाने ||

पर वायुमछा बर्हती मनीषा बर्हद्रयिं विश्ववारं रथप्राम |
दयुतद्यामा नियुतः पत्यमानः कविः कविमियक्षसि परयज्यो ||

स मे वपुश्छदयदश्विनोर्यो रथो विरुक्मान मनसा युजानः |
येन नरा नासत्येषयध्यै वर्तिर्याथस्तनयाय तमने च ||

पर्जन्यवाता वर्षभा पर्थिव्याः पुरीषाणि जिन्वतमप्यानि |
सत्यश्रुतः कवयो यस्य गीर्भिर्जगत सथातर्जगदाक्र्णुध्वम ||

पावीरवी कन्या चित्रायुः सरस्वती वीरपत्नी धियं धात |
गनाभिरछिद्रं शरणं सजोषा दुराधर्षं गर्णते शर्म यंसत ||

पथस-पथः परिपतिं वचस्या कामेन कर्तो अभ्यानळ अर्कम |
स नो रासच्छुरुधश्चन्द्राग्रा धियं-धियं सीषधाति पर पूषा ||

परथमभाजं यशसं वयोधां सुपाणिं देवं सुगभस्तिं रभ्वम |
होता यक्षद यजतं पस्त्यानामग्निस्त्वष्टारं सुहवं विभावा ||

भुवनस्य पितरं गीर्भिराभी रुद्रं दिवा वर्धया रुद्रमक्तौ |
बर्हन्तं रष्वमजरं सुषुम्नं रधग घुवेम कविनेषितासः ||

आ युवानः कवयो यज्ञियासो मरुतो गन्त गर्णतो वरस्याम |
अचित्रं चिद धि जिन्वथा वर्धन्त इत्था नक्षन्तो नरो अङगिरस्वत ||

पर वीराय पर तवसे तुरायाजा यूथेव पशुरक्षिरस्तम |
स पिस्प्र्शति तन्वि शरुतस्य सत्र्भिर्न नाकं वचनस्यविपः ||

यो रजांसि विममे पार्थिवानि तरिश्चिद विष्णुर्मनवे बाधिताय |
तस्य ते शर्मन्नुपदद्यमाने राया मदेम तन्वा तना च ||

तन नो.अहिर्बुध्न्यो अब्धिरर्कैस्तत पर्वतस्तत सविता चनो धात |
तदोषधीभिरभि रातिषाचो भगः पुरन्धिर्जिन्वतु पर राये ||

नु नो रयिं रथ्यं चर्षणिप्रां पुरुवीरं मह रतस्य गोपाम |
कषयं दाताजरं येन जनान सप्र्धो अदेवीरभि चक्रमाम विश आदेवीरभ्यश्नवाम ||

stuṣe janaṃ suvrataṃ navyasībhirghīrbhirmitrāvaruṇā sumnayantā |
ta ā ghamantu ta iha śruvantu sukṣatrāso varuṇomitro aghniḥ ||

viśo-viśa īḍyamadhvareṣvadṛptakratumaratiṃ yuvatyoḥ |
divaḥ śiśuṃ sahasaḥ sūnumaghniṃ yajñasya ketumaruṣaṃ yajadhyai ||

aruṣasya duhitarā virūpe stṛbhiranyā pipiśe sūro anyā |
mithasturā vicarantī pāvake manma śrutaṃ nakṣata ṛcyamāne ||

pra vāyumachā bṛhatī manīṣā bṛhadrayiṃ viśvavāraṃ rathaprām |
dyutadyāmā niyutaḥ patyamānaḥ kaviḥ kavimiyakṣasi prayajyo ||

sa me vapuśchadayadaśvinoryo ratho virukmān manasā yujānaḥ |
yena narā nāsatyeṣayadhyai vartiryāthastanayāya tmane ca ||

parjanyavātā vṛṣabhā pṛthivyāḥ purīṣāṇi jinvatamapyāni |
satyaśrutaḥ kavayo yasya ghīrbhirjaghata sthātarjaghadākṛṇudhvam ||

pāvīravī kanyā citrāyuḥ sarasvatī vīrapatnī dhiyaṃ dhāt |
ghnābhirachidraṃ śaraṇaṃ sajoṣā durādharṣaṃ ghṛṇate śarma yaṃsat ||

pathas-pathaḥ paripatiṃ vacasyā kāmena kṛto abhyānaḷ arkam |
sa no rāsacchurudhaścandrāghrā dhiyaṃ-dhiyaṃ sīṣadhāti pra pūṣā ||

prathamabhājaṃ yaśasaṃ vayodhāṃ supāṇiṃ devaṃ sughabhastiṃ ṛbhvam |
hotā yakṣad yajataṃ pastyānāmaghnistvaṣṭāraṃ suhavaṃ vibhāvā ||

bhuvanasya pitaraṃ ghīrbhirābhī rudraṃ divā vardhayā rudramaktau |
bṛhantaṃ ṛṣvamajaraṃ suṣumnaṃ ṛdhagh ghuvema kavineṣitāsaḥ ||

