HYMN XLV. Indra – Rig Veda – Book 8

आ घा ये अग्निमिन्धते सत्र्णन्ति बर्हिरानुषक |
येषामिन्द्रो युवा सखा ||

बर्हन्निदिध्म एषां भूरि शस्तं पर्थुः सवरुः |
येषामिन्द्रो युवा सखा ||

अयुद्ध इद युधा वर्तं शूर आजति सत्वभिः |
येषामिन्द्रो युवा सखा ||

आ बुन्दं वर्त्रहा ददे जातः पर्छद वि मातरम |
क उग्राः के ह शर्ण्विरे ||

परति तवा शवसी वदद गिरावप्सो न योधिषत |
यस्ते शत्रुत्वमाचके ||

उत तवं मघवञ्छ्र्णु यस्ते वष्टि ववक्षि तत |
यद वीळयासि वीळु तत ||

यदाजिं यात्याजिक्र्दिन्द्रः सवश्वयुरुप |
रथीतमो रथीनाम ||

वि षु विश्वा अभियुजो वज्रिन विष्वग यथा वर्ह |
भवा नः सुश्रवस्तमः ||

अस्माकं सु रथं पुर इन्द्रः कर्णोतु सातये |
न यं धूर्वन्ति धूर्तयः ||

वर्ज्याम ते परि दविषो.अरं ते शक्र दावने |
गमेमेदिन्द्रगोमतः ||

शनैश्चिद यन्तो अद्रिवो.अश्वावन्तः शतग्विनः |
विवक्षणा अनेहसः ||

ऊर्ध्वा हि ते दिवे-दिवे सहस्रा सून्र्ता शता |
जरित्रिभ्योविमंहते ||

विद्मा हि तवा धनंजयमिन्द्र दर्ळ्हा चिदारुजम |
आदारिणं यथा गयम ||

ककुहं चित तवा कवे मन्दन्तु धर्ष्णविन्दवः |
आ तवा पणिं यदीमहे ||

यस्ते रेवानदाशुरिः परममर्ष मघत्तये |
तस्य नो वेद आ भर ||

इम उ तवा वि चक्षते सखाय इन्द्र सोमिनः |
पुष्टावन्तो यथा पशुम ||

उत तवाबधिरं वयं शरुत्कर्णं सन्तमूतये |
दूरादिह हवामहे ||

यच्छुश्रूया इमं हवं दुर्मर्षं चक्रिया उत |
भवेरापिर्नो अन्तमः ||

यच्चिद धि ते अपि वयथिर्जगन्वांसो अमन्महि |
गोदा इदिन्द्र बोधि नः ||

आ तवा रम्भं न जिव्रयो ररभ्मा शवसस पते |
उश्मसि तवा सधस्थ आ ||

सतोत्रमिन्द्राय गायत पुरुन्र्म्णाय सत्वने |
नकिर्यं वर्ण्वते युधि ||

अभि तवा वर्षभा सुते सुतं सर्जामि पीतये |
तर्म्पा वयश्नुही मदम ||

मा तवा मूरा अविष्यवो मोपहस्वान आ दभन |
माकीं बरह्मद्विषो वनः ||

इह तवा गोपरीणसा महे मन्दन्तु राधसे |
सरो गौरो यथा पिब ||

या वर्त्रहा परावति सना नवा च चुच्युवे |
ता संसत्सुप्र वोचत ||

अपिबत कद्रुवः सुतमिन्द्रः सहस्रबाह्वे |
अत्रादेदिष्ट पौंस्यम ||

सत्यं तत तुर्वशे यदौ विदानो अह्नवाय्यम |
वयानट तुर्वणे शमि ||

तरणिं वो जनानां तरदं वाजस्य गोमतः |
समानमु पर शंसिषम ||

रभुक्षणं न वर्तव उक्थेषु तुग्र्याव्र्धम |
इन्द्रं सोमेसचा सुते ||

यः कर्न्तदिद वि योन्यं तरिशोकाय गिरिं पर्थुम |
गोभ्यो गातुं निरेतवे ||

यद दधिषे मनस्यसि मन्दानः परेदियक्षसि |
मा तत करिन्द्र मर्ळय ||

दभ्रं चिद धि तवावतः कर्तं शर्ण्वे अधि कषमि |
जिगात्विन्द्र ते मनः ||

तवेदु ताः सुकीर्तयो.असन्नुत परशस्तयः |
यदिन्द्र मर्ळयासि नः ||

मा न एकस्मिन्नागसि मा दवयोरुत तरिषु |
वधीर्मा शूर भूरिषु ||

बिभया हि तवावत उग्रादभिप्रभङगिणः |
दस्मादहम्र्तीषहः ||

मा सख्युः शूनमा विदे मा पुत्रस्य परभूवसो |
आव्र्त्वद भूतु ते मनः ||

को नु मर्या अमिथितः सखा सखायमब्रवीत |
जहा को अस्मदीषते ||

एवारे वर्षभा सुते.असिन्वन भूर्यावयः |
शवघ्नीव निवता चरन ||

आ त एता वचोयुजा हरी गर्भ्णे सुमद्रथा |
यदीं बरह्मभ्य इद ददः ||

भिन्धि विश्वा अप दविषः परि बाधो जही मर्धः |
वसुस्पार्हं तदा भर ||

यद वीळाविन्द्र यत सथिरे यत पर्शाने पराभ्र्तम |
वसुस्पार्हं तदा भर ||

यस्य ते विश्वमानुषो भूरेर्दत्तस्य वेदति |
वसु सपार्हं तदा भर ||

 

