HYMN XLV. Viśvedevas: Rig Veda – Book 5 – Ralph T.H. Griffith, Translator

विदा दिवो विष्यन्न अद्रिम उक्थैर आयत्या उषसो अर्चिनो गुः |
अपाव्र्त वरजिनीर उत सवर गाद वि दुरो मानुषीर देव आवः ||

वि सूर्यो अमतिं न शरियं साद ओर्वाद गवाम माता जानती गात |
धन्वर्णसो नद्यः खादोर्णा सथूणेव सुमिता दरंहत दयौः ||

अस्मा उक्थाय पर्वतस्य गर्भो महीनां जनुषे पूर्व्याय |
वि पर्वतो जिहीत साधत दयौर आविवासन्तो दसयन्त भूम ||

सूक्तेभिर वो वचोभिर देवजुष्टैर इन्द्रा नव अग्नी अवसे हुवध्यै |
उक्थेभिर हि षमा कवयः सुयज्ञा आविवासन्तो मरुतो यजन्ति ||

एतो नव अद्य सुध्यो भवाम पर दुछुना मिनवामा वरीयः |
आरे दवेषांसि सनुतर दधामायाम पराञ्चो यजमानम अछ ||

एता धियं कर्णवामा सखायो ऽप या मातां रणुत वरजं गोः |
यया मनुर विशिशिप्रं जिगाय यया वणिग वङकुर आपा पुरीषम ||

अनूनोद अत्र हस्तयतो अद्रिर आर्चन येन दश मासो नवग्वाः |
रतं यती सरमा गा अविन्दद विश्वानि सत्याङगिराश चकार ||

विश्वे अस्या वयुषि माहिनायाः सं यद गोभिर अङगिरसो नवन्त |
उत्स आसाम परमे सधस्थ रतस्य पथा सरमा विदद गाः ||

आ सूर्यो यातु सप्ताश्वः कषेत्रं यद अस्योर्विया दीर्घयाथे |
रघुः शयेनः पतयद अन्धो अछा युवा कविर दीदयद गोषु गछन ||

आ सूर्यो अरुहच छुक्रम अर्णो ऽयुक्त यद धरितो वीतप्र्ष्ठाः |
उद्ना न नावम अनयन्त धीरा आश्र्ण्वतीर आपो अर्वाग अतिष्ठन ||

धियं वो अप्सु दधिषे सवर्षां ययातरन दश मासो नवग्वाः |
अया धिया सयाम देवगोपा अया धिया तुतुर्यामात्य अंहः ||

vidā divo viṣyann adrim ukthair āyatyā uṣaso arcino ghuḥ |
apāvṛta vrajinīr ut svar ghād vi duro mānuṣīr deva āvaḥ ||

vi sūryo amatiṃ na śriyaṃ sād orvād ghavām mātā jānatī ghāt |
dhanvarṇaso nadyaḥ khādoarṇā sthūṇeva sumitā dṛṃhata dyauḥ ||

asmā ukthāya parvatasya gharbho mahīnāṃ januṣe pūrvyāya |
vi parvato jihīta sādhata dyaur āvivāsanto dasayanta bhūma ||

sūktebhir vo vacobhir devajuṣṭair indrā nv aghnī avase huvadhyai |
ukthebhir hi ṣmā kavayaḥ suyajñā āvivāsanto maruto yajanti ||

eto nv adya sudhyo bhavāma pra duchunā minavāmā varīyaḥ |
āre dveṣāṃsi sanutar dadhāmāyāma prāñco yajamānam acha ||

etā dhiyaṃ kṛṇavāmā sakhāyo ‘pa yā mātāṃ ṛṇuta vrajaṃ ghoḥ |
yayā manur viśiśipraṃ jighāya yayā vaṇigh vaṅkur āpā purīṣam ||

anūnod atra hastayato adrir ārcan yena daśa māso navaghvāḥ |
ṛtaṃ yatī saramā ghā avindad viśvāni satyāṅghirāś cakāra ||

viśve asyā vyuṣi māhināyāḥ saṃ yad ghobhir aṅghiraso navanta |
utsa āsām parame sadhastha ṛtasya pathā saramā vidad ghāḥ ||

ā sūryo yātu saptāśvaḥ kṣetraṃ yad asyorviyā dīrghayāthe |
raghuḥ śyenaḥ patayad andho achā yuvā kavir dīdayad ghoṣu ghachan ||

ā sūryo aruhac chukram arṇo ‘yukta yad dharito vītapṛṣṭhāḥ |
udnā na nāvam anayanta dhīrā āśṛṇvatīr āpo arvāgh atiṣṭhan ||

dhiyaṃ vo apsu dadhiṣe svarṣāṃ yayātaran daśa māso navaghvāḥ |
ayā dhiyā syāma devaghopā ayā dhiyā tuturyāmāty aṃhaḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. BARDS of approaching Dawn who know the heavens are come with hymns to throw the mountain open.
The Sun hath risen and oped the stable portals: the doors of men, too, hath the God thrown open.

2 Sūrya hath spread his light as splendour: hither came the Cows’ Mother, conscious, from the stable,
To streams that flow with biting waves to deserts; and heaven is stablished like a firm-set pillar.

3 This laud hath won the burden of the mountain. To aid the ancient birth of mighty waters
The mountain parted, Heaven performed his office. The worshippers were worn with constant serving.

4 With hymns and God-loved words will I invoke you, Indra and Agni, to obtain your favour,
For verily sages, skilled in sacrificing, worship the Maruts and with lauds invite them.

5 This day approach us: may our thoughts be holy, far from us let us cast away misfortune.
Let us keep those who hate us at a distance, and haste to meet the man who sacrifices.

6 Come, let us carry out, O friends, the purpose wherewith the Mother threw the Cow’s stall open,
That wherewith Manu conquered Visisipra, wherewith the wandering merchant gained heaven’s water.

7 Here, urged by hands, loudly hath rung the press-stone wherewith Navagvas through ten months sang praises.
Saramā went aright and found the cattle. Aṅgiras gave effect to all their labours.

8 When at the dawning of this mighty Goddess, Aṅgirases all sang forth with the cattle,—
Their spring is in the loftiest place of meeting,—Saramā found the kine by Order’s pathway.

9 Borne by his Coursers Seven may Sūrya visit the field that spreadeth wide for his long journey.
Down on the Soma swooped the rapid Falcon. Bright was the young Sage moving mid his cattle.

10 Sūrya hath mounted to the shining ocean when he hath yoked his fair-backed Tawny Horses.
The wise have drawn him like a ship through water: the floods obedient have descended hither.

11 I lay upon the Floods your hymn, lightwinning, wherewith Navagvas their ten months completed.
Through this our hymn may we have Gods to guard us: through this our hymn pass safe beyond affliction.