ā yuvānaḥ kavayo yajñiyāso maruto ghanta ghṛṇato varasyām |
acitraṃ cid dhi jinvathā vṛdhanta itthā nakṣanto naro aṅghirasvat ||

pra vīrāya pra tavase turāyājā yūtheva paśurakṣirastam |
sa pispṛśati tanvi śrutasya stṛbhirna nākaṃ vacanasyavipaḥ ||

yo rajāṃsi vimame pārthivāni triścid viṣṇurmanave bādhitāya |
tasya te śarmannupadadyamāne rāyā madema tanvā tanā ca ||

tan no.ahirbudhnyo abdhirarkaistat parvatastat savitā cano dhāt |
tadoṣadhībhirabhi rātiṣāco bhaghaḥ purandhirjinvatu pra rāye ||

nu no rayiṃ rathyaṃ carṣaṇiprāṃ puruvīraṃ maha ṛtasya ghopām |
kṣayaṃ dātājaraṃ yena janān spṛdho adevīrabhi cakramāma viśa ādevīrabhyaśnavāma ||

English Translation

Translated by Ralph T.H. Griffith

1. I LAUD with newest songs the Righteous People, Mitra and Varuṇa who make us happy.
Let them approach, here let them listen,Agni, Varuṇa, Mitra, Lords of fair dominion.

2 Him, to be praised at each tribe’s sacrifices, the Two young Matrons’ sober-minded Herald,
The Son of Strength, the Child of Heaven, the signal of sacrifice, red Agni will I worship.

3 Unlike in form are the Red God’s two Daughters: one is the Sun’s, and stars bedeck the other.
Apart, the Sanctifiers, in succession, come to the famed hymn, praised in holy verses.

4 I with a lofty song call hither Vāyu, all-bounteous, filler of his car, most wealthy.
Thou, Sage, with bright path, Lord of harnessed horses, impetuous, promptly honourest the prudent.

5 That chariot of the Aśvins, fair to look on, pleaseth me well, yoked with a thought, refulgent,
Wherewith, Nāsatyas, Chiefs, ye seek our dwelling, to give new strength to us and to our children.

6 Bulls of the Earth, O Vāta and Parjanya, stir up for us the regions of the water.
Hearers of truth, ye, Sages, World-Supporters, increase his living wealth whose songs delight you.

7 So may Sarasvatī, the Hero’s Consort, brisk with rare life, the lightning’s Child, inspire us,
And, with the Dames accordant, give the singer a refuge unassailable and flawless.

8 I praise with eloquence him who guards all pathways. He, when his love impelled him, went to Arka.
May he vouchsafe us gear with gold to grace it: may Pūṣan make each prayer of ours efective.

9 May Herald Agni, fulgent, bring for worship Tvaṣṭar adored, in homes and swift to listen,
Glorious, first to share, the life-bestower, the ever active God, fair-armed, fair-handed.

10 Rudra by day, Rudra at night we honour with these our songs, the Universe’s Father.
Him great and lofty, blissful, undecaying let us call specially as the Sage impels us.

11 Ye who are youthful, wise, and meet for worship, come, Martits, to the longing of the singer.
Coming, as erst to Aṅgiras, O Heroes, ye animate and quicken e’en the desert.

12 Even as the herdsman driveth home his cattle, I urge my songs to him the strong swift Hero
May he, the glorious, lay upon his body the singer’s hymns, as stars bedeck the heaven.

13 He who for man’s behoof in his afiliction thrice measured out the earthly regions, Viṣṇu-
When one so great as thou affordeth shelter, may we with wealth and with ourselves be happy.

14 Sweet be this song of mine to Ahibudhnya, Parvata, Savitar, with Floods and Lightnings;
Sweet, with the Plants, to Gods who seek oblations. May liberal Bhaga speed us on to riches.

15 Give riches borne on cars, with many heroes, contenting men, the guard of mighty Order.
Give us a lasting home that we may battle with godless bands of men who fight against us, and meet with tribes to whom the Gods are gracious.