ā ghā ye aghnimindhate stṛṇanti barhirānuṣak |
yeṣāmindro yuvā sakhā ||

bṛhannididhma eṣāṃ bhūri śastaṃ pṛthuḥ svaruḥ |
yeṣāmindro yuvā sakhā ||

ayuddha id yudhā vṛtaṃ śūra ājati satvabhiḥ |
yeṣāmindro yuvā sakhā ||

ā bundaṃ vṛtrahā dade jātaḥ pṛchad vi mātaram |
ka ughrāḥ ke ha śṛṇvire ||

prati tvā śavasī vadad ghirāvapso na yodhiṣat |
yaste śatrutvamācake ||

uta tvaṃ maghavañchṛṇu yaste vaṣṭi vavakṣi tat |
yad vīḷayāsi vīḷu tat ||

yadājiṃ yātyājikṛdindraḥ svaśvayurupa |
rathītamo rathīnām ||

vi ṣu viśvā abhiyujo vajrin viṣvagh yathā vṛha |
bhavā naḥ suśravastamaḥ ||

asmākaṃ su rathaṃ pura indraḥ kṛṇotu sātaye |
na yaṃ dhūrvanti dhūrtayaḥ ||

vṛjyāma te pari dviṣo.araṃ te śakra dāvane |
ghamemedindraghomataḥ ||

śanaiścid yanto adrivo.aśvāvantaḥ śataghvinaḥ |
vivakṣaṇā anehasaḥ ||

ūrdhvā hi te dive-dive sahasrā sūnṛtā śatā |
jaritribhyovimaṃhate ||

vidmā hi tvā dhanaṃjayamindra dṛḷhā cidārujam |
ādāriṇaṃ yathā ghayam ||

kakuhaṃ cit tvā kave mandantu dhṛṣṇavindavaḥ |
ā tvā paṇiṃ yadīmahe ||

yaste revānadāśuriḥ pramamarṣa maghattaye |
tasya no veda ā bhara ||

ima u tvā vi cakṣate sakhāya indra sominaḥ |
puṣṭāvanto yathā paśum ||

uta tvābadhiraṃ vayaṃ śrutkarṇaṃ santamūtaye |
dūrādiha havāmahe ||

yacchuśrūyā imaṃ havaṃ durmarṣaṃ cakriyā uta |
bhaverāpirno antamaḥ ||

yaccid dhi te api vyathirjaghanvāṃso amanmahi |
ghodā idindra bodhi naḥ ||

ā tvā rambhaṃ na jivrayo rarabhmā śavasas pate |
uśmasi tvā sadhastha ā ||

stotramindrāya ghāyata purunṛmṇāya satvane |
nakiryaṃ vṛṇvate yudhi ||

abhi tvā vṛṣabhā sute sutaṃ sṛjāmi pītaye |
tṛmpā vyaśnuhī madam ||

mā tvā mūrā aviṣyavo mopahasvāna ā dabhan |
mākīṃ brahmadviṣo vanaḥ ||

iha tvā ghoparīṇasā mahe mandantu rādhase |
saro ghauro yathā piba ||

yā vṛtrahā parāvati sanā navā ca cucyuve |
tā saṃsatsupra vocata ||

apibat kadruvaḥ sutamindraḥ sahasrabāhve |
atrādediṣṭa pauṃsyam ||

satyaṃ tat turvaśe yadau vidāno ahnavāyyam |
vyānaṭ turvaṇe śami ||

taraṇiṃ vo janānāṃ tradaṃ vājasya ghomataḥ |
samānamu pra śaṃsiṣam ||

ṛbhukṣaṇaṃ na vartava uktheṣu tughryāvṛdham |
indraṃ somesacā sute ||

yaḥ kṛntadid vi yonyaṃ triśokāya ghiriṃ pṛthum |
ghobhyo ghātuṃ niretave ||

yad dadhiṣe manasyasi mandānaḥ prediyakṣasi |
mā tat karindra mṛḷaya ||

dabhraṃ cid dhi tvāvataḥ kṛtaṃ śṛṇve adhi kṣami |
jighātvindra te manaḥ ||

tavedu tāḥ sukīrtayo.asannuta praśastayaḥ |
yadindra mṛḷayāsi naḥ ||

mā na ekasminnāghasi mā dvayoruta triṣu |
vadhīrmā śūra bhūriṣu ||

bibhayā hi tvāvata ughrādabhiprabhaṅghiṇaḥ |
dasmādahamṛtīṣahaḥ ||

mā sakhyuḥ śūnamā vide mā putrasya prabhūvaso |
āvṛtvad bhūtu te manaḥ ||

ko nu maryā amithitaḥ sakhā sakhāyamabravīt |
jahā ko asmadīṣate ||

evāre vṛṣabhā sute.asinvan bhūryāvayaḥ |
śvaghnīva nivatā caran ||

ā ta etā vacoyujā harī ghṛbhṇe sumadrathā |
yadīṃ brahmabhya id dadaḥ ||

bhindhi viśvā apa dviṣaḥ pari bādho jahī mṛdhaḥ |
vasuspārhaṃ tadā bhara ||

yad vīḷāvindra yat sthire yat parśāne parābhṛtam |
vasuspārhaṃ tadā bhara ||

yasya te viśvamānuṣo bhūrerdattasya vedati |
vasu spārhaṃ tadā bhara ||

English Translation

Translated by Ralph T.H. Griffith

1. HITHERWARD! they who light flame and straightway trim the sacred grass.
Whose Friend is Indra ever young.

2 High is their fuel, great their laud, wide is their splinter from the stake,
Whose Friend is Indra ever young.

3 Unequalled in fight the hero leads his army with the warrior chiefs.
Whose Friend is Indra ever young.

4 The new-born Vṛtra-slayer asked his Mother, as he seized his shaft,
Who are the fierce? Who are renowned?

5 Śavasī answered, He who seeks thine enmity will battle like
A stately elephant on a hill.

6 And hear, O Maghavan; to him who craves of thee thou grantest all
Whate’er thou makest firm is firm.

7 What time the Warrior Indra goes to battle, borne by noble steeds,
Best of all charioteers is he.

8 Repel, O Thunder-armed, in all directions all attacks on us:
And be our own most glorious God.

9 May Indra set our car in front, in foremost Place to win the spoil,
He whom the wicked injure not.

10 Thine enmity may we escape, and, Śakra, for thy bounty, rich
In kine, may we come near to thee

11 Softly approaching, Thunder-armed wealthy by hundreds, rich in steeds,
Unrivalled, ready with our gifts.

12 For thine exalted excellence gives to thy worshippers each day
Hundreds and thousands of thy boons.

13 Indra, we know thee breaker-down even of strong forts, winner of spoil,
As one who conquers wealth for us.

14 Though thou art highest, Sage and Bold! let the drops cheer thee when we come
To thee as to a trafficker.

15 Bring unto us the treasure of the opulent man who, loth to give,
Hath slighted thee for gain of wealth.

16 Indra, these friends of ours, supplied with Soma, wait and look to thee,
As men with fodder to the herd.

17 And thee who art not deaf, whose cars are quick to listen, for our aid,
We call to us from far away.

18 When thou hast listened, make our call one which thou never wilt forget,
And be our very nearest Friend.

19 When even now, when we have been in trouble, we have thought of thee,
O Indra, give us gifts of kine.

20 O Lord of Strength, we rest on thee, as old men rest upon a staff:
We long to have. thee dwell with us.

21 To Indra sing a song of praise, Hero of mighty valour, him
Whom no one challenges to war.

22 Hero, the Soma being shed, I pour the juice for thee to drink:
Sate thee and finish thy carouse.

23 Let not the fools, or those who mock beguile thee when they seek thine aid
Love not the enemies of prayer.

24 Here let them with rich milky draught cheer thee to great munificence:
Drink as the wild-bull drinks the lake.

25 Proclaim in our assemblies what deeds, new and ancient, far away,
The Vṛtra-slayer hath achieved.

26 In battle of a thousand arms Indra drank Kadrū’s Soma juice:
There he displayed his manly might.

27 True undeniable strength he found in Yadu and in Turvaśa,
And conquered through the sacrifice.

28 Him have I magnified, our Lord in, common, Guardian of your folk,
Discloser of great wealth in kine;

29 Ṛbhukṣan, not to be restrained, who strengthened Tugra’s son in lauds,
Indra beside the flowing juice;

30 Who for Triśoka clave the hill that formed a wide receptacle,
So that the cows might issue forth.

31 Whate’er thy plan or purpose be, whate’er, in transport, thou wouldst do,
Do it not, Indra, but be kind.

32 But little hath been heard of done upon the earth by one like thee i
Let thine heart, Indra, turn to us.

33 Thine then shall be this high renown, thine shall these lofty praises be,
When, Indra, thou art kind to us.

34 Not for one trespass, not for two, O Hero, slay us, nor for three,
Nor yet for many trespasses.

35 I fear one powerful like thee, the crusher-down of enemies,
Mighty, repelling all attacks.

36 O wealthy God, ne’er may I live to see my friend or son in need:
Hitherward let thy heart be turned.

37 What friend, O people, unprovoked, hath ever said unto a friend,
He turns and leaves us in distress?

38 Hero, insatiate enjoy this Soma juice so near to thee,
Even as a hunter rushing down.

39 Hither I draw those Bays of thine yoked
by our hymn, with splendid car,
That thou mayst give unto the priests.

40 Drive all our enemies away, smite down the foes who press around,
And bring the wealth for which we long:

41 O Indra, that which is concealed in strong firm place precipitous:
Bring us the wealth for which we long

42 Great riches which the world of men shall recognize as sent by thee:
Bring us the wealth for which we